Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 845
________________ 748 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतन्त्रं सि // S: सिक्कासोऽषणविशि तस्मिन् गृहे कमलरेण्वरुणे शयीत मनोज्ञा मनोनुकूलाः / एवमपि सुखमनाप्नुवन्तं कथमुपाचरेदियत्नाहृतानिलविकम्पितपुष्पदाम्नि // त्याह-म्लानमित्यादि / म्लानं ग्लानियुक्तम् / प्रतान्तमनसं धारागृहे इत्यादि / प्रगलितं गलितुं प्रवृत्तं यदुदकं तेन | दीनमनस्कम् / पीनानि मांसलानि स्तनोरुजघनानि यासां दुर्दिनस्येव आभा यस्य तत्तथा / क्लान्तो ग्लानियुक्तः, 'आतुर' तास्तथा; जघनं स्त्रीकट्यप्रभागः / हरिचन्दनाल्यः रक्तचन्दनाइति शेषः / सलिलेन मिश्रितोऽनिलः सलिलानिलस्तेन शीतः | नुलिप्ताः; अन्ये 'घनसारदिग्धा' इति पठन्ति, तत्र चन्दनानुकुक्षिरभ्यन्तरं यस्य तत् तत्र / 'सजलाम्बुदशीतकुक्षौ' इत्यन्ये लिप्ताः / ता इति अबला इत्यर्थः / एनं दाहार्तिमन्तम् / पठन्ति; तत्र सजलमेघवच्छीताभ्यन्तरप्रदेशे / गन्धोदकैः | आर्द्रवसना आर्द्रवस्त्राः / सह संविशेयुरिति दाहार्तेन सह एलादिगन्धद्रव्यकषायैः / सकुसुमैः जातीकुसुमादियुतैः / अन्ये विश्रामं कुर्युरित्यर्थः / श्लिष्ट्वा आलिजय / अबलाः स्त्रियः। 'सकुसुमैरुप सिक्तभूमौ' इत्यत्र ‘पटुभिरुक्षितभूमिभागे' इति | किंभूताः? शिथिलमेखलहारयट्य इति शिथिला लम्बमाना पठन्ति; तत्र एलादिकषायैः पटुभिर्व्यक्तगन्धैः सिक्तो भूमिप्रदेशो मेखला क्षुद्रसुवर्णघण्टिकायुक्तः कटिदोरकः, हारयष्टिः मौक्तिक- / यत्र / पत्रं पत्रकम् , अम्बु वालकं, चन्दनं श्वेतचन्दनं; रसोऽत्र माला यासां तास्तथा / ता अबलाः मनसोऽनुकूला इत्यादिक्वाथः / कुज्यं भित्तिः। एतेषामेव कल्कक्काथाभ्यामुपलिप्तभि- | विशेषणविशिष्टाः, ग्लानं प्रतान्तमनसमातुर श्लिष्टा तेनैव सह सिके / 'उपदिग्धकुड्ये' इत्यन्ये; तत्राप्येक एवार्थः / जाती प्र. संविशेयुरिति संबन्धः / केचित् 'श्लिष्वा' इत्यत्र 'श्लिष्य' इति सिद्धा, उत्पलं नीलोत्पलं, प्रियको बीजकः, केशरो बकुलः, पुण्ड- पठन्ति, व्याख्यानयन्ति च-लिष्य आश्लिष्य; छन्दोनुरोधेन रीकं श्वेतपद्म, पुन्नागो देववल्लभः खनामप्रसिद्धः, नागं नाग- | आशब्दलोपः // 62-64 // केशरं, करवीरोऽत्र रक्तकरवीरः, अत्रैतेषां पुष्पाणि ग्राह्याणि; हर्षयेयुर्नरं नार्यः स्वगुणै रहसि स्थिताः॥ तैः कृतोपचारे कृतरचनाविशेषे धारागृहे / अन्ये खेवं पठन्ति ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम् // 65 // -'मांसीतमालतृणकुङ्कुमपद्मपत्रजात्युत्पलाकरवीरकृतोपकारे हर्षयेयुरित्यादि / हर्षयेयुः तुष्टिं नयेयुः / नरमिति दाहार्तम् / इति / तमालं पत्रक, तृणं सुगन्धितृणं, पद्मपत्रकं कमलपत्रं, नार्यः स्त्रियः / कैहर्षयेयुः ? खगुणैः मृदुभाषणादिभिः / रहसि जात्युत्पले पूर्ववत् , अग्रकरवीरो रक्तकरवीरः, शेषं सममिति / स्थिता एकान्ते स्थिताः / ता नार्यः / शैत्यात् 'आत्मन' इति तस्मिन् गृहे धारागृहे / कमलरेवरुणे कमलधूलीवद्रक्ताओं इति शेषः / शमयेयुः शान्ति नयेयुः / किं शमयेयुः पित्तपानात्यधारागृहविशेषणम् / यत्माहृतानिलविकम्पितपुष्पदाम्नि प्रकारान्त- यान्तरं पित्तपानात्ययभेदम् // 65 // रानीतवातचालितपुष्पमालायुक्ते // 60 // 61 // - तृदाहरक्तपित्तेषु कार्योऽयं भेषजक्रमः॥ हेमन्तविन्ध्यहिमवन्मलयाचलानां / सामान्यतो इमं विधिमन्यत्राप्यतिदिशन्नाह-तृडित्यादि / तृद पिपासा, शीताम्भसां सकदलीहरितद्रुमाणाम् // 62 // दाहो नानाप्रकारो वक्ष्यमाणः / अयम् अनन्तरोतः / मेषजउद्भिन्ननीलनलिनाम्बुरुहाकराणां क्रम औषधविधिः कार्यः ॥चन्द्रोदयस्य च कथाः शृणुयान्मनोज्ञाः॥ विशेषं तु शृणु दाहेष्वशेषतः॥६६॥ म्लानं प्रतान्तमनसं मनसोऽनुकृलाः तृडादिषु सामान्यतो विधिमुद्दिश्य दाहेषु विशेषविधिमाहपीनस्तनोरुजघना हरिचन्दनाङ्यः॥ 63 // विशेषमित्यादि / दाहेध्विति बहुवचनं नानाप्रकारलेन दाहता एनमार्द्रवसनाः सह संविशेयुः स्याभिधास्यमानत्वात् ; अत एव अशेषत इत्युक्तम् , अशेषश्लिष्ट्राऽवलाः शिथिलमेखलहारयष्टयः॥६४॥ | | वित्यर्थः // 66 // एवंविधे धारागृहे शयानः किं कुर्यादित्याह-हेमन्तेत्यादि / कृत्स्नदेहानुगं रक्तमुद्रिक्तं दहति ह्यति // हेमन्तः ऋतुः; मलयान्तैरचलशब्दः प्रत्येकं संबध्यते, संचूष्यते दह्यते च ताम्राभस्ताम्रलोचनः // 67 // तेनात्र विन्ध्यवनादिपरिहारः / तेषां विशेषणत्रयमाह-शीता लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते // म्भसां शीतपानीयानाम् / सकदलीहरितद्रुमाणां कदलीहरित-तं विलय विधानेन संसृष्टाहारमाचरेत् // 68 // वृक्षसहितानाम् / उद्भिननीलनलिनाम्बुरुहाकराणाम् उद्भिनानि विकसितानि नीलनलिनानि नीलोत्पलानि अम्बुरुहाणि पुण्डरी अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः // शाखाश्रया यथान्यायं रोहिणीwधयेत् सिराः॥१९॥ करक्तोत्पलादीनि तेषामाकराः तद्युक्तजलाशयाः ते उतू ऊर्ध्वप्र इदानीं रक्तादिदाहलक्षणं तेषामेव विशिष्टं चिकित्सितं देशे येषामित्यर्थः; तेषामेवंविधानां पर्वतानां मनोज्ञाः चाह-कृत्स्नदेहानुगमित्यादि / कृत्स्नदेहानुगं सकलदेहव्याप्तम् / कथाः शृणुयात् / चन्द्रोदयस्य चेति कथाः शृणुयादित्यर्थः / 1 स्निग्धमितवसनाः' इति पा० / 2 'पित्तपानात्ययं स्त्रियः' 1 'प्रकारान्तरप्रेरितवातचालितपुष्पमालायुक्ते' इति पा० / इति पा०। 3 'रक्तपित्ततृषादाहेष्वयमेव विधिः स्मृतः' इति २'घनसारदिग्धाः' इति पा० / ३'हेमन्तादिभिर्मलयान्तरचलशब्दः / पा०। 4 'रक्तं' इति हस्तलि. पु. पा०। ५'पित्तादिदाहलक्षणं प्रत्येक संवध्यते, तेन हेमन्त विन्ध्यवनादिपरिहारः' इति पा०।। इति हस्तलि. पु. पा०।

Loading...

Page Navigation
1 ... 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922