Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 840
________________ अध्यायः 47] सुश्रुतसंहिता / 743 उष्णाभितप्तेन च सेव्यमानं जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं करोति मधं विविधान् विकारान् // 16 // पीते च यस्य नयने रुधिरप्रमे च॥ इदानी क्रुद्धादिभिः सेव्यमानं मयं विकारान् जनयतीति | इदानीमसाध्यलक्षणमाह-हीनोत्तरौष्ठमित्यादि / हीनोत्त. प्रतिपादयितुमाह-क्रुद्धनेत्यादि / व्यायामभाराध्वपरिक्षते- रोष्ठः खभावौष्ठादल्पौष्ठः / अमन्ददाहं तीवदाहम् / कदाचि. नेति व्यायामादिभिः परिखिन्नेनेत्यर्थः / अभिहतेन पीडि- | दतिशीतं कदाचित्तीवदाहम् / पानहतं पानप्रीडितम् / विजयात् तेन / अत्यम्लभक्ष्यावततोदरेण अत्यम्लभक्षणावृतजठरेण | त्यजेत् / असितं कृष्णम् / पीते पीतवर्णे // 22 // // 15 // 16 // हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः पानात्ययं परमदं पानाजीर्णमथापि वा // कासभ्रमावपि च पानहतं भजन्ते // 23 // पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् // 17 // इदानीमुपद्रवानाह-हिकाज्वरावित्यादि / वमथुः छर्दिः, के ते विविधा विकारास्तानाह-पानात्ययमित्यादि // 17 // वेपथुः कम्पः // 23 // स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः तेषां निवारणमिदं हि मयोच्यमानं पानात्ययेऽनिलकृते शिरसो रुजश्च // व्यक्ताभिधानमखिलेन विधि निबोध // खेदप्रलापमुखशोषणदाहमूर्छाः तेषां निवारणमित्यादि / तेषां पानात्ययादीनाम् ॥पित्तात्मके वदनलोचनपीतता च // 18 // मद्यं तु चुक्रमरिचाकदीप्यकुष्ठश्लेष्मात्मके वमथुशीतकफप्रसेकाः __ सौवर्चलायुतमलं पवनस्य शान्त्यै // 24 // ___ सर्वात्मके भवति सर्वविकारसंपत् // पृथ्वीकदीप्यकमहौषधहिङ्गुभिर्वा इदानी पानात्ययस्य वातादिमेदेनं लक्षणमाह-स्तम्मे सौवर्चलेन च यतं वितरेत सुखाय॥ त्यादि / स्तम्भः स्तब्धता // 18 // तमेव विधिमाह-मद्यमित्यादि / दीप्यकः अजमोदा, यवाऊष्माणमङ्गगुरुतां विरसाननत्वं नीत्यपरे / सौवर्चलायुतम् ईषत्सौवर्चलयुक्तम् / अलं समर्थम् / श्लेष्माधिकत्वमरुचिं मलमूत्रसङ्गम् // 19 // | | पवनस्य वातजमदात्ययस्य / वितरेत् दद्यात् // 24 ॥लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञा आम्रातकाम्रफलदाडिममातुलुङ्गः स्तृष्णां रुजां शिरसि सन्धिषु चापि मेदम् // कुर्याच्छुभान्यपि च षाडवपानकानि // 25 // परमदलक्षणमाह-ऊष्माणमित्यादि / विरसाननवं विरसमु. सेवेत वा फलरसोपहितान् रसादीखत्वम् / श्लेष्माधिकत्वं केफोत्कर्षवम् / परस्य तु मदस्य पर- नानूपवर्गपिशितान्यपि गन्धवन्ति // मदस्येत्यर्थः / भेदमिति मेद इव भेदः / परमदादीनां त्रयाणां किं मदात्ययें मद्यमेव सेव्यमुतान्यदपीत्याह-आम्रातकादोषत्रयजनितखात् पृथग्दोषलिझं नोकम् // 19 // - | प्रेत्यादि / दाडिममत्र अम्लमेव / षाडवो यूषविशेषः। आम्रातआध्मानमुद्रिरणमम्लरसो विदाहो. कादिभिः क्वचितैरिक्षुविकारयुतैः षाडवः कार्यः / तथा च जीर्णस्य पानजनितस्य वदन्ति लिङ्गम् // 20 // तत्रान्तरे षाडवकल्पना,-"युतमिश्रुविकारेण कषितं चूतर्ज क्षेयानि तत्र भिषजा सुविनिश्चितानि फलम् / घृतशुण्ठीतिलयुतं विज्ञेयो धनषाडवः" इति / फलपित्तप्रकोपजनितानि च कारणानि // रसोपहितान् मातुलारसयुक्तान् / रसादीन् मांसरसयूषादीन् / पानाजीर्णलक्षणमाह-आध्मानमित्यादि / उद्गिरणं छर्दिः / / आनूपवर्गपिशितानि कूलचरादिवर्गांसानि / गन्धवन्तीति अजीर्णस्य पानजनितस्य पानाजीर्णस्य / कारणानि लक्षणानि, प्रभूतहिङ्गुजीरकादियुतानि // २५॥कारणस्यापि व्याधिलक्षणखात् // 20 // पित्तात्मके मधुरवर्गकषायमिदं हृद्ात्रतोदवमथुज्वरकण्ठधूम ___ मद्यं हितं समधुशर्करमिष्टगन्धम् // 26 // पित्तजमदात्ययचिकित्सामाह-पित्तात्मके मधुरवर्गकषायमूर्छाकफस्रवणमूर्धरुजो विदाहः // 21 // द्वेषः सुरान्नविकृतेषु च तेषु तेषु, मिश्रमित्यादि / मधुरवर्गो गुडूचीवर्जितः काकोल्यादिः,तन्त्रान्तर• तं पानविभ्रममुशन्त्यखिलेन धीराः॥ संवादात् / इष्टगन्धम् एलाबपत्रकायैः सुरभीकृतम् // 26 // पानविभ्रमलक्षणमाह-हृदित्यादि / वमथुः छर्दिः, कण्ठ- | पीत्वा च मद्यमपि चेक्षुरसप्रगाढ़ धूमः कण्ठे धूमोद्वमनमिवे, मूर्धरुजा शिरःपीडा // 21 // - निःशेषतः क्षणमवस्थितमुल्लिखेच // हीनोत्तरौष्ठमतिशीतममन्ददाहं लावणतित्तिरिरसांश्च पिबेदनम्लान् तैलप्रभास्यमति(पि)पानहतं विजह्यात् // 22 // मौगान सुखाय सघृतान् ससितांश्च यूषान् // 1 'कफौत्कट्यं इति पा० / 2 'धूमोहनमिव' इति 'धूमोद्गम पित्तात्मके मदात्यये वमनमाह-पीलेत्यादि / उल्लिखेत् नमिव' इति च पा०॥ १'दीप्यकाढ्यं इति पा०।

Loading...

Page Navigation
1 ... 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922