Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 841
________________ 744 निबन्धसंग्रहाल्यव्याख्यासंबलिता [ उत्तरतन्त्र वमेत् / यद्यपि पित्त वमनं न कार्य तथाऽपि पित्तस्य कफ- * द्राक्षायुतं हृतमलं मदिरामयातेंस्थानगतखाद्वमनं हितमेव, व्याधिप्रत्यनीकखाद्वा / किं पित्तात्मके स्तत्पानकं शुचि सुगन्धि नरैर्निषेव्यम् // एतदेव कार्यमुतान्यदपीत्याह-लावणतित्तिरिरसानित्यादि / पिष्टा पिबेच्च मधुकं कटुरोहिणी च केचित् 'मौद्गान् सुखाय सघृतान् ससिताश्च यूषान्' इत्यत्र द्राक्षां च मूलमसकृत् त्रपुषीभवं यत् // 33 // 'मौद्वान् सशर्करघृतान् स हिताय यूषान्' इति पठन्ति; स कासिनीमथ च नागबलां च तुल्यां इति पित्तपानात्ययीति च व्याख्यानयन्ति // 27 // पीत्वा सुखी भवति साधु सुवर्चला च॥ पानात्यये कफकृते कफमुल्लिखेच्च पानात्ययचिकित्सामाह-खगित्यादि / नागपुष्पं नाग. ___ मद्येन विम्बिविदुलोदकसंयुतेन // केशरम् , एला सूक्ष्मैला, अजाजी उत्तरापथे प्रसिद्धो जीरसेवेत तिक्तकटुकांश्च रसानुदारान् कविशेषः / समांशैः तुल्यभागैः / पानं पानकम् / कपित्थरसः यूषांश्च तिक्तकटुकोपहितान् हिताय // 28 // कपित्थखरसः / स्रुतं गालितम् / अम्बरान्ते वस्त्रान्ते / हीवेरेकफजमदात्ययचिकित्सामाह-पानात्यये कफकृते इत्यादि / त्यादि / हीवेरादियक्तैः करवीरजलोद्धवैः पुष्पैः पिटविलिप्य बिम्बी ओष्ठोपमफल', विदुलो वेतसः / कफमदात्ययेऽपरम-पद्मकयतः सारिवादिभिश्च प्रलिप्य.अमलैः सशीतैश्च जलैः सेकं प्यौषधमाह-सेवेतेत्यादि / तितकटुकान् तितकटुकद्रव्यसं- वितरेत् दद्यादिति पिण्डार्थः / ह्रीवेरः बालकम् / पद्मकं पद्मस्कृतान् / रसान् मांसरसान् ; उदारान् जाङ्गलजान् , मेदस्का- काष्ठं. जलोद्भवपुष्पत्वेन पद्मस्य परिप्रहात् / कार्तिककुण्डस्तु नित्यर्थः / यूषान् मुद्ादियूषान् / तिक्तानि दुरालभादीनि, 'सपद्मकयतैः' इत्यनेन पद्मकसहितप्रियङ्ग्वायभिधाय तेन युक्तः कटुकानि पिप्पल्यादीनि, उपहितान् संस्कृतान् // 28 // करवीरादिपुष्पैहींबेरादियुक्तैरिति व्याख्यानयति, पद्मकं जलजं पथ्यं यवान्नविकृतानि च जाङ्गलानि मन्यते / परिपेलवो वन्यकः / जलोद्भवैः नीलोत्पलप्रभृश्लेष्मतमन्यदपि यच्च निरत्ययं स्यात् // तिभिः / सपद्मकयुतैरपि सारिवायैरिति सपद्मकः पद्मकसहितः श्लेष्मजपानात्ययेऽपरमपि यद्धितं तदाह-पथ्यमित्यादि / प्रियवादिः, तेन युतैः सारिवादिभिरित्यर्थः / लगित्यादि ।पथ्यं हितम् / यवान्नविकृतानि यवान्नानि विविधप्रकारैः खक वनवासिकालक् / श्लेष्मातकप्रसवं बहुवारपुष्पम् / हृतमलं कृतानीत्यर्थः / अत्र अन्नशब्दः पेयलेह्यव्यवच्छेदकः / जाज-वस्त्रगालितम् / मदिरामयातः पानात्ययपीडितः / सुगन्धि लानि जाङ्गलमांसानि / निरत्ययं निर्दोषम् // शोभनगन्धि / केचित् खपत्रशब्देन लपत्रिकामाहुः। पिष्ट्रि. कुर्याश्च सर्वमथ सर्वभवे विधानं त्यादि / असकृदिति साध्विति च पदं पिष्टुत्यत्र संबन्धनीयम् / द्वन्द्वोद्भवे द्वयमवेक्ष्य यथाप्रधानम् // 29 // | | मधुकादिनपुसीमूलान्त एको योगः / कार्यासिनीमित्यादिः साधुसन्निपातजद्वन्द्वजमदात्ययचिकित्सामाह-कुर्यादित्यादि / सुवर्चलां चेत्यन्तो द्वितीयः / कासिनी वनकार्यासिनी / सर्व प्रत्येकदोषजपानात्ययचिकित्सितम् / सर्वभवे संनिपातो-सुवर्चला सूर्यभका. कार्पासिनीमथ चेत्यत्र कसिमेवमथेति द्भवे / द्वन्द्वभवे द्वन्द्वजे / यथाप्रधानं योगप्रधानमित्यर्थः; केचित् पठन्ति, कार्पासं कार्पासीमूलं, एवमसकृत् पिष्वति च एतेन समसन्निपाते सर्वप्रधान कार्यम् , एकतमाधिके च तत्प्र- | व्याख्यानयन्ति // 30-33 // धानमित्यर्थः; एवं द्वन्द्वजेऽपि // 29 // काश्मर्यदारुविडदाडिमपिप्पलीषु सामान्यमन्यदपि यच्च समग्रमय्यं द्राक्षान्वितासु कृतमम्बुनि पानकं यत्॥३४॥ वक्ष्यामि यश्च मनसो मदकृत् सुखं च॥ तबीजपूरकरसायुतमाशु पीतं सामान्यमन्यदपीत्यादि / अन्यदपि यत् सामान्यं मनसो | __शान्ति परां परमदे त्वचिरात् करोति // हर्षकृत् वक्ष्यामि तत् समप्रमपि सर्वेषामम्यं श्रेष्ठं सुखं च, परमदे चिकित्सामाह-काश्मर्येत्यादि / काश्मयं गम्भारीसुखहेतुलादित्यर्थः // फलं, कृतं संस्कृतं, अम्बुनि पानीये // ३४॥त्वनागपुष्पमगधैलमधूकधान्यैः द्राक्षासितामधुकजीरकधान्यकृष्णाश्लक्ष्णैरजाजिमरिचैश्च कृतं समांशैः॥३०॥ खेवं कृतं त्रिवृतया च पिबेत्तथैव // 35 // पानं कपित्थरसवारिपरूषकाढ्यं सौवर्चलायुतमुदाररसं फलाम्लं पानात्ययेषु विधिवत्तमम्बरान्ते // भार्गीकृतेन च जलेन हितोऽवसेकः॥३६॥ हीवेरपद्मपरिपेलवसंप्रयुक्तः परमदे पानकान्तरमाह-द्राक्षेत्यादि / द्राक्षादिषु द्रव्येषु पुष्पैर्विलिप्य करवीरजलोद्भवैश्च // 31 // एवं बीजपूरकरससंस्कारेण कृतं पानकं त्रिवृतया त्रिजटया च पिष्टैः सपद्मकयुतैरपि सारिवाद्यैः कृतं पानकं पिबेत् / तथैव सौवर्चलायुतमित्यादि / -उदाररसं सेकं जलैश्च वितरेदमलैः सुशीतैः॥ जाङ्गलमांसरसं, सौवर्चलायुतम् ईषत्सौवर्चलायुतं, दाडिमाद्यम्ल. त्वपत्रचोचमरिचैलभुजङ्गपुष्प फलेनाम्लं तथैव पिबेदित्यर्थः / अवसेकः परिषेकः // 35 // 36 // श्लेष्मातकप्रसववल्कगुडैरुपेतम् // 3 // / 1 'कार्पासमूलमय' इति पा० /

Loading...

Page Navigation
1 ... 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922