Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 848
________________ अध्यायः 48] सुश्रुतसंहिता / 751 ज्वराधिकारे सम्यग्लङ्घनलक्षणलेनोका, तस्या अप्यनधिकार- कण्ठोपलेपो मुखपिच्छिलत्वं त्वेनागणनं; या च पित्तज्वरलिङ्गत्वेन कथिता सा पैत्तिकायाम- शीतज्वरश्छर्दिररोचकश्च // वरुद्धा या च पानजा सा क्षयजायामवरुद्धति; अतो न संख्या- कफात्मिकायां गुरुगात्रता च तिरेकः / निबोध जानीहि / अनुपूर्वशः यथाक्रमेण / केचित् शाखासु शोफस्त्वविपाक एव // 'लिङ्गानि तासां शृणु सौषधानि' इति पठन्ति // 6 // एतानि रूपाणि भवन्ति तस्यां ताल्वोष्ठकण्ठास्यविशोषदाहाः तयाऽदितः काङ्क्षति नाति चाम्भः // 11 // संतापमोहभ्रमविप्रलापाः॥ कफजतृष्णालक्षणमाह-कफावृताभ्यामित्यादि / अनिलानपूर्वाणि रूपाणि भवन्ति तासा लाभ्यां वातपित्ताभ्याम् / गुरुखमुदरे बोद्धव्यम् / तयार्दितः मुत्पत्तिकालेषु विशेषतस्तु // 7 // कफतृष्णया पीडितः / कण्ठोपलेपः कण्ठे मलवृद्धिः / मुखपितृष्णायाः पूर्वरूपमाह-ताल्वोष्ठकण्ठास्येत्यादि / विशोष-च्छिलखं श्लेष्मणी लिप्तमुखत्वम् / शीतज्वरः शीतपूर्वो ज्वरः। दाहा इति ताल्वादिभिः सह प्रत्येकं संबध्यते / विशोषो विशे- गुरुगात्रता हखपादशिरोगुरुजम् / शाखासु बाहुपादेषु / षेण शोषः / सन्तापो धर्मादिभिरिव / मोहो वैचित्त्यम् / शोफः श्वयथुः / अविपाक आहारस्यापचनम् / नातिकाङ्क्षति विप्रलापो विविधप्रकारेण भाषणम् / तासां तृष्णानाम् / नात्यभिलषतीत्यर्थः / केचिदमुं पाठमन्यथा पठन्ति-'बाष्पा. उत्पत्तिकालेषु विशेषतस्विति तानि पूर्वरूपाणि अतिशयेनो-वरोधात् कफसंवृतेऽनौ तृष्णा बलासेन भवेत्तथा च' इति त्पत्तिकालेषु संभवन्तीत्यर्थः // 7 // शेषं निद्रेत्यादि समम् // 10 // .11 // शुष्कास्यता मारुतसंभवायां. क्षतस्य रुकुशोणितनिर्गमाभ्यां तोदस्तथा शैङ्कशिरःसुचापि॥ तृष्णा चतुर्थी क्षतजा मैता तु॥ स्रोतोनिरोधो विरसं च वक्र तयाऽभिभूतस्य निशादिनानि शीताभिरद्भिश्च विवृद्धिमेति // 8 // गच्छन्ति दुःखं पिबतोऽपि तोयम् // 12 // वातजतृष्णालक्षणमाह-शुष्कास्यता मारुतसंभवायामित्यादि / शुष्कास्यता मुखशोषः / शङ्खशिरःसु शङ्खयोः शिरसि क्षतजतृष्णालक्षणमाह-क्षतस्येत्यादि / क्षतस्य व्रणिनः चेत्यर्थः / स्रोतोनिरोधः कर्णस्रोतोनिरोधः / विरसं विरुद्धरसमा पुरुषस्य या तृष्णा भवेत् सा चतुर्थी क्षतजा / तया च पीडिएति प्राप्नोति / केचित् 'शुष्कास्यता' इत्यत्र 'क्षामास्यता' इति / तस्य। तस्य पुंसः तोयं पिबतोऽपि निशादिनानि दुःखं गच्छन्तीति पठिबा वक्तुं चर्वयितुं चासामर्थ्यमिति व्याख्यानयन्ति / संबन्धः // 12 // 'शजविरःसु चापि' इत्यत्र 'शशिरोगलेषु' इति केचित् रसक्षयाद्या क्षयजा मता सा पठन्ति // 8 // तयाऽदितः शुष्यति दह्यते च // मूर्छाप्रलापारुचिवक्रशोषाः अत्यर्थमाकाहति चापि तोयं पीतेक्षणत्वं प्रततश्च दाहः॥ तां सन्निपातादिति केचिदाहुः // 13 // शीताभिकाङ्क्षा मुखतिक्तता च रसक्षयोक्तानि च लक्षणानि पित्तात्मिकायां परिधूपनं च // 9 // तस्यामशेषेण भिषग्व्यवस्येत् // पित्तजतृष्णालक्षणमाह-मूछेत्यादि / मूर्छा चेतना- / रसक्षयाच क्षयजेत्यादि / मता कथिता। आकाशति अभिलच्युतिः / पीतेक्षणलं पीतनेत्रता / प्रततः सन्ततः / शीता-षति / तां सन्निपातादिति केचिदाहुरिति राज्यहोः षट्सु कालेभिकाला शीतेच्छा / परिधूपनं धूमोद्वम(ह)नमिव // 9 // वत्यर्थं पानीयपानेनापि तदनुपशमात् / परमतमप्रतिषिद्धम् अनुमतम् / रसक्षयोक्तानि लक्षणानि 'रसक्षये हृत्पीडा कम्पः' कफावृताभ्यामनिलानलाभ्यां इत्यादीनि / 'रसक्षयोत्थानि' इति केचित् पठन्ति / तस्यां ___ कफोऽपि शुष्कःप्रकरोति तृष्णाम् // क्षयजतृष्णायाम् / व्यवस्येत् जानीयात् // 13 ॥निद्रा गुरुत्वं मधुरास्यता च तयाऽर्दितः शुष्यति चातिमात्रम् // 10 // त्रिदोषलिङ्गाऽऽमसमुद्भवा च हृच्छलनिष्ठीवनसादयुक्ता // 14 // १०वितोददाहाः' इति पा०। 2 'वितोदः सूच्यादिभिरिव विविधवेदनाः' इति पा०।३'शशिरोगलेषु' इति पा०। 4 'रसा- / 1 'मुखे पैच्छिल्यम्' इति पा०। 2 'भवेत्सा' इति पा० / म्बुवाहिधमनीनिरोधः' इति पा० / 5 'बाप्पावरोधात्कफसंवृतेऽग्नौ | 3 'रसक्षयाथा क्षयसंभवा सा तयाऽभिभूनस्तु निशादिनेषु / पेपीयतृष्णा बलासेन भवेत्तु तत्र' इति पा०। ६'तृष्णादितः' इति पा०।तेऽम्भः स सुखं न याति तां सन्निपातादिति केचिदाहुः' इति पा०।

Loading...

Page Navigation
1 ... 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922