SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ 756 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं इदानीं कृमिजाया विशिष्टलिङ्गमाह-शूलहृल्लासबहुले- ससैन्धवं पिबेत् सर्पितच्छर्दिनिवारणम् // त्यादि / हल्लासः थूत्करणम् // 13 // | मुद्रामलकयूषो वा ससर्पिष्कः ससैन्धवः // क्षीणस्योपद्वैर्युक्तां सासूकपूयां सचन्द्रिकाम् // | यवागू मधुमिश्रां वा पञ्चमूलीकृतां पिबेत् // 19 // छदि प्रसक्तां कुशलो नारमेत चिकित्सितुम् // 14 // | पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम् // इदानीं सर्वासामेव च वमीनामवस्थायामसाध्यलमाह सुखोष्णलवणं चात्र हितं स्नेहविरेचनम् // 20 // क्षीणस्येत्यादि / नारमेतेति पदं क्षीणस्येत्यादिभिः प्रत्येक | इदानीं वातजवमीचिकित्सितमाह-हन्यादित्यादि / क्षीरयोजनीयम् / तेन क्षीणस्य छदि चिकित्सितुं नारमेत, तथा| घृतमिति क्षीरमथनोद्भूतं घृतं क्षीरयुक्तं वा घृतं क्षीरघृतं; उपद्रवैर्युकां नारमेत, तथा सासूक्तयां नारभेतेत्यादि द्रष्टव्यम् / क्षीरोदकमिति वा पाठः / सलवणं सर्पिराह-ससैन्धवमित्यादि। प्रसको निरन्तरप्रवृत्ताम् // 14 // सर्पिरपक्वमेव / उक्तं च वाग्भटेन-"हन्ति मारुतजा छर्दैि सर्पिः पीतं ससैन्धवम्" (वा. चि. अ. 6) इति / पञ्चमूली. भामाशयोत्क्लेशभवा हि सा कृतां शालपादिकेन बिल्वादिकेन वा कृताम् / यूषमाहस्तस्माद्धितं लक्जनमेव तासु // 15 // मुद्दामलकयूषो वेत्यादि / सपिरिह यूषसंतलनार्थम् / ससैन्धवः इदानी सामान्येन सर्वासामपि वमीनां चिकित्सामाह सैन्धवयुक्तः / यवागूमित्यादि। पञ्चमूली महतीति चन्द्रिकाआमाशयोक्लेशभवा इत्यादि / आमाशयोक्लेशभवा इति आमा कारः, खल्पेति चक्रपाणिः / रसमाह-पिबेद्वा व्यक्तसिशयमक्लिश्य दोषैर्जन्यन्त इति तात्पर्यार्थः हितं लकनं | न्धूत्थमित्यादि / किम्भूतं ? व्यक्तसिन्धूत्थं प्रकटलवणम् / 'बलिन' इति वाक्यशेषः / तासु छर्दिषु // 15 // वैष्किर लावादिमांसरसम् / तथा फलाम्लं फलेन दाडिममातुलुवमीषु बहुदोषासु छर्दनं हितमुच्यते // जादिनाऽम्लमम्लतां प्राप्तम् / विरेचनमाह-सुखोष्णलवणं विरेचनं वा कुर्वीत यथादोषोच्छ्रयं भिषक् // 16 // चात्रेति / अत्र वातच्छा , स्नेहविरेचनं स्नेहेन एरण्डतैलादिना विरेचनं स्नेहविरेचनम् / सुखोष्णलवणं सुखं सुखकरमुष्णं लवर्ण घमीषु बहुदोषाखित्यादि / बहुदोषाखिति प्रबलकफासु, | यस्मिन् तत् / उक्तं च वाग्भटेन,-"कोष्णं सलवर्ण चात्र अन्यथा सानिपातिक्यामेव वमनं प्राप्नुयात्। ततश्च बहुवचनं हितं स्नेहविरेचनम्" (वा.चि.अ. 6) इति / अथवा घटते / यथादोषोच्छ्रयमिति दोषोच्छ्रयं दोषाधिक्यमवेक्ष्य 16 सुखोष्णं लवणं चात्र' इति पाठः // 18-20 // संसंर्गश्चानुपूर्वेण यथावं मेषजायुतः॥ | पित्तोपशमनीयानि पाक्यानि शिशिराणि च // शोधनानन्तरं किं कर्तव्यमित्याह-संसर्गश्चानुपूर्वेणेत्यादि / कायापयतानि प्रन्ति पित्तकता वमीम // 22 // संसर्गोऽनसंसर्गः पेयादिः, तर्पणादिकमन्ये, अनुपूर्वेण 'पेयां | शोधनं मधुरैश्चात्र द्राक्षारससमायुतैः॥ बिलेपीमकृतं कृतं च यूषं' इत्यादिक्रमेण / यथाखं भेषजायुत बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च // 22 // इति वातादेर्यदात्मीयं प्रत्यनीकमौषधं तेन आयुतः ईषद्युत | इदानीं पित्तजवमीचि कित्सितमाह-पित्तोपशमनीयानीइत्यर्थः। त्यादि / पित्तोपैशमनीयानि पित्तज्वरशमनानि, 'यथाखं च लचूनि परिशुष्काणि सात्म्यान्यन्नानि चाचरेत् 17 | कषायाणि ज्वरमानि प्रयोजयेत्' इत्युक्तलात् / पाक्यानि असंसर्जनानन्तरं किं कर्तव्यमित्याह-लघूनीत्यादि / शृतानि / शिक्षिराणि शीतकषायाणि / शोधनं वमनं विरेचनं लघूनि मात्राखभावाभ्यां लघूनि / परिशुष्काणि शष्कुल्या वा; केचिच्छोधनशब्देन विरेचनमेव कथयन्ति, पित्तजायां दीनि / सात्म्यानि ऋतुव्याधिविपरीतानि / केचिल्लघूनीत्यादिकं | तस्य प्रशस्तखात् / अत्र पित्तच्छोम् / मधुरैः शोधनद्रव्यै द्राक्षारससमायुतैः शोधनं विरेकवमनरूपं प्रशंसन्ति / बलवत्यां वमनाईसंशमनमिच्छन्ति, वमनावशिष्टदोषशेषस्य शमनसा तैल्वकं सर्पिः वातव्याध्युक्तं, रोधसंस्कृतं वा // 21 // 21 // ध्यखात् // 17 // औरग्वधादिनिहं दशाङ्गयोगमेव वा॥ यथाखं च कषायाणि ज्वरनानि प्रयोजयेत् // पाययेताथ सक्षौद्रं कफजायां चिकित्सकः॥२३॥ इदानीं वमीषु सामान्यं चिकित्सितमतिदेशेनाह-यथा कफच्छर्दिचिकित्सितमाह-आरग्वधादिनि!हमित्यादि / खमित्यादि / यथावं यथात्मीयम् / एतेन वातादिज्वरहराणि कषायाणि वातादिजासु छर्दिषु योजयेदित्यर्थः // 1 अस्याग्रे हस्तलिखितपुस्तकेऽयं पाठ उपलभ्यते, त्रुटितं हि टिप्पणं संपूर्यते तच्च मयाऽणुबुद्धिना। क्षमन्तु सन्तो मम बुद्धिसागरा हन्यातू क्षीरघृतं पीतं छदि पवनसंभवाम् // 18 // | यतो भवन्तो गुणग्राहका भुवि'। २'पानानि' इति पा०। 3 'पित्तो१ ताभ्यः' इति पा०। २'ताभ्यः छर्दिभ्यः' इति पा०। पशमनीयानि पित्तशान्तिकराणि पानानि पित्तकृतां वमी नन्ति / ३'दोषाधिक्येन' इति पा० / 4 'संसर्गाश्चानुपूर्वेण यथावं किंभूतानि ? शिशिराणि शीतलानि, तथा कषायाण्युपयुक्तानि कषायैमेषजामुतान् इति पा.. म्यरुपयुक्तानि' इति पा०। 4 आरग्वादिभिष' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy