Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 846
________________ अध्यायः 47] सुश्रुतसंहिता। 749 उद्रिक्तं प्रवृद्धम् / हिशब्द एवार्थे / संसृष्यते आकृष्यत इव | असूजा पूर्णकोष्ठस्य दाहो भवति दुःसहः // 73 // वेदनाविशेषः / 'दह्यते' इत्यत्र 'उष्यते' इत्यन्ये; तत्र उष्यते विधिः सद्योवणीयोक्तस्तस्य लक्षणमेव च // दह्यत इत्यर्थः / ताम्राभः ताम्रप्रभः / ताम्रलोचनो लोहिताक्षः। | असृजा पूर्णकोष्ठस्येत्यादि / असृजा रक्तन / पूर्णकोष्ठस्य लोहगन्धशब्दोऽवदनाभ्यां संबध्यते / वहिनेवावकीर्यते | संभृतोदरस्य / दुःसहः रौद्रः / विधिः चिकित्सा / तस्येति त्मानमाचितं मन्यते, अनेन दाहातिशयः / दाहातस्य / लक्षणमेवेति सद्योव्रणीयोक्तमित्यर्थः 'असूजा' प्रतिपादितः / तमिति रक्कंदाहार्तम् / विलङ्घयेति विविधप्र. | इत्यत्र 'असृजः' इति षण्यन्तं केचित् पठन्ति, पूरणार्थे षष्ठी कारं लयित्वा / विधानेन क्रमेण, संसृष्टाहारं कृततर्पणादि- व्याख्यानयन्ति च // 73 ॥क्रम. आचरेदिति कुर्यात. 'वैद्यप्रयक्तं' इति शेषः / एवमप्य- धातुक्षयोक्तो यो दाहस्तेन मच्छतिषान्वितः॥७४॥ प्रशाम्यति दाहे किं कुर्यादित्याह-अप्रशाम्यतीत्यादि / अप्र- | क्षामस्वरः क्रियाहीनो भृशं सीदति पीडितः॥ शाम्यति दाहे जागले रसैस्तृप्तस्य शाखाश्रया बाहुजङ्घाश्रयाः | रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः॥७५॥ रोहिणी: लोहिताः सिरा यथान्यायं व्यधयेदिति संबन्धः; धातुक्षयोको यो दाह इत्यादि / धातुक्षयोको रक्तक्षयोक्तः। यथान्यायं सिरोव्यधविधानोक्तेन न्यायेनेत्यर्थः // 67-69 // यच्चात्र रक्तक्षयोक्त इति पाठो न कृतः, तदितरधातुक्षयेऽपि पित्तज्वरसमः पित्तात स चाप्यस्य विधिर्हितः // दाहो भवतीति ज्ञापनार्थम् / तेन धातुक्षयजदाहेन / क्षामखरो अतः पर दाहस्य पित्तज्वरेण सह समलं तचिकित्सितं दुर्बलखरः / क्रियाहीनः कायिकमानसचेष्टाहीनः / पीडितो चाह-पित्तज्वरसम इत्यादि // . | 'दाहेन' इति शेषः॥ 74 // 75 // तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् // 70 // क्षतजेनानतश्चान्यः शोचतो वाऽप्यनेकधा // सबाह्याभ्यन्तरं देहं दहेबै मन्दचेतसः॥ तेनान्तर्दह्यतेऽत्यर्थे तृष्णामूर्छाप्रलापवान् // 76 // संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते // 72 // तमिष्टविषयोपेतं सुहद्भिरभिसंवृतम् // __तृण्णिरोधजे दाहे चिकित्सितं निर्दिशन्नाह-तृष्णानिरो- क्षीरमांसरसाहारं विधिनोक्तेन साधयेत् // 77 // धादित्यादि / अन्धातो पानीयधातौ / तेजः पित्तोष्मा / समु- 'असृजा पूर्णकोष्ठस्य' इत्यादिना कोष्ठस्थेन रक्तेन दाहमभिद्धतम् अत्यर्थवृद्धम् / एवंविधं तेजो देहं सबाह्याभ्यन्तरं मन्द- धायेदानी प्रकारान्तरेणाह-क्षतजेनाश्नतश्चान्य इत्यादि / चेतस आतुरस्य वै स्फुटं दहेदित्यर्थः / स दह्यमानदेहः किं क्षतजेन रक्तेन / अश्वतः भोजनं कुर्वतः / अन्यो 