SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ 746 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं __ वर्षाभूयष्ट्याहत्यादि / डार्थः / वर्षाभूः श्वेत- तृष्णायाम् पिप्पलीचूर्ण मिश्रं तृष्णायां पिब. अपरं पानात्यये कि कार्यमित्याह-पिबेदसं पुष्पफलोद्भव- तीक्ष्णरुक्षौ गुणी शोषयिला तत आधारस्रोतःशोषात्तदाश्रयमित्यादि / पुष्पफलोद्भवं कूष्माण्डोद्भवम् / मधूको गुडपुष्पः।। स्याम्बुनोऽपि शोषः, तेन हेतुना मद्येनापि तृषोपजायते / त्रिसुगन्धि त्रिजातकम् // 45 // 'मथस्य' इत्यादिपाठस्थाने केचित् 'मद्यमामेयभावात्' इत्यादि वर्षाभूयष्ट्याह्वमधूकलाक्षा पाठं पठन्ति, स चाभावान्न लिखितः॥५०॥ त्वकर्बुदाराङ्कुरजीरकाणि // पाटलोत्पलकन्देषु मुद्गपर्यो च साधितम् // द्राक्षां च कृष्णामथ केशरं च पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम् 51 क्षीरे समालोड्य पिबेत् सुखेप्सुः // 46 // मद्यजतृष्णाचिकित्सामाह-पाटलेत्यादि / पाटला सुगन्धिवर्षोभूयष्ट्याहेत्यादि / वर्षाभूप्रभृतीनि केशरान्तानि क्षीरे | पुष्पवृक्षः, उत्पलव्यक्तिबहुवात् कन्देष्विति बहुत्वमुक्तम् / तत्रेति समालोज्य सुखेप्सुः पुरुषः पिबेदिति पिण्डार्थः / वर्षाभूः श्वेत- | तृष्णायाम् / हिमः तुषारः, तद्वच्छीतलं हिमशीतलम् / पाटला- . पुनर्नवा, वक् चोचं, कर्बुदाराकुराः काञ्चनाराकुराः // 46 // / भवेच्च मद्येन तु येन पातितः दिति पिण्डार्थः // 51 // प्रकामपीतेन सुरासवादिना // सर्पिस्तैलवसामजदधिभृङ्गरसैर्युतम् // तदेव तस्मै विधिवत् प्रदापये. क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः // 52 // द्विपर्यये भ्रंशर्मवश्यमृच्छति // 47 // पक्कमभ्यञ्जने श्रेष्ठं मदात्ययेषु सामान्यमद्यपाने उक्तेऽपि विशेषविधिमाह- तृष्णायां काथमभिधायोपचारार्थ नेहमाह-सर्पिस्तैलभवेदित्यादि / येन सुरासवादिना मद्येन प्रकामपीतेन पुरुषः | वसामजेत्यादि / भृगरसो भृङ्गराजरसः / बिल्वं बिल्वफलम् / पातितो भवेत् , तदेव सुरासवादिकं मद्यं तस्मै पुरुषाय विधि- यवाः प्रसिद्धाः / सर्वगन्धा एलादिपठिताः। पेषिताः कल्कीवत् सौवर्चलादियुक्तं प्रदापयेत् / कस्मात्तदेव तस्मै प्रदापयेदि- | कृताः / दधिभृजरसैरिति द्विभेदभिन्नभृङ्गापेक्षया रसस्यापि त्याह-विपर्यय इत्यादि / यस्माद्विपर्यये कृते असौ पुरुषो, | | द्विविधवं, ततो बहुवचनम् / दना भृङ्गरसेन बिस्वयवयोः भ्रंशं क्लेशं, ऋच्छति प्राप्नोति, तस्मात्तदेव मद्यं तस्मै प्रदापये- क्वाथेन प्रत्येकं चतुर्गुणेन सर्वगन्धैः कल्कीकृतैः स्नेहचतुर्थांशैः दित्यर्थः // 47 // सर्पिस्तैलं वसा मजेति चतुःस्नेहं पक्कमभ्यञ्जने शस्तमिति यथा नरेन्द्रोपहतस्य कस्यचि संबन्धः / अन्येऽत्र मज्जास्थाने दुग्धं पठन्ति, व्याख्यानयन्ति च-तेलवसेति यद्यपि द्रवद्रव्यमध्ये तैलवसे पठिते तथाऽपि द्भवेत् प्रसादस्तत एव नान्यतः॥ स्नेहस्य नेहान्तरेणासंस्कारात् सर्पिस्तैलवसेति स्नेहस्य त्रयं दुग्धाध्रुवं तथा मद्यहतस्य देहिनो दिचतुवैः पक्कमभ्यजने शस्त्रमिति ॥५२॥भवेत् प्रसादस्तत एव नान्यतः॥४८॥ __ सेके क्वाथश्च शीतलः॥ मद्यपीडितस्य पुंसो यथा मद्यादेव स्वास्थ्यं स्यात्तथा दृष्या अभ्यजननेहमभिधाय सेकमाह-सेके क्वाथ इत्यादि / सेके न्तमाह-यथेत्यादि / तत इति नरेन्द्रादित्यर्थः। द्वितीयतत:शब्देन मद्यं परामृश्यते // 48 // परिषेके / क्वाथश्च शीतल इति मधुरशीतद्रव्यकृतो हिमस निमः / एतावभ्यासेको सतृषि मदात्यये का?; अन्ये मद्यविच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते॥ तस्य पानात्ययोद्दिष्टा विकाराः संभवन्ति हि // 49 // जतृष्णायामेवाभ्यङ्गसेकाविच्छन्ति // रसवन्ति च भोज्यानि यथास्वमवचारयेत्॥५३ / / इदानीमनुक्कसंग्रहायाह-विच्छिन्नमद्य इत्यादि / विच्छिन्न पानकानि सुशीतानि हृद्यानि सुरभीणि च॥ मद्यः त्यक्तमद्यः / सहसा अविमृश्यैव / पानात्ययोदिया वंस. सतृषि मदात्यये भोज्यानि निर्दिशन्नाह-रसवन्तीत्यादि / कादयः। तथा च तन्त्रान्तरम्,-"विच्छिन्नमद्यः सहसा योऽतिमद्य निषेवते / भवेता मारुतात् कष्टौ तस्य ध्वंसकविक्षयो" रसवन्ति प्रचुरमधुररसानि / भोज्यानि भक्कानि / यथाखं -इत्यादि // 49 // यथादोषप्रत्यनीकमिति; एतेन यद्भोज्यं यस्य दोषस्य प्रत्यनीकं मद्यस्याग्नेयवायव्यो गणावम्बु(म्भो)वहानि तु॥ तद्दोषजे सतृषि मदात्यये तद्भोज्यमवचारयेदित्यर्थः / पानकानि द्राक्षादाडिमादिकृतानि / हृद्यानि मनःप्रियाणि / सुरभीणि कर्पूस्रोतांसि शोषयेयातां तेन तृष्णोपजायते // 50 // रायधिवासितानि // ५३॥मद्यपानाद्यथा तृष्णोत्पत्तिस्तथाऽऽह-मद्यस्येत्यादि / आग्नेयवायव्यौ गुणौ तैक्ष्ण्यरूक्षो / अम्बुवहानि स्रोतांसीत्यत्राम्बु त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छितः॥ वहस्रोतःशब्देनाम्बु कथ्यते, उपचारात् / अन्ये तु व्याख्या दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् // 54 // नयन्ति-यैः स्रोतोमिरुदकं वहन्ति तान्येव स्रोतांसि तौ इदानीं मद्योष्मणो दाहकारिखमतिदेशेन तज्जन्यदाहस्य चिकित्सितं च श्लोकेनाह-खचमित्यादि / पानोष्मा मद्य१'मुखोष्णम्' इति पा०।२'भ्रंशमसौ च गच्छति' इति पा०।। पानोष्मा / पित्तरकाभिमूञ्छितः पित्तरकसंपृक्तः / घोर
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy