Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 856
________________ अध्यायः 50] सुश्रुतसंहिता। 759 4.mmmmm m mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm अनजालक्षणमाह-खरमाणस्येत्यादि / अन्नजादीनां साध्य- इदानीं साध्यानामपि हिकानामवस्थाविशेषेऽसाध्यखमाहखेन प्राशस्त्यात् पूर्वमभिधानम् / आहारं खरमाणस्य अथवा | आयम्यत इत्यादि / यस्य सो हिकतो हिका कुर्वतो देह धनं गुरुमनं भुञानस्य अन्नैरवस्तीर्ण आच्छादितो वायुः आयम्यते दीघों क्रियत इव; तथैव दृष्टिश्चोर्ध्व भवति' इति तथा कटुकैभृशमर्दितो वायुरूवंगो भूत्वा हिक्कयति हिकां क- | शेषः, दृष्टिशब्देनात्र दृष्ट्यधिष्ठानं विवक्षितं, नतु दर्शनेन्द्रियरोति, भिषक् ताम् अन्नजां विद्यात् जानीयात् ; यद्यप्यनजायां शक्तिः / गाढम् अतिशयेन, ताम्यते आकुञ्चते देह इति संबन्ध वायुः कारणं, तथाऽप्यनेन तत्पीडनात्तद्यपदेशः॥९॥- इति जेजटगयदासौ 'ताम्यते यश्च' इति पाठान्तरं, ताम्यते चिरेण यमलैवेगैर्या हिका संप्रवर्तते // 10 // मुह्यति हिकी क्षीणस्तथा अन्न द्विद तथा क्षौति क्षुतं करोति / तो कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत् // / द्वाविति आयम्यत इत्यादिना नित्यमित्यन्तेन एकावस्थो हिकी, यमलालक्षणमाह-चिरेणेत्यादि / या हिका निरेण क्षीण इत्यादिना अतिमात्रान्तेनापरः / साध्यानामपि मध्ये यमलैवेगैः संप्रवर्तते सा यमला, यमलैवेंगेयुगपद्वारद्वयं हिकते | एवंविधौ वर्जयेदित्यर्थः; गम्भीरामहत्योः खभावादेवासाध्यइत्यर्थः / कम्पयन्ती शिरोग्रीवमित्युपलक्षणं; तेन चरकोकाः खात्तद्युक्तौ हिकिनौ, अन्त्यो अन्तपठितो, असाध्यो / पाठाप्रलापवमितृष्णावैचित्त्यजृम्भाविप्लुताक्षवमुखशोषाश्च बोद्धव्या | न्तराणि व्याख्याविशेषाश्च विस्तारभयान्न लिखिताः // 15 // इति गयदासः / इयमसाध्याऽपि बलवतः स्थिरपाखिन्द्रि- प्राणायामोवेजनत्रासनानि यस्य सत्त्ववतश्च सिध्यति // 10 // सूचीतोदैः संभ्रमश्चात्र शस्तः॥ विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते // 11 // / इदानी हिकानां चिकित्सितमाह-प्राणायामोद्वेजनेत्यादि / क्षुद्रिका नाम सा हिक्का जत्रुमूलात् प्रधाविता॥ अत्र हिक्कासु, प्राणायामादि शस्तमिति संबन्धः / प्राणायामो क्षुद्रालक्षणमाह-विकृष्टकालैरित्यादि / विकृष्टकालैरिति वायोर्निरोधः / यद्यपि रेचकपूरककुम्भकमेदात् प्राणायामस्त्रिचिरेण वेगैर्जायते / किंभूता? जंत्रुमूलात् प्रधाविता आगता, विधः, तथाऽप्यूर्ध्वगतिनिरोधात् कुम्भक एवात्र / त्रासनमल्पसा शुद्रिकाख्या / जत्रुः कण्ठोरसोः सन्धिरिति जेजटः; | सत्त्वस्य भयोत्पादकैर्वाक्यैः / उद्वेजनं परुषवचनैः / सूचीतोदैः जत्रु ग्रीवामूलं, तहणेन हृदयक्लोमकण्ठानामपि ग्रहणमिति संभ्रमः सूचीव्यथाभिर्मनस आकुलीकरणम् / एतच्च प्रायः गयदासः // 11 // क्षुद्रायामनजायां च योजनीयम् ॥नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी // 12 // यष्ट्याहू वा माक्षिकेणावपीडे शुष्कौष्ठकण्ठजिह्वास्यश्वासपावरुजाकरी॥ पिप्पल्यो वा // 16 // अनेकोपद्रवयुता गम्भीरा नाम सा स्मृता // 13 // | नस्यमाह-यष्ट्याडं वेत्यादि / वाशब्दोऽत्र भिन्नक्रमे / __ गम्भीरालक्षणमाह-नाभिप्रवृत्तेत्यादि। या हिका नाभिप्रवृत्ता यष्ट्याई यष्टीमध, माक्षिकेण मधुना, अवपीडे शस्त, पिप्पल्यो नाभितः प्रवृत्तिर्यस्याः सा, अत एव अस्या गम्भीराखं; घोरा वा शर्कराचूर्णयुक्ता अवपीडे शस्ता इति योजनीयम् // 16 // कष्टसाध्या / शुष्कत्यादि शुष्कशब्द ओष्ठादिभिश्चतुर्भिः संबन्ध सर्पिः कोष्णं क्षीरमिक्षो रसोवा नीयः / तथा अनेकोपद्रववती अनेकोपद्रवैज्वरश्वासतृष्णा नातिक्षीणे छर्दन शान्तिहेतोः॥.. दिभिर्युका, सा गम्भीरा नाम स्मृता; इयमसाध्या // 12 // 13 // भर्माण्यापीडयन्तीव सततं या प्रवर्तते // सपिरित्यादि / सर्पिःप्रभृतिकं पानं हितम् / छर्दनं वमनम् / देहमायम्य वेगेन घोषयत्यतितृष्यतः॥ 'शान्तिहेतोः' इत्यत्रान्ये 'संसनं च' इति पठिखा विरेचनं चेति / महाहिकेति सा क्षेया सर्वगात्रप्रकम्पिनी॥१४॥ व्याख्यानयन्ति; तं च नेच्छन्ति श्रीजेजटाचार्याः, सममहाहिकालक्षणमाह-मर्माणीत्यादि / मर्माणि बस्तिहृदय तन्वेष्वपि हिकासु विरेचनस्यानुक्कलात् ॥शिरोसि; अन्ये नाभिहृदयस्तनमूलान्याहुः / आयम्य विस्तार्य, नारीपयापिष्टमशुक्लचन्दनं 'भायस्य' इति पाठे स एवार्थः / घोषवती सशब्दा / इयमप्य घृतं सुखोष्णं च ससैन्धवं तथा // 17 // . साध्या // 14 // चूर्णीकृतं सैन्धवमम्भसाऽथवा आयम्यते हिक्कतोऽङ्गानि यस्य निहन्ति हिक्कां च हितं च नस्यतः॥ दृष्टिश्चोर्ध्व ताम्यते यस्य गाढम् // नस्यत्रयमाह-नारीपय इत्यादि / नारीपयःपिष्टमशक्लक्षीणोऽन्नविट कॉसते यश्च हिक्की चन्दनं रक्तचन्दनं नस्यतो नस्यात् हितमित्येको योगः। भशुक्लतौ द्वावन्त्यौ वर्जयेद्धिकमानौ // 15 // | चन्दनं सुखोष्णं घृतं चेति द्वितीयः / सुखोष्णम् ईषदुष्णम् / अथवाऽम्भसा चूर्णीकृतं सैन्धवं चेति तृतीयः / एतानि त्रीणि १'धनं सान्द्र' इति पा०। 2 'यमलैवेंगै यो वेगद्वयं नस्यानि दोषाधपेक्षया योज्यानि ॥१७॥करोतीत्यर्थः' इति पा०। 3 'तृष्णातस्य महास्वना' इति पा० / / 4 क्षौति यश्चातिमात्र' इति पा०। १'संसनं च इति पा० /

Loading...

Page Navigation
1 ... 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922