'दाह' इति कुर्यादित्याह-जिहां निष्कृष्येत्यादि / जिह्वां निष्कृष्य निःसा-1 शेषः / शोचतो वाऽप्यनेकति अनेकप्रकार शोकं कुर्वतः / येत्यर्थः / चेष्टते हस्तपादादिविक्षेपणं करोति, 'दाहातः' इति | शोकं कुर्वतो भोजनं कुर्वतो वाऽपि नरस्यान्यो दाहो रक्तन शेषः / अन्ये 'जिह्वा निःसृत्य वेपते' इति पठन्ति, तत्र दाहा- भवतीति संबन्धः / तेन दाहेन, अन्तः अभ्यन्तरं दह्यते / तस्य जिह्वा निःसृत्य कम्पते इत्यर्थः // 70 // 1 // मूोतृष्णाप्रलापवान् 'आतुरो भवति' इति शेषः / तम् तत्रोपशमयेत्तेजस्त्वधातुं च विवर्धयेत् // आतुरम् / इष्टविषयोपेतम् अभिलषितशब्दस्पर्शादिसंयुक्तम् / पाययेत् काममम्भव शर्कराख्यं पयोऽपि वा // 72 // सुहृद्भिः मित्रः। अभिसंवृतं समन्ततः परिवृतम् / विधिनोकेन शीतमिथुरसं मन्थं वितरेञ्चेरितं विधिम् // साधयेत् दाहशान्तिकरण प्रागुफेन विधानेन शान्ति नयेत तत्रेत्यादि / तत्र तृष्णानिरोधजे दाहे। उपशमयेत् शान्ति | // 76 // 7 // नयेत् मधुरशीतादिभिः। तेजः पित्तोष्माणम् / अत्रान्ये 'तस्य मर्माभिघातजोऽप्यस्ति सै चासाध्यतमः स्मृतः॥ तेजः प्रशमयेत्' इति पठन्ति; तत्र तस्येति दाहार्तस्य, शेषं मर्माभिघातज इत्यादि / मर्माभिघातजः सद्यः कालान्तरे समम् / अन्धातुं च विवर्धयेदिति खयोनिवर्धनैः मधुरस्निग्धशी- वा प्राणहरमर्माभिघातजः। यद्येवं तर्हि असाध्यत्वं प्राप्तमेव, तलैः / अम्भः पामीयम् / तं तृष्णानिरोधजदाहार्तम् / किम्भू-स चासाध्यतमः स्मृत इति व्यर्थम् / नैवं, स चासाध्यतमः तमम्भः ? शर्कराव्यं प्रभूतशर्करायुक्तम् / किमम्भ एव पाय- स्मृत इत्यस्मादेव सद्यःकालान्तरप्राणहरमर्मजो ज्ञायत इत्यदोषः। येदित्याह-पयोऽपि वेति ।-शर्कराव्यं दुग्धं वेत्यर्थः / मन्थं | 'स चासाध्यतमः स्मृतः' इत्यत्रान्ये 'सोऽसाध्यः सप्तमो मत' "शक्तवः सर्पिषाऽभ्यकाः शीतवारिपरिप्लुताः" इत्याधुक्कलक्ष- इति पठन्ति / अत एव च दाहगणनां कुर्वन्ति-खचं प्राप्तस्तु णम् / वितरेचेरितं विधिमिति पित्तज्वरहरम् / केचित् वितरे-पानोष्मेव्यादिः प्रथमो दाहः, कृत्स्नदेहानुगं पित्तमित्यादिर्द्वितीयः बेतर विधिम्' इति पठन्ति तत्र पित्तज्वरोकात् इतरोऽन्यः तृष्णानिरोधादित्यादिस्तृतीयः, असृजा पूर्णकोष्ठस्येत्यादिश्चतुर्थः, पित्तहरो विधिरित्यर्थः // 72 // धातुक्षयोक्त इत्यादिः पश्चमः, क्षतजेनानतश्चान्यः शोचतो 1 'पित्तदाहात' इति ह. लि. पु. पाठः / 'यथाभ्यासं' इति | वाऽपात्यादिः षष्ठः, सप्तमश्च ममामघातजः ॥पा०। 3 'समुत्थितम्' इति पा०। 4 'वेपते' इति पा० / १'दाहोऽन्यः स्यात्सुदुस्तरः' इति पा० / 2 ‘स सीदेशपी५ 'इच्छयाऽम्मश्च' इति 'इच्छायाऽम्भस्तं' इति पा०। 6 वित-डितः' इति पा०। 3 'सोऽसाध्यः सप्तमो मतः' इति पा० / रेवरितं' इति पा०। 4 'सधःकालान्तर' इति हस्तलिखितपुस्तके नोपलभ्यते।

Loading...

Page Navigation
1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922