Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 847
________________ 750 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं सर्व एव च वाः स्युः शीतगात्रेषु देहिषु // 78 // अष्टचत्वारिंशत्तमोऽध्यायः / (एवंविधो भवेद्यस्तु मदिरामयपीडितः॥) अवस्थायां सर्वेषामपि दाहानां वर्जनमाह-सर्व एवेत्यादि / अथातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः 1 यथोवाच भगवान् धन्वन्तरिः॥२॥ सर्व एव 'दाहा' इति शेषः // 7 // प्रशान्तोपद्रवे चापि शोधनं प्राप्तमाचरेत् // 79 // पानात्ययप्रतिषेधानन्तरं मद्यहेतुत्वात्तुल्यचिकित्सितत्वाच __ दाहानां पुनरावृत्तिनिषेधाय विधानमाह-एवंविधो भवे " तृष्णाप्रतिषेधारम्भो युक्त इत्यत आह-अथात इत्यादि // 1 // 2 // दित्यादि / प्रशान्तोपद्रवे निवृत्ततृष्णादिके 'आतुरे' इति शेषः / सतत य शोधनं विरेचनं, पित्तहरत्वात् / प्राप्तं यथादोषप्रत्यनीकमा पुनः कावति तोयं च तं तृष्णार्दितमादिशेत् // 3 // आचरेत् कुर्यात् 'वैद्य' इति शेषः / अन्ये शोधनशब्देन तृष्णारोगखरूपकथनाय यादृशस्तृष्णार्दितो भवति तादृशवमनमपि कथयन्ति / तद्वमनं दाहकारिणि पित्ते कैफस्थानगे माह-सततं य इत्यादि / नाधिगच्छति न प्राप्नोति // 3 // कार्यम् / अन्ये 'प्रशान्तोपद्रवश्चापि' इति पठन्ति; तत्र एवं संक्षोभशोकश्रममद्यपाना. विध आतुरः शोधनमाचरेदिति व्याख्यानयन्ति // 79 // दूक्षाम्लशुष्कोष्णकटूपयोगात् // सजीरकाण्याकशृङ्गवेर- . धातुक्षयाल्लङ्घनसूर्यतापात् सौवर्चलान्यर्धजलप्लुतानि // पित्तं च वातश्च भृशं प्रवृद्धौ // 4 // मद्यानि हृद्यान्यथ गन्धवन्ति स्रोतांसि संदूषयतः समेतौ पीतानि सद्यः शमयन्ति तृष्णाम् // 8 // यान्यम्बुवाहीनि शरीरिणां हि // यथा पीयमानं मयं तृष्णाकरं न भवति तथा प्राह- स्रोतःस्वपांवाहिषु दूषितेषु सजीरकाणीत्यादि / सजीरकाणि जीरकसहितानि / आकं जायेत तृष्णाऽतिबलो ततस्तु // 5 // प्रसिद्धं, भृङ्गवेरै शुण्ठी / आर्द्रकस्यादौ सहशब्दो बोद्धव्यः | तृष्णाया हेतुसंप्राप्ती आह-संक्षोभशोकश्रमेत्यादि / तेन 'आकशवेरसौवर्चलानि' इति मद्यानीत्यस्य विशेषणम् / संशोभः अत्यर्थचलनम / श्रम आयासजः खे खे)दः / समेतो अर्धजलातानि अर्धपानीयमिश्रितानि / हृद्यानि मन:प्रियाणि / मिलितौ / अम्बुवाहीनि स्रोतांसि जिह्वागलतालुक्लोमजानि गन्धवन्ति प्रशस्तगन्धानि / एवंविधानि मद्यानि पीतानि रसवाहिन्यश्च धमन्यः / अतिबला अतिशयेन बलयुक्ता सन्ति सद्यस्तृष्णां शमयन्तीति पिण्डार्थः // 8 // तृष्णा / संक्षोमेत्यादिकः सूर्यतापान्तो हेतुः, 'पित्तं च वातश्च जलप्लुतश्चन्दनभूषिताङ्गः भृशम्' इत्यादिका 'जायेत तृष्णाऽतिबला ततस्तु' इत्यन्ता स्रग्वी सभक्तां पिशितोपदंशाम्॥ संप्राप्तिः // 4 // 5 // पिबन सुरां नैव लभेत रोगान् मैनोनुविघ्नं च मदं न याति // 81 // तिम्रः स्मृतास्ताः क्षतजा चतुर्थी इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय क्षयात्तथाऽन्याऽऽमसमुद्भवा च // चिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम स्यात् सप्तमी भक्तनिमित्तजा तु (नवमोऽध्यायः, आदितः) सप्तच. निबोधे लिङ्गान्यनुपूर्वशस्तु // 6 // त्वारिंशत्तमोऽध्यायः // 47 // तृष्णासंख्यामाह-तिन इत्यादि / तिस्र इति वातपिकिम्भूतः सन्मद्यपः किंभूतां सुरां पिबन् पानजरोगान् / त्तकफैः / यद्यपि कफस्य स्तै मित्यात्तृष्णाजनकवं न संभवति, मनोविघातकं च मदं न प्राप्नोतीत्याह-जलात इत्यादि / तथाऽपि वृद्धः श्लेष्मा यदा वातं पित्तेन सह आवृणोति तदा ताभ्यां संशोष्यमाणस्तृष्णां जनयति / ता इति तृष्णाः / क्षतजा जलप्लुतो जलानेगात्रः। चन्दनभूषिताङ्गः चन्दनानुलिप्तशरीरः / स्रग्वी पुष्पमालायुक्तः / सभक्तां भक्तेन सहिताम् / पिशि व्रणनिमित्ता / चतुर्थीति चतुर्थग्रहणादाद्यानां चतसृणां तोपदंशां मांसभक्षणसहिताम् / रोगान् पानजानित्यर्थः / तृष्णानां सुखसाध्यवं रसक्षयामसमुद्भवयोर्दुःसाध्यत्वं च बोधमनोनुविघ्नं च मदं न याति मनोविघातकं मदं न प्राप्नोति / यति / क्षयात् रसक्षयात् , 'रसक्षयाद्या क्षयसंभवा सा' इति वक्ष्यएतेनोत्तरी मदौ नाधिगच्छतीत्युक्तम् / अन्ये 'मनोमतिघ्नं माणवचनात् / अन्या अपरा / आमसमुद्भवा अजीर्णजा / च मदं न याति' इति पठन्ति; तत्र मनोबुद्धिप्रमोहलक्षणं भुक्तनिमित्तजा चेति स्निग्धादिभोजननिमित्ता / यद्यपि तत्रामदं न प्राप्नोतीत्यर्थः॥८१॥ न्तरे पञ्चैव तृष्णा निर्दिष्टाः, तथाऽप्यत्र निदानभेदेन चिकित्साइति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां भेदात् सप्त निर्दिष्टाः / या च खभावजा तस्या अत्रानधिकारः, सुश्रुतव्याख्यायामुत्तरतन्त्रे सप्तचत्वारिंश खस्थोजस्करचिकित्सितविषयत्वात् ; या च बुभुक्षाप्रभवा सा त्तमोऽध्यायः / / 47 / / 1 'कषाययोगान्' इति पा० / २'तृष्णा प्रतिबला' इति पा०। 1 'अयमर्धश्वोको हस्तलिखितपुस्तके न पठ्यते। 2 'कफाश- 3 'लिङ्गानि तासां शृणु चौषधानि' इति पा०। 4 'संग्रहे इति यस्थ इति पा० / 3 'मनोमतिघ्नं च' इति पा० / हस्तलिखितपुस्तकेषु पाठ उपलभ्यते।

Loading...

Page Navigation
1 ... 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922