Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 844
________________ अध्यायः 47] सुश्रुतसंहिता। 747 / दाहाभिभूतकाम्बुरुहवन्नवारिपूर्णा भयावहम् / पित्तवत्तत्र भेषजं मधुरशीतादि / 'पानोष्मा' इत्यत्र नीयैर्मृदुशीतसुगन्धिभिः, वनान्तपवनैः आम्रादिवाटिकासमीप'मद्योष्मा' इति केचित् पठन्ति // 54 // वातैः, परिमृश्यमानः स्पृश्यमानः, शक्तः समर्थः सन् , चरेत् शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये | भ्रमेत् / कासु भवनकाननदीर्घिकासु गृहोद्यानससोपानपुष्करि दाहप्रशान्तिकरमृद्धिमतां नराणाम् // णीषु / अन्ये ‘कान्तैः' इत्यत्र 'शीतैः' इति, 'वनान्तपवनैः' तत्रादितो मलयजेन हितः प्रदेह इत्यत्र 'जलान्तपवनैः, 'परिमृश्यमान' इत्यत्र 'परिमृज्यमानः,' श्चन्द्रांशुहारतुहिनोदकशीतलेन // 55 // 'शक्तः' इत्यत्र 'प्रीतः' इति पठन्ति // 57 // शीताम्बुशीतलतरैश्च शयानमेनं दाहाभिभूतमथवा परिषेचयेत्तु हारैर्मृणालवलयैरबलाः स्पृशेयुः॥ लामजकाम्बुरुहचन्दनतोयेतोयैः॥ भिन्नोत्पलोज्वलहिमे शयने शयीत ! विस्रावितां हृतमलां नववारिपूर्णा पत्रेषु वा सजलबिन्दुषुपद्मिनीनाम् // 56 // | __ पद्मोत्पलाकुलजलामधिवासिताम्बुम् // 58 // दाहप्रतीकारमतिदेशेनाभिधायेश्वराणां. पुरुषाणां विशिष्टं वापी भजेत हरिचन्दनभूषिताङ्गः प्रतीकारमाह-शीतमित्यादि / तत्रेति दाहे / आदित इति कान्ताकरस्पृशनकर्कशरोमकूपः॥ आदौ / मलयजेनेति सुरभिचन्दनेन / प्रदेहः प्रतनर्लेपः / दाहाभिभूतमित्यादि / अथवा तमातुर दाहपीडितं परिषेचमलयजविशेषणमाह-चन्द्रोशुहारतुहिनोदकशीतलेनेति / - येत् / कैः? लामजकेत्यादिभिः; लामजकं पर्वतोद्धतमूलं. हारो मुक्काहारः, तुहिनोदकं हिमपानीयं, तद्वच्छीतलेने. अन्ये उशीरमाहुः अम्बुरुहं पद्मोत्पलादिकं चन्दनमत्र श्वेतं. त्यर्थः / अन्ये 'चद्रांशुहारहिमनिर्मलशीतलेन' इति, अपरे | तस्यैव दाहहरवात् ; तोयं वालकं; एषां तोयैः क्वाथैः / विना'चन्द्रांशुहारकरकाहिमशीतलेन' इति पठन्ति / करकाः स्फटि-| वितामिति निःसारितपूर्वपानीयाम् / हृतमलाम् आकृष्टपकादिकगुटिकाकारा वृष्टिजलजाः पाषाणाः, हिमं तुषारः, शेषं | काम् , नववारिपूर्णाम् अपरनिर्मलजलभृता; पद्मोत्पलाकुलजला समम् / शीताम्बुशीतलतरैः शीतोदकवदतिशयशीतलैः / एत पद्मम् ईषच्छुक्त, उत्पलानि नीलोत्पलानि, तैर्व्याप्तजलाम् / द्विशेषणं हारैर्मृणालवलयरित्यनयोः / 'शीताम्बुशीतलकरैः' अधिवासिताम्बुं प्रचुरचन्दनादिप्रक्षेपेण सुगन्धितजलाम् / एवंइत्यन्ये; शीताम्वुवत् शीतलहस्तैः / शयानं विश्रान्तं न तु विधां वापी भजेत सेवेत, 'दाहात आतुर' इति शेषः / किंभूतः खपन्तं, ताहग्दाहार्तस्य निद्राया असंभवात् / अन्ये 'मृणालव सन् ? चन्दनभूषिताः श्वेतचन्दनानुलिप्तगात्रः। पुनः किंभूतः ? लयैः' इत्यत्र 'तुषारविमलैः' इति पठित्वा हारैरित्यस्य विशेषणं कान्तेत्यादिविशेषणयुक्तः // ५८॥