Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 849
________________ 752 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतनं आमजतृष्णालक्षणमाह-त्रिदोषलिङ्गामसमुद्भवेत्यादि / सुवर्णरूप्यादिभिरित्यादि / सुवर्णादिभिर्लोष्टेः सिकतादिभिर्वा त्रिदोषलिझा दोषत्रयलिङ्गयुक्ता, अजीर्णतो दोषत्रयकोपात् / अग्नितप्तैः कृतं संस्कृतं जलं सुखोष्णं पीतं सत् तृष्णां शमयेत्, निष्ठीवनं थुगथुगिका / सादः आग्लानिः // 14 // तदेव वा हिमीकृतं शर्करामधुयुक्तं पीतं सत् तृष्णां शमयेदिति स्निग्धं तथाऽम्लं लवणं च भुक्तं पिण्डार्थः // 18 // गुर्वन्नमेवातितृषां करोति // पञ्चाङ्गिकाः पञ्चगणा य उक्ताभक्तजतृष्णालक्षणमाह-स्निग्धं तथाऽम्लमित्यादि / तृषां स्तेष्वम्बु सिद्धं प्रथमे गणे वा॥ तृष्णाम् / एषा कफात् , वातपित्ते तु सर्वाखपि कारणे (2) // पिबेत् सुखोष्णं मनुजोऽचिरेण क्षीणं विचित्तं बधिरं तृषार्त तृषो विमुच्येत हि वातजायाः॥ 19 // विवर्जयेनिर्गतजिह्वमाशु // 15 // सामान्यचिकित्सितमभिधायेदानीं विशिष्टचिकित्सितमाहइदानीमवस्थायां सर्वासां वर्जनमाह-क्षीणं विचित्तमि-| पञ्चाशिकाः पश्चगणा इत्यादि / पञ्चाङ्गिकाः पञ्चगणा ये उक्ताः त्यादि / विचित्तं नष्टमनस्कम् / तृषार्त तृष्णापीडितं पञ्चमूलानि / प्रथमे गणे विदारिगन्धादौ // 19 // मनुष्यम् // 15 // पित्तघ्नवगैस्तु कृतः कषायः तृष्णाभिवृद्धावुदरे च पूर्णे सशर्करः क्षौद्रयुतः सुशीतः॥ तं वामयेन्मागधिकोदकेन // पीतस्तृषां पित्तकृतां निहन्ति विलोभनं चात्र हितं विधेयं क्षीरं शृतं वाऽप्यथ जीवनीयैः // 20 // स्याहाडिमानातकमातुलुङ्गैः // 16 // पित्तजतृष्णाचिकित्सितमाह-पित्तनवगैस्वित्यादि / पित्ततिनः प्रयोगैरिह सन्निवार्याः नवगैः उत्पलसारिवादिकाकोल्यादिभिः / कृतः संस्कृतः / शीतैश्च सम्यग्रसवीर्यजातैः॥ जीवनीयैः काकोल्यादिभिः // 20 // इदानी चिकित्सावसरः-तृष्णाभिवृद्धावित्यादि / वामयेत् बिल्वाढकीकन्यकपैश्चमूलीछर्दयेत्, पर क्षयजा विहाय; तत्र हि क्षीणधातुखाद्वमनमनु दर्भेषु सिद्धं कफजां निहन्ति // चितम् / तथा च तत्रान्तरम्,-"उल्लेखनं तु तृष्णासु क्षया हितं भवेच्छर्दनमेव चात्र दन्यत्र युज्यते" इति / मागधिकोदकेन पिप्पलीमिश्रितज- तप्तेन निम्बप्रसवोदकेन // 21 // लेन / विलोभनं विशिष्टो लोभः। कैर्विलोभनं विधेयं स्यादित्याह कफजतृष्णाचिकित्सितमाह-बिल्वाढकीकन्यकपञ्चमूली-दाडिमानातकेत्यादि / एतेन तल्लालानावाय तस्य पुरतो त्यादि / कन्यकपञ्चमूली लघुपञ्चमूलम् / अत्र कफजतृष्णादाडिमाघम्लफलमग्ये खादेयुरित्युक्तं, अन्ये नानाप्रकाराभिः याम् / निम्बप्रसवोदकेन निम्बपल्लवोदकेन / केचित् 'बिल्वाकथाभिरपि विलोभनमिच्छन्ति / केचिद्विलोभनमित्यत्र विल ढकीकण्टकपञ्चमूलीदर्भेषु' इति पठन्ति / कण्ट किपञ्चमूलं करवनमिति पठन्ति; विलखनं लघुभोजनं नतु लक्खन, तस्य मर्दकत्रिकण्टकेत्यादिनोक्तम् / अपरेः 'बिल्बाढकीकण्टकपेश्वकोपित्तकरखादिति च व्याख्यानयन्ति। तिस्रः वातपित्तकफजा लदर्भेषु' इति पठन्ति / तं च पाठं कार्तिककुण्डो नेच्छति, स्तृष्णाः / सनिवार्या निवारणीयाः। प्रयोगैः वक्ष्यमाणः / सम्य- सर्वतृष्णासु पित्तसद्भावेन पञ्चकोलस्यानुचितखात् // 21 // प्रसवीर्यजातैरिति संपूर्णरसवीरित्यर्थः // 16 // ____सर्वासु तृष्णास्वथवाऽपि पैत्तं गण्डूषमम्लैर्विरसे च वक्के कुर्याद्विधि तेन हि ता न सन्ति // कुर्याच्छुभैरामलकस्य चूणैः॥१७॥ इदानीं सर्वतृष्णासु पित्तनो विधिः कार्य इति दर्शयन्नाहगण्डूषमम्लेरित्यादि / अम्लैः मद्यारनालमातुलनादिभिः / सर्वास तष्णास्वथवेत्यादि / पैत्तं विधिं वक्ष्यमाणं मधुरशीताबिरसे चेति चकार आमलकस्य चूर्णेरित्यत्र द्रष्टव्यः / तेन न टिभिः पानालेपनपरिषेकादिकम् / तेन पेत्तेन विधिना, हि केवलमम्लैर्गण्डूषं कुर्यात् आमलकस्य चूर्णैरपीत्यर्थः // 17 // यस्मात् ताः तृष्णाः, न सन्ति न भवन्ति ॥सुवर्णरूप्यादिभिरग्नितप्तै पर्यागतोदुम्बरजो रसस्तु ोष्टैः कृतं वा सिकतादिभिर्वा // सशर्करस्तत्वथितोदकंवा // 22 // जलं सुखोष्णं शमयेत्तु तृष्णां वर्गस्य सिद्धस्य च सारिवादेः / सशर्करं क्षौद्रयुतं हिमं वा // 18 // पातव्यमम्भः शिशिरं तृषार्तेः॥ रति संपूर्णरसमाः / प्रयोगैः वापतकफजा- मदकत्रिकण्टकेत्यादिना' इति पठन्ति / / 'गुर्वनमेवाशु' इति पा०। 2 विलेपनं चात्र हितं वदन्ति' १'तैरम्बु' इति पा०। 2 'मनुजोऽस्पशस्तु' इति पा० / इति पा०। 3 तृष्णा प्रयोगैरिह सा निवार्या' इति पा० / / ३.०कण्टकपञ्चमूली' इति पा०। 4-5 'विवाढ कीकञ्चकपञ्च४ 'सिकतोपला' इति पा० / | कोलदभेषु' इति पा० / 6 तेन विना न शान्तिः' इति पा० /

Loading...

Page Navigation
1 ... 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922