Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 853
________________ 756 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं इदानीं कृमिजाया विशिष्टलिङ्गमाह-शूलहृल्लासबहुले- ससैन्धवं पिबेत् सर्पितच्छर्दिनिवारणम् // त्यादि / हल्लासः थूत्करणम् // 13 // | मुद्रामलकयूषो वा ससर्पिष्कः ससैन्धवः // क्षीणस्योपद्वैर्युक्तां सासूकपूयां सचन्द्रिकाम् // | यवागू मधुमिश्रां वा पञ्चमूलीकृतां पिबेत् // 19 // छदि प्रसक्तां कुशलो नारमेत चिकित्सितुम् // 14 // | पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम् // इदानीं सर्वासामेव च वमीनामवस्थायामसाध्यलमाह सुखोष्णलवणं चात्र हितं स्नेहविरेचनम् // 20 // क्षीणस्येत्यादि / नारमेतेति पदं क्षीणस्येत्यादिभिः प्रत्येक | इदानीं वातजवमीचिकित्सितमाह-हन्यादित्यादि / क्षीरयोजनीयम् / तेन क्षीणस्य छदि चिकित्सितुं नारमेत, तथा| घृतमिति क्षीरमथनोद्भूतं घृतं क्षीरयुक्तं वा घृतं क्षीरघृतं; उपद्रवैर्युकां नारमेत, तथा सासूक्तयां नारभेतेत्यादि द्रष्टव्यम् / क्षीरोदकमिति वा पाठः / सलवणं सर्पिराह-ससैन्धवमित्यादि। प्रसको निरन्तरप्रवृत्ताम् // 14 // सर्पिरपक्वमेव / उक्तं च वाग्भटेन-"हन्ति मारुतजा छर्दैि सर्पिः पीतं ससैन्धवम्" (वा. चि. अ. 6) इति / पञ्चमूली. भामाशयोत्क्लेशभवा हि सा कृतां शालपादिकेन बिल्वादिकेन वा कृताम् / यूषमाहस्तस्माद्धितं लक्जनमेव तासु // 15 // मुद्दामलकयूषो वेत्यादि / सपिरिह यूषसंतलनार्थम् / ससैन्धवः इदानी सामान्येन सर्वासामपि वमीनां चिकित्सामाह सैन्धवयुक्तः / यवागूमित्यादि। पञ्चमूली महतीति चन्द्रिकाआमाशयोक्लेशभवा इत्यादि / आमाशयोक्लेशभवा इति आमा कारः, खल्पेति चक्रपाणिः / रसमाह-पिबेद्वा व्यक्तसिशयमक्लिश्य दोषैर्जन्यन्त इति तात्पर्यार्थः हितं लकनं | न्धूत्थमित्यादि / किम्भूतं ? व्यक्तसिन्धूत्थं प्रकटलवणम् / 'बलिन' इति वाक्यशेषः / तासु छर्दिषु // 15 // वैष्किर लावादिमांसरसम् / तथा फलाम्लं फलेन दाडिममातुलुवमीषु बहुदोषासु छर्दनं हितमुच्यते // जादिनाऽम्लमम्लतां प्राप्तम् / विरेचनमाह-सुखोष्णलवणं विरेचनं वा कुर्वीत यथादोषोच्छ्रयं भिषक् // 16 // चात्रेति / अत्र वातच्छा , स्नेहविरेचनं स्नेहेन एरण्डतैलादिना विरेचनं स्नेहविरेचनम् / सुखोष्णलवणं सुखं सुखकरमुष्णं लवर्ण घमीषु बहुदोषाखित्यादि / बहुदोषाखिति प्रबलकफासु, | यस्मिन् तत् / उक्तं च वाग्भटेन,-"कोष्णं सलवर्ण चात्र अन्यथा सानिपातिक्यामेव वमनं प्राप्नुयात्। ततश्च बहुवचनं हितं स्नेहविरेचनम्" (वा.चि.अ. 6) इति / अथवा घटते / यथादोषोच्छ्रयमिति दोषोच्छ्रयं दोषाधिक्यमवेक्ष्य 16 सुखोष्णं लवणं चात्र' इति पाठः // 18-20 // संसंर्गश्चानुपूर्वेण यथावं मेषजायुतः॥ | पित्तोपशमनीयानि पाक्यानि शिशिराणि च // शोधनानन्तरं किं कर्तव्यमित्याह-संसर्गश्चानुपूर्वेणेत्यादि / कायापयतानि प्रन्ति पित्तकता वमीम // 22 // संसर्गोऽनसंसर्गः पेयादिः, तर्पणादिकमन्ये, अनुपूर्वेण 'पेयां | शोधनं मधुरैश्चात्र द्राक्षारससमायुतैः॥ बिलेपीमकृतं कृतं च यूषं' इत्यादिक्रमेण / यथाखं भेषजायुत बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च // 22 // इति वातादेर्यदात्मीयं प्रत्यनीकमौषधं तेन आयुतः ईषद्युत | इदानीं पित्तजवमीचि कित्सितमाह-पित्तोपशमनीयानीइत्यर्थः। त्यादि / पित्तोपैशमनीयानि पित्तज्वरशमनानि, 'यथाखं च लचूनि परिशुष्काणि सात्म्यान्यन्नानि चाचरेत् 17 | कषायाणि ज्वरमानि प्रयोजयेत्' इत्युक्तलात् / पाक्यानि असंसर्जनानन्तरं किं कर्तव्यमित्याह-लघूनीत्यादि / शृतानि / शिक्षिराणि शीतकषायाणि / शोधनं वमनं विरेचनं लघूनि मात्राखभावाभ्यां लघूनि / परिशुष्काणि शष्कुल्या वा; केचिच्छोधनशब्देन विरेचनमेव कथयन्ति, पित्तजायां दीनि / सात्म्यानि ऋतुव्याधिविपरीतानि / केचिल्लघूनीत्यादिकं | तस्य प्रशस्तखात् / अत्र पित्तच्छोम् / मधुरैः शोधनद्रव्यै द्राक्षारससमायुतैः शोधनं विरेकवमनरूपं प्रशंसन्ति / बलवत्यां वमनाईसंशमनमिच्छन्ति, वमनावशिष्टदोषशेषस्य शमनसा तैल्वकं सर्पिः वातव्याध्युक्तं, रोधसंस्कृतं वा // 21 // 21 // ध्यखात् // 17 // औरग्वधादिनिहं दशाङ्गयोगमेव वा॥ यथाखं च कषायाणि ज्वरनानि प्रयोजयेत् // पाययेताथ सक्षौद्रं कफजायां चिकित्सकः॥२३॥ इदानीं वमीषु सामान्यं चिकित्सितमतिदेशेनाह-यथा कफच्छर्दिचिकित्सितमाह-आरग्वधादिनि!हमित्यादि / खमित्यादि / यथावं यथात्मीयम् / एतेन वातादिज्वरहराणि कषायाणि वातादिजासु छर्दिषु योजयेदित्यर्थः // 1 अस्याग्रे हस्तलिखितपुस्तकेऽयं पाठ उपलभ्यते, त्रुटितं हि टिप्पणं संपूर्यते तच्च मयाऽणुबुद्धिना। क्षमन्तु सन्तो मम बुद्धिसागरा हन्यातू क्षीरघृतं पीतं छदि पवनसंभवाम् // 18 // | यतो भवन्तो गुणग्राहका भुवि'। २'पानानि' इति पा०। 3 'पित्तो१ ताभ्यः' इति पा०। २'ताभ्यः छर्दिभ्यः' इति पा०। पशमनीयानि पित्तशान्तिकराणि पानानि पित्तकृतां वमी नन्ति / ३'दोषाधिक्येन' इति पा० / 4 'संसर्गाश्चानुपूर्वेण यथावं किंभूतानि ? शिशिराणि शीतलानि, तथा कषायाण्युपयुक्तानि कषायैमेषजामुतान् इति पा.. म्यरुपयुक्तानि' इति पा०। 4 आरग्वादिभिष' इति पा०।

Loading...

Page Navigation
1 ... 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922