Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 858
________________ अध्यायः 51] सुश्रुतसंहिता। 761 मित्यादिकमेकमेव योगमिच्छति, विकल्पं तु पूर्वयोगापेक्षया / इति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्धकोलमज्जादियोगमाह-कोलास्थिमजेत्यादि / कोलास्थिमज्जा संग्रहाख्यायामुत्तरतत्रे हिक्काप्रतिषेधो नाम बदरास्थिजातं बीजं, अञ्जनं सौवीराजनं, लाजाः पुष्पितं पञ्चाशत्तमोऽध्यायः // 50 // धान्यम् / मधु चूर्णाद्विगुणितं पातव्यम् // 26 // पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी // एकपञ्चाशत्तमोऽध्यायः। खर्जूरमध्यं मागध्यः काशीशं दधिनाम च // 27 // चत्वार एते योगाः स्यः प्रतिपादप्रदर्शिताः॥ अथातः श्वासप्रतिषेधं व्याख्यास्यामः॥१॥ मधुद्वितीयाः कर्तव्यास्ते हिकासु विजानता // 28 // यथोवाच भगवान् धन्वन्तरिः॥२॥ पाटलादिकयोगचतुष्टयमाह-पाटलायाः फलं पुष्पमित्यादि। यैरेव कारणर्हिक्का बहुभिः संप्रवर्तते // एते चत्वारो योगाः प्रतिपादं पादिका योगाः, प्रदर्शिता तैरेव कारणः श्वासो घोरो भवति देहिनाम् // 3 // उक्ताः / पाटल्याः सफलं पुष्पं क्षौद्रेणेत्येको योगः / गैरिक हिकाप्रतिषेधानन्तरं तुल्यहेखादिसाम्यात् श्वासप्रतिषेधारवर्णगैरिक, कटुरोहिणी तिक्ता, क्षौद्रेणेति द्वितीयो योगः। खजू- म्भः; अत एव वेगवदूर्वागतवातयोगिवसाधात् हिवाश्वासरमध्यं मागध्यो मधुयुक्ता इति तृतीयो योगः; खजूरमध्यं खजूर- चिकित्सितमेकमेवोक्तं चरके / श्वासनिदानमाह-यैरेवेत्यादि / मस्तकमज्जा, अन्ये खजूरास्थीन्याहुः / काशीशं खनामख्यातं यैरेवेति विदाह्यादिभिः / कारणैः हेतुभिः। बहुभिः अनेकैः, बहुदधिनाम कपित्थं, मधुनेति चतुर्थो योगः; 'काशीशं दधि ना भिरिति कथनं श्वासस्य बहुप्रकारत्वसूचनार्थम् / हिका संप्रवर्तते सह' इति केचित् पठन्ति; काशीशं दधि च ना पुरुषः जायते, तैरेव कारणैः श्वासो देहिनां प्राणिनां भवति / किविलियादिति व्याख्यानयन्ति // 27 // 28 // शिष्टः ? घोरः / कार्तिककुण्डस्तु अमुं पाठमयुक्तं वदति, कपोतपारावतलावश(ल्ल)क हिक्काप्रतिषेध एव हिकाश्वासयोस्तुल्यहेतुलप्रतिपादित खात्; श्वदंष्ट्रगोधावृषदंशजान् रसान् // मया पुनः श्रीजेजटपठितखात् पठितः // 1-3 // पिबेत् फलाम्लानहिमान् ससैन्धवान् विहाय प्रकृति वायुः प्राणोऽथ कफसंयुतः॥ स्निग्धांस्तथैवर्ण्यमृगद्विजोद्भवान् // 29 // श्वासयत्यूर्वगो भूत्वा तं श्वासं परिचक्षते // 4 // रसानाह-कपोतपारावतलावेत्यादि / कपोतादिपक्षिणां इदानीं श्वाससंप्राप्तिमाह-विहायेत्यादि / प्राणो वायुः, रसान् मांसरसान् , फलाम्लान् दाडिमादिसंस्कृतान् , अहिमान्, प्रकृति विहाय विगुणो भूत्वेत्यर्थः, ऊर्ध्वगो भूत्वा तथा कफउष्णान् , सैन्धवयुक्तान स्निग्धान् घृतान्यान् पिबेत् / वृषदंशो संयुतः सन् यदा श्वासयति तं बुधाः श्वासं परिचक्षते कथवनमार्जारः, गोधा पञ्चनखा / तथैव ऋष्यादिजान् रसान् यन्ति / प्राणो वायुः कफसंयुत इत्युक्तेऽपि तेत्रान्येऽपि दोषाः पिबेत् / मृगद्विजा जङ्घालविष्किराः / ऋष्यलावकयोः पृथगुपा समुच्चीयन्ते; यदुक्तं तत्रान्तरे-"क्षुद्रको वातिकः श्लेष्मभूयिष्ठदानं विशेषेण तयोहिकाहरवप्रतिपादनार्थम् // 29 // स्तमकः स्मृतः / छिन्नः पित्तप्रधानः स्यादन्यौ मारुतकोविरेचनं पथ्यतमं ससैन्धवं पजौ"-इति // 4 // घृतं सुखोष्णं च सितोपलायुतम् // | क्षुद्रकस्तमकश्छिन्नो महानूर्वश्च पञ्चधा // सदागतावूर्ध्वगतेऽनुवासनं भिद्यते स महाव्याधिः श्वास एको विशेषतः॥५॥ वदन्ति केचिञ्च हिताय हिकिनाम् // 30 // श्वासभेदानाह-क्षुद्रक इत्यादि / स श्वास एकोऽपि इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय क्षुद्रकादिभेदात् पञ्चधा भिद्यते / संख्येयनिर्देशादेव पञ्चप्रकाचिकित्सातन्त्रे हिक्काप्रतिषेधो नाम रत्वे सिद्धे पञ्चवचनं तमकमेदस्य प्रतमकस्य पृथक्संख्या(द्वादशोऽध्यायः, आदितः) पञ्चा निषेधार्थम् // 5 // शत्तमोऽध्यायः॥५०॥ प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा // विस्तरोतां चिकित्सां संक्षेपेणाह-विरेचनं पथ्यतममि ! आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च // 6 // त्यादि / विरेचनं वायोरनुलोमार्थ बलवत आतुरस्य योज्यम् / सदागतौ वायौ / परमतमप्यनुमतमनिषेधात् / यद्यपि हिकासु / पूर्वरूपमाह-प्राग्रपं तस्येत्यादि / तस्य श्वासस्य हृत्पीडाबस्तिर्निषिद्धः, तथाऽप्यूर्ध्वगते वायौ प्रयुज्यते, अवस्थावशात् / | दिकं प्राग्रूपं भवति // 6 // यद्यप्येते योगाः सामान्येनोक्ताः, तथाऽपि दोषोच्छायमवेक्ष्य किश्चिदारभमाणस्य यस्य श्वासः प्रवर्तते // यथावस्थं प्रयोज्याः // 30 // निषण्णस्यैति शान्ति च स क्षुद्र इति संशितः॥७॥ क्षुद्रश्वासं लक्षयति-किञ्चिदारभमाणस्येत्यादि / यस्य 1 'भजिंततण्डुलाः' इति पा० / 2 'बीजपूरादिरसयुक्तान्' इति पा० / 3 'ऋक्षो भल्लुकः, द्विजा लावादयः' इति पा०। / 1 'तत्रान्तरे दोषोत्कव्यमुच्यते; यथा-' इति पा०। ग. 00

Loading...

Page Navigation
1 ... 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922