________________ अध्यायः 47] सुश्रुतसंहिता / 743 उष्णाभितप्तेन च सेव्यमानं जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं करोति मधं विविधान् विकारान् // 16 // पीते च यस्य नयने रुधिरप्रमे च॥ इदानी क्रुद्धादिभिः सेव्यमानं मयं विकारान् जनयतीति | इदानीमसाध्यलक्षणमाह-हीनोत्तरौष्ठमित्यादि / हीनोत्त. प्रतिपादयितुमाह-क्रुद्धनेत्यादि / व्यायामभाराध्वपरिक्षते- रोष्ठः खभावौष्ठादल्पौष्ठः / अमन्ददाहं तीवदाहम् / कदाचि. नेति व्यायामादिभिः परिखिन्नेनेत्यर्थः / अभिहतेन पीडि- | दतिशीतं कदाचित्तीवदाहम् / पानहतं पानप्रीडितम् / विजयात् तेन / अत्यम्लभक्ष्यावततोदरेण अत्यम्लभक्षणावृतजठरेण | त्यजेत् / असितं कृष्णम् / पीते पीतवर्णे // 22 // // 15 // 16 // हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः पानात्ययं परमदं पानाजीर्णमथापि वा // कासभ्रमावपि च पानहतं भजन्ते // 23 // पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् // 17 // इदानीमुपद्रवानाह-हिकाज्वरावित्यादि / वमथुः छर्दिः, के ते विविधा विकारास्तानाह-पानात्ययमित्यादि // 17 // वेपथुः कम्पः // 23 // स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः तेषां निवारणमिदं हि मयोच्यमानं पानात्ययेऽनिलकृते शिरसो रुजश्च // व्यक्ताभिधानमखिलेन विधि निबोध // खेदप्रलापमुखशोषणदाहमूर्छाः तेषां निवारणमित्यादि / तेषां पानात्ययादीनाम् ॥पित्तात्मके वदनलोचनपीतता च // 18 // मद्यं तु चुक्रमरिचाकदीप्यकुष्ठश्लेष्मात्मके वमथुशीतकफप्रसेकाः __ सौवर्चलायुतमलं पवनस्य शान्त्यै // 24 // ___ सर्वात्मके भवति सर्वविकारसंपत् // पृथ्वीकदीप्यकमहौषधहिङ्गुभिर्वा इदानी पानात्ययस्य वातादिमेदेनं लक्षणमाह-स्तम्मे सौवर्चलेन च यतं वितरेत सुखाय॥ त्यादि / स्तम्भः स्तब्धता // 18 // तमेव विधिमाह-मद्यमित्यादि / दीप्यकः अजमोदा, यवाऊष्माणमङ्गगुरुतां विरसाननत्वं नीत्यपरे / सौवर्चलायुतम् ईषत्सौवर्चलयुक्तम् / अलं समर्थम् / श्लेष्माधिकत्वमरुचिं मलमूत्रसङ्गम् // 19 // | | पवनस्य वातजमदात्ययस्य / वितरेत् दद्यात् // 24 ॥लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञा आम्रातकाम्रफलदाडिममातुलुङ्गः स्तृष्णां रुजां शिरसि सन्धिषु चापि मेदम् // कुर्याच्छुभान्यपि च षाडवपानकानि // 25 // परमदलक्षणमाह-ऊष्माणमित्यादि / विरसाननवं विरसमु. सेवेत वा फलरसोपहितान् रसादीखत्वम् / श्लेष्माधिकत्वं केफोत्कर्षवम् / परस्य तु मदस्य पर- नानूपवर्गपिशितान्यपि गन्धवन्ति // मदस्येत्यर्थः / भेदमिति मेद इव भेदः / परमदादीनां त्रयाणां किं मदात्ययें मद्यमेव सेव्यमुतान्यदपीत्याह-आम्रातकादोषत्रयजनितखात् पृथग्दोषलिझं नोकम् // 19 // - | प्रेत्यादि / दाडिममत्र अम्लमेव / षाडवो यूषविशेषः। आम्रातआध्मानमुद्रिरणमम्लरसो विदाहो. कादिभिः क्वचितैरिक्षुविकारयुतैः षाडवः कार्यः / तथा च जीर्णस्य पानजनितस्य वदन्ति लिङ्गम् // 20 // तत्रान्तरे षाडवकल्पना,-"युतमिश्रुविकारेण कषितं चूतर्ज क्षेयानि तत्र भिषजा सुविनिश्चितानि फलम् / घृतशुण्ठीतिलयुतं विज्ञेयो धनषाडवः" इति / फलपित्तप्रकोपजनितानि च कारणानि // रसोपहितान् मातुलारसयुक्तान् / रसादीन् मांसरसयूषादीन् / पानाजीर्णलक्षणमाह-आध्मानमित्यादि / उद्गिरणं छर्दिः / / आनूपवर्गपिशितानि कूलचरादिवर्गांसानि / गन्धवन्तीति अजीर्णस्य पानजनितस्य पानाजीर्णस्य / कारणानि लक्षणानि, प्रभूतहिङ्गुजीरकादियुतानि // २५॥कारणस्यापि व्याधिलक्षणखात् // 20 // पित्तात्मके मधुरवर्गकषायमिदं हृद्ात्रतोदवमथुज्वरकण्ठधूम ___ मद्यं हितं समधुशर्करमिष्टगन्धम् // 26 // पित्तजमदात्ययचिकित्सामाह-पित्तात्मके मधुरवर्गकषायमूर्छाकफस्रवणमूर्धरुजो विदाहः // 21 // द्वेषः सुरान्नविकृतेषु च तेषु तेषु, मिश्रमित्यादि / मधुरवर्गो गुडूचीवर्जितः काकोल्यादिः,तन्त्रान्तर• तं पानविभ्रममुशन्त्यखिलेन धीराः॥ संवादात् / इष्टगन्धम् एलाबपत्रकायैः सुरभीकृतम् // 26 // पानविभ्रमलक्षणमाह-हृदित्यादि / वमथुः छर्दिः, कण्ठ- | पीत्वा च मद्यमपि चेक्षुरसप्रगाढ़ धूमः कण्ठे धूमोद्वमनमिवे, मूर्धरुजा शिरःपीडा // 21 // - निःशेषतः क्षणमवस्थितमुल्लिखेच // हीनोत्तरौष्ठमतिशीतममन्ददाहं लावणतित्तिरिरसांश्च पिबेदनम्लान् तैलप्रभास्यमति(पि)पानहतं विजह्यात् // 22 // मौगान सुखाय सघृतान् ससितांश्च यूषान् // 1 'कफौत्कट्यं इति पा० / 2 'धूमोहनमिव' इति 'धूमोद्गम पित्तात्मके मदात्यये वमनमाह-पीलेत्यादि / उल्लिखेत् नमिव' इति च पा०॥ १'दीप्यकाढ्यं इति पा०।