Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 842
________________ अध्यायः 47] सुश्रुतसंहिता। 745 इक्ष्वाकुधामार्गववृक्षकाणि क्षीरिप्रवालादीनि दाडिमान्तानि यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रिकाकायोदुम्बरिकाश्च दुग्धे // तानि अत्र पानविभ्रमे पिबेत् / यट्यायोत्पलहिमाम्बुविमिधिविपाच्य तस्याञ्जलिना वमेद्धि तानीति यष्टीमधुनीलोत्पलयुक्तं यत् हिमाम्बु तेन विमिश्रितानीमद्यं पिबेचाहि गते त्वजीर्णे // 37 // त्यर्थः / क्षीरिप्रवाला बटादिपल्लवाः / भव्यं तालफलप्रमाणम् पानाजीर्णचिकित्सामाह-इक्ष्वाक्वित्यादि / इक्ष्वाक्कादीनि उत्तरापथजम् , अन्ये कर्मरमाहुः // 39-41 // द्रव्याणि. क्षीरपाकविधानेन दुग्धे विपाच्य तस्य कुडवेनाजीणे सेवेत वा मरिचजीरकनागपुष्पपानाजीणे वमेत, ततश्च अहि दिवसे गते अतीते सति मद्यं त्वपत्रविश्वचविकलयुतान् रसांश्च // पिबेत् अमिदीपनार्थम् / इक्षाकुः तिकालाबूः। धामार्गवः पीत- / सूक्ष्माम्बरसूतहिमांश्च सुगन्धिगन्धान घोषः / वृक्षकः कुटजफलम् / काकाह्वया उदुम्बरिकागो(का)ष्ठो पानोद्भवान्नुदति सप्तगदानशेषान् // 42 // दुम्बरिका / अन्य गते वजीर्णे अपगते पानाजीणे इति इदानी पानात्ययादीनां चिकित्सामाह-सेवेतेत्यादि / रसान् व्याख्यानयन्ति // 37 // मांसरसान् / समग्रान् संपूर्णान् ; संपूर्णवं चैषां मरिचादिभिः त्वपिप्पलीभुजगपुष्पविडैरुपेतं सर्वेरेवान्वितखम् / सूक्ष्माम्बरखुतहिमान् सूक्ष्मवस्त्रगालितशीतासेवेत हिडमरिचलयुतं फलाम्लम् // नित्यर्थः / सुगन्धिगन्धान अत्यर्थमगुर्वादिधूपितान् / नुदति उष्णाम्बुसैन्धवयुतास्त्वथवा विडत्वक स्फोटयति / पानोद्भवान् सप्तगदान् चखारो मदात्ययाः, त्रयश्च चव्यैलहिलमगधाफलमूलशुण्ठीः // 38 // परमदपानाजीर्णपानविभ्रमाः, पानात्ययप्रभवत्वात्तेषां एवं इधैः खडैरपि च भोजनमत्र शस्तं सप्त // 42 // किमयं मद्यं पानाजीणे पिबेदित्याहू-खगित्यादि / वक्- पञ्चेन्द्रियार्थविषया मृदुपानयोगा पिप्पलीप्रभृतियुतं मयं सेवेत, तथा हिमरिचादियुतं मयं | हृद्याः सुखाश्च मनसः सततं निषेव्याः॥ सेवेत / भुजगपुष्पं नागपुष्पम् / फलाम्लं दाडिमवीजपूरकादि- पानात्ययेषु विकटोरुनितम्बवत्यः मिरम्लीकृतं मद्यम् / उष्णाम्बुसैन्धवयुता इत्यादि / अत्रापि पीनोन्नतस्तनभरानतमध्यदेशाः॥४३॥ सेवेतेति संबध्यते / मगधाफलमूलमिति पिप्पल्याः फलमूलमि- प्रौढाः स्त्रियोऽभिनवयौवनपीनगाच्यः त्यर्थः / भोजनमाह-हृद्यरित्यादि / खडा यूषविशेषाः / अत्र सेव्याश्च पञ्चविषयातिशयस्वभावाः // 44 // पानाजीणे / 'हृद्यः' इत्यत्र 'मद्यैः' इत्यन्ये पठन्ति / अपरे एवं पानात्ययादीनां चिकित्सितमभिधायाधुना पानात्ययचि. 'खडैः' इत्यत्र 'फलैः' इति पठन्ति / 'विडलक्' इत्यत्र 'यथोक्त' कित्सामेवाह-पञ्चेन्द्रियार्थविषया इत्यादि / पञ्चेन्द्रियार्थविषया इति केचित् पठन्ति // 38 // इति पञ्चेन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धाः, तेषां विषयाः करद्राक्षाकपित्थफलदाडिमपानकं यत् // णानि / मृदुपानयोगाः मृदुमद्ययोगाः; ते च पैष्टिकगौडिकमातत् पानविभ्रमहरं मधुशर्कराठ्य ध्वीकादयः। हृद्या हृदयहिता हृदयप्रियाश्च / सुखाः सुखमानातकोलरसपानकमेव चापि // 39 // कराः / विकटोरुनितम्बवत्यः विकटौ श्रेष्ठौ विस्तीर्णौ वा ऊस खर्जूरवेत्रककरीरपरूषकेषु यासां ता विकटोरवः, नितम्बवत्यः श्रेष्ठनितम्बाः; यस्मादत्र द्राक्षात्रिवृत्सु च कृतं ससितं हिमं वा // प्रशंसायां वतुष्प्रत्ययः / पीनोन्नतस्तनभरानतमध्यदेशाः पीनोश्रीपर्णियुक्तमथवा तु पिबेदिमानि नतस्तनभरेण आनत ईषन्नम्रो मध्यदेशो यासां तास्तथा / यष्ट्याह्नयोत्पलहिमाम्बुधि मिश्रितानि 40 | प्रौढाः कामक्षमाः / पञ्च विषयाः शब्दाद्यतिशयाः, त एवं क्षीरिप्रवालविसजीरकनागपुष्प खभावो यासा तास्तथा / श्रीब्रह्मदेवस्तु पश्चानां विषयाणामपत्रैलवालुसितसारिवपद्मकानि // तिशयेन व आत्मीयो भावोऽभिप्रायो यासा तास्तथा / आम्रातभव्यकरमर्दकपित्थकोल 'पञ्चेन्द्रियार्थविषयातिशयस्वभावा' इत्यन्ये पठन्ति, व्याख्यावृक्षाम्लवेत्रफलजीरकदाडिमानि // 41 // नयन्ति च-पञ्चेन्द्रियार्थविषयाणां शब्दादीनामतिशयो यास पानविभ्रमचिकित्सामाह-द्राक्षाकपित्थेत्यादि / अत्र फल- | तास्तथेत्यर्थः // 43 // 44 // शब्देन विशिष्टानि मातुलझादिफलानि गृह्यन्ते। न केवलं द्राक्षादि- पिबेद्रसं पुष्पफलोद्भवं वा पानकं मधुशर्कराव्यं पानविभ्रमे शस्तम् , आम्रातकोलरसपान- सितामधूकत्रिसुगन्धियुक्तम् // कमपि / अथवा खजूरादिषु कृतं संस्कृतं सशर्कर श्रीपर्णीयुक्तं संचूर्ण्य संयोज्य च नागपुष्पहिमं पानकं पानविभ्रमे शस्तम् / करीरो मरुदेशजः, तस्य फलम्। रजाजिकृष्णामरिचैश्च तुल्यैः॥४५॥ श्रीपर्णीयुक्तं काश्मरीफलयुक्तम् / अथवेत्यादि / अथवा इमानि 1 'नियोज्याः' इति पा० / 2 'भावः सत्ता' इति पा० / 1 'खजूरवेत्रकरवीरपरूषकेषु' इति पा० / 3 स्वभावात्' इति पा० / स. सं. 94

Loading...

Page Navigation
1 ... 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922