Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 843
________________ 746 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं __ वर्षाभूयष्ट्याहत्यादि / डार्थः / वर्षाभूः श्वेत- तृष्णायाम् पिप्पलीचूर्ण मिश्रं तृष्णायां पिब. अपरं पानात्यये कि कार्यमित्याह-पिबेदसं पुष्पफलोद्भव- तीक्ष्णरुक्षौ गुणी शोषयिला तत आधारस्रोतःशोषात्तदाश्रयमित्यादि / पुष्पफलोद्भवं कूष्माण्डोद्भवम् / मधूको गुडपुष्पः।। स्याम्बुनोऽपि शोषः, तेन हेतुना मद्येनापि तृषोपजायते / त्रिसुगन्धि त्रिजातकम् // 45 // 'मथस्य' इत्यादिपाठस्थाने केचित् 'मद्यमामेयभावात्' इत्यादि वर्षाभूयष्ट्याह्वमधूकलाक्षा पाठं पठन्ति, स चाभावान्न लिखितः॥५०॥ त्वकर्बुदाराङ्कुरजीरकाणि // पाटलोत्पलकन्देषु मुद्गपर्यो च साधितम् // द्राक्षां च कृष्णामथ केशरं च पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम् 51 क्षीरे समालोड्य पिबेत् सुखेप्सुः // 46 // मद्यजतृष्णाचिकित्सामाह-पाटलेत्यादि / पाटला सुगन्धिवर्षोभूयष्ट्याहेत्यादि / वर्षाभूप्रभृतीनि केशरान्तानि क्षीरे | पुष्पवृक्षः, उत्पलव्यक्तिबहुवात् कन्देष्विति बहुत्वमुक्तम् / तत्रेति समालोज्य सुखेप्सुः पुरुषः पिबेदिति पिण्डार्थः / वर्षाभूः श्वेत- | तृष्णायाम् / हिमः तुषारः, तद्वच्छीतलं हिमशीतलम् / पाटला- . पुनर्नवा, वक् चोचं, कर्बुदाराकुराः काञ्चनाराकुराः // 46 // / भवेच्च मद्येन तु येन पातितः दिति पिण्डार्थः // 51 // प्रकामपीतेन सुरासवादिना // सर्पिस्तैलवसामजदधिभृङ्गरसैर्युतम् // तदेव तस्मै विधिवत् प्रदापये. क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः // 52 // द्विपर्यये भ्रंशर्मवश्यमृच्छति // 47 // पक्कमभ्यञ्जने श्रेष्ठं मदात्ययेषु सामान्यमद्यपाने उक्तेऽपि विशेषविधिमाह- तृष्णायां काथमभिधायोपचारार्थ नेहमाह-सर्पिस्तैलभवेदित्यादि / येन सुरासवादिना मद्येन प्रकामपीतेन पुरुषः | वसामजेत्यादि / भृगरसो भृङ्गराजरसः / बिल्वं बिल्वफलम् / पातितो भवेत् , तदेव सुरासवादिकं मद्यं तस्मै पुरुषाय विधि- यवाः प्रसिद्धाः / सर्वगन्धा एलादिपठिताः। पेषिताः कल्कीवत् सौवर्चलादियुक्तं प्रदापयेत् / कस्मात्तदेव तस्मै प्रदापयेदि- | कृताः / दधिभृजरसैरिति द्विभेदभिन्नभृङ्गापेक्षया रसस्यापि त्याह-विपर्यय इत्यादि / यस्माद्विपर्यये कृते असौ पुरुषो, | | द्विविधवं, ततो बहुवचनम् / दना भृङ्गरसेन बिस्वयवयोः भ्रंशं क्लेशं, ऋच्छति प्राप्नोति, तस्मात्तदेव मद्यं तस्मै प्रदापये- क्वाथेन प्रत्येकं चतुर्गुणेन सर्वगन्धैः कल्कीकृतैः स्नेहचतुर्थांशैः दित्यर्थः // 47 // सर्पिस्तैलं वसा मजेति चतुःस्नेहं पक्कमभ्यञ्जने शस्तमिति यथा नरेन्द्रोपहतस्य कस्यचि संबन्धः / अन्येऽत्र मज्जास्थाने दुग्धं पठन्ति, व्याख्यानयन्ति च-तेलवसेति यद्यपि द्रवद्रव्यमध्ये तैलवसे पठिते तथाऽपि द्भवेत् प्रसादस्तत एव नान्यतः॥ स्नेहस्य नेहान्तरेणासंस्कारात् सर्पिस्तैलवसेति स्नेहस्य त्रयं दुग्धाध्रुवं तथा मद्यहतस्य देहिनो दिचतुवैः पक्कमभ्यजने शस्त्रमिति ॥५२॥भवेत् प्रसादस्तत एव नान्यतः॥४८॥ __ सेके क्वाथश्च शीतलः॥ मद्यपीडितस्य पुंसो यथा मद्यादेव स्वास्थ्यं स्यात्तथा दृष्या अभ्यजननेहमभिधाय सेकमाह-सेके क्वाथ इत्यादि / सेके न्तमाह-यथेत्यादि / तत इति नरेन्द्रादित्यर्थः। द्वितीयतत:शब्देन मद्यं परामृश्यते // 48 // परिषेके / क्वाथश्च शीतल इति मधुरशीतद्रव्यकृतो हिमस निमः / एतावभ्यासेको सतृषि मदात्यये का?; अन्ये मद्यविच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते॥ तस्य पानात्ययोद्दिष्टा विकाराः संभवन्ति हि // 49 // जतृष्णायामेवाभ्यङ्गसेकाविच्छन्ति // रसवन्ति च भोज्यानि यथास्वमवचारयेत्॥५३ / / इदानीमनुक्कसंग्रहायाह-विच्छिन्नमद्य इत्यादि / विच्छिन्न पानकानि सुशीतानि हृद्