मन्यन्ते / अबलाः प्रौढस्त्रियः / स्पृशेयुः स्पर्शनं कुर्युः / दाहा- | तनमम्बुरुहपत्रसमैः स्पृशन्त्यः तस्य सुखोत्पादनाय शयनमाह-भिन्मोत्पलोज्वलहिमे इति / शीतैः करोरुवदनैः कठिनैः स्तनैश्च // 59 // -प्रफुल्लनीलोत्पलोज्ज्वलशीतले एवंविधे शयने शयीत / पक्षा तोयावगाहकुशला मधुरस्वभावाः न्तरमाह-पत्रेषु वेत्यादि / सजलबिन्दुषु पद्मिनीनां पत्रेषु | __संहर्षयेयुरबलाः सुकैलैः प्रलापैः॥ वा शयीतेति संबन्धः // 55 // 56 // तत्र तस्यां वाप्यम् / एनं दाहार्तम् / अम्बुरुहं कमलं, तस्य पत्रसमैः पत्रतुल्यैः। एतच शीतैः करोरुवदनैरित्यस्य आसादयन् पवनमाहृतमङ्गनाभिः विशेषणम् / 'वदनैः' इत्यत्र 'जघनैः' इत्यन्ये / मधुरखभाषा कहारपद्मदलशैवलसंचयेषु // मृदुप्रचाराः / सुकलैः प्रलापैः शोभनकलायुक्तैः प्रकृष्टवचनैः / कान्तैर्वनान्तपवनैः परिमृश्यमानः तत्र वाप्यामेवंविधैः करोरुवदनैः स्तनैश्च कठिनैः स्पृशन्योशक्तश्चरेद्भवनकाननदीर्घिकासु॥५७॥ ऽबलाः प्रौढस्त्रियस्तोयावगाहकुशला मृदुप्रचाराः सुकलैः प्रलापैकिं कुर्वन् शयीतेत्याह-आसादयन्नित्यादि / आसादयन् रेनं दाहात संहर्षयेयुः तुष्टिमुत्पादयेयुरिति संबन्धः ॥५॥प्राप्नुवन् / कं? पवनं / किंभूतम् ? आहृतम् आनीतम् / अङ्गनाभिः धारागृहे प्रगलितोदक दुर्दिनामे स्त्रीभिः; व्यर्जनादिभिः कृत्वेत्यूह्यम् / कहारपद्मदलशैवलसंच ___ क्लान्तः शयीत सलिलानिलशीतकुक्षौ // 60 // येषु शयीतेति संबध्यते / कहार सौगन्धिकोत्पलम् / अन्ये गन्धोदकैः सकुसुमैरुपसिक्तभूमौ 'संचयेषु' इत्यत्र 'संचयेभ्यः' इति पठिखा कहारपद्मदलशैवल. पत्राम्बुचन्दनरसैरुपलिप्तकुड्ये // संचयेभ्योऽबलाभिराहृतमिति संबध्नन्ति / एवंविधैः शयनैरा जात्युत्पलप्रियककेशरपुण्डरीकहादितः सन् किं कुर्यादित्याह-कान्तरित्यादि / कान्तैः कम पुन्नागनागकरवीरकृतोपचारे // 6 // 1 शयानमेवं' इति पा०। 2 श्वेतचन्दनेन' इति पा०। १'परिषेचयेत्तं' इति पा० / 2 'लामज्जकाम्बुरुहचन्दनतोय३ पवनमातमिष्टगन्,' इति पा०। 4 'शीतैर्वनान्तपवनैः' इति / तोयैः' इति, 'शीतैरुशीरजलचन्दनवारिभिस्तम्' इति च पा० / पा०। 5 'श्रीतः' इति पा०। 6 ध्यानादिनिमित्तत्वेनेत्यूह्यम्' 3 'अधिवासितां च' इति पा०। 4 'मधुरैः' इति 'कुशलैः' इति इति पा०। ! च पा०। 5. कृतोपकारे' इति पा० /

Loading...

Page Navigation
1 ... 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922