Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 850
________________ अध्यायः 18] सुश्रुतसंहिता। 753 . अपरमपि सर्वतृष्णासु विधिमाह-पर्यागतोदुम्बरज इत्या- क्षतजतृष्णायां पदपानकान्याह-मधूकपुष्पादिश्वित्यादि / दि / पर्यागतोदुम्बरजो रस इति पक्कोदुम्बरखरसः / तत्कथि- मधूकपुष्पादिषु मधूकशोभाजनकोविदारप्रियङ्गुपुष्पेषु चतुर्यु तोदकं पक्कोदुम्बरक्कथितजलम् / सिद्धस्य क्वाथपानपरिभाषया। रक्तपित्तनगणपठितेषु; अन्ये मधूकपुष्पद्राक्षाकाश्मर्यखर्जूरेषु शिशिर शीतलम् // 22 // चतुर्यु रक्तपित्तपठितेष्विति वदन्ति / राजादनः चारः, अन्ये कशेरुङ्गाटकपद्ममोच क्षीरिकामाहुः / क्षीरिकपीतन आईशिरीषः, अन्ये क्षीरीति .. बिसेक्षुसिद्धं क्षतजां निहन्ति // 23 // द्रव्यान्तरमिच्छन्ति; तथा सति सप्तद्रव्यत्वेन संख्यातिरेकः क्षतजतृष्णाचिकित्सितमाह-कशेरुशाटकेत्यादि / मोचा। स्यात् / पानकानि कषायाणि / अत्रापि यथेरितेनेति योज्यं; कदली। बिसं- पद्ममूलम् / सिद्धमित्यत्र 'तोयं' इति शेषः तेने लाजादि दत्त्वा प्रवाते निशि वासनं शर्करादिप्रक्षेपश्च गृह्यते। अत्र क्षतजतृष्णायाम् / केचित् 'ससारिवादौ' इत्यादिना 'क्षीरिकपीतनेषु' इति पर्यन्तेन पदपानकानि वदन्ति; तन, लाजोत्पलोशीरकुचन्दनानि सारिवादेस्तृणपश्चमूलादीनां विशेषणत्वेनोक्तलात् पञ्च पानकानि दत्त्वा प्रवाते निशि वासयेत्तु // स्युः / अपरे तु कशेर्वादिमारभ्य षट्रपानकानीच्छन्ति; तदपि तदुत्तमं तोयमुदारगन्धि न, तस्य पृथग्दर्शितखात् // 26 // सितायुतं क्षौद्रयुतं वैदन्ति // 24 // द्राक्षाप्रगाढं च हिताय वैद्य सतुण्डिकेराण्यथवा पिबेत्तु स्तृष्णादितेभ्यो वितरेभरेभ्यः॥ / पिष्टानि कार्पाससमुद्भवानि // इदानी क्षतजतृष्णायां योगान्तरमाह-लाजोत्पलोशीरकु क्षतजतृष्णायामपरमपि योगान्तरमाह-सतुण्डिकेराण्यथा चन्दनानीत्यादि / एतानि लाजोत्पलादीनि दत्त्वा तोयं जलं वेत्यादि / तुण्डिकेरी वनकार्पासी / कार्पाससमुद्भवानि कार्पासप्रवाते निशि वासयेत्, ततश्च तदुदकमुदारगन्धि सुगन्धि- फलानि / एतेन वनग्राम्यकार्पासीफलानि पियनि पातव्यानि / पुष्पाधिवासितं सिताक्षौद्युतं क्षतजतृष्णायामुत्तमं वदन्ति / तदु- कार्तिककुण्डस्तु 'सर्वासु तृष्णास्वथवा' इत्यादिकं' 'कार्पादकं यथा प्रयुज्यते तदा(था)ह-द्राक्षाप्रगाढमित्यादि / केचि- ससमुद्भवानि' इत्यन्तं सर्वासु तृष्णासु चिकित्सितं मन्यते ॥दनन्तरोक्तं 'कशेरुझाटक-' इत्यादिकं तथा 'लाजोत्पलोशीर क्षतोद्भवां रुग्विनिवारणेन कुचन्दनानि' इत्यादिकं चैकैत्र कृत्वाऽन्यथा पठन्ति, ते च जयेद्रसानामसृजश्च पानः॥२७॥ कशेर्वादिसिद्ध तोये लाजोत्पलादीनि दत्त्वा निशि वासयेदिति योजयन्ति; तेच कशेर्वादिकं 'कुर्यात् कषायाणि यथेरितानि' क्षतजतृष्णायामपरमपि चिकित्साविशेषमाह-क्षतोद्भवाइति पर्यन्तं सामान्यतृष्णाचिकिस्सितमिति मन्यन्ते, म च मित्यादि / रुग्विनिवारणेन क्षतोद्भवरुगपनयनेन / रसानां पाठोऽभावान दर्शितः // 24 // मांसरसानाम् / असज इति एणादिशोणितस्पेत्यर्थः॥२७॥ ससारिवादौ वर्षपश्चमूले क्षयोस्थितां क्षीरपतं निहन्यातथोत्पलादौ थमे गणे च // 25 // मांसोदकं वा मधुकोदकं वा॥ कुर्यात् कषायं च यथेरितेने क्षयजायास्तृष्णायाश्चिकित्सितमाह-क्षयोस्थितां क्षीरतक्षतजतृष्णायामपराज्यपि योगान्तराण्याह-ससारिवादौ मित्यादि / क्षीरघृतं क्षीरमथनोद्भूतं घृतं क्षीरमिश्रितं घृतं तृणपञ्चमूळे इत्यादि / ससारिवादी सारिवादिगणसहिते / एत- वा। मांसोदकं मांसरसस्याच्छो भागः सौरावाख्यः / मधुकोद्विशेषणं तृणपाश्चमूलोत्पलादीनाम् / तृणपञ्चमूले कुशकाशनल- | दक यष्टामधुकादकम् / काय | दकं यष्टीमधुकोदकम् / केचिदत्र माषोदकमिति पठित्वा भाषदर्भत्यादिके / उत्पलादी उत्पलरकोत्पलेत्यादिके। प्रथमो गणो | यूषमिति व्याख्यानयन्ति ।विदारिगन्धादिः / यथेरितेनेति पूर्वोकविधानेन / एतेन लाजादि ____ आमोद्भवां बिल्ववचायुतैस्तु दत्त्वा प्रवाते निशि वासनं शर्करादिप्रक्षेपथ लभ्यते / जयेत् कषायैरथ दीपेनीयैः // 28 // 'यथेरितेन' इत्यत्र केचित् 'यथैतदुजम् इति पठन्ति तत्रापि आम्रातभल्लातबलायुतानि स एवार्थः॥१५॥ पिबेत् कषायाण्यथ दीपनानि // मधूकपुष्पादिषु चापरेषु // आमजायाश्चिकित्सामाह-आमोद्भवामित्यादि / दीपनीयैः राजादनक्षीरिकपीतनेषु पिप्पल्यादिद्रव्यकृतः / आम्रातेत्यादि / आम्रातकादियुतानि षट् पानकान्यत्र हितानि च स्युः॥२६॥ दीपनानि कषायाणि आमजतृष्णार्या पिबेदित्यर्थः // 28 // 1 'बिसेषु सिद्धम्' इति पा०।२ 'तथैव' इति पा०।३ अयं हस्तलिखितपुस्तके नोपलभ्यते। 4 'मधुरे' इति पा०। 5 'यथैव 1 तेन पुष्पाधिवासनं शर्कराबावापश्च गृयते' इति पा० / युक्तं' इति पा०। | १'दीपनानाम्' इति पा०। सु०सं० 95

Loading...

Page Navigation
1 ... 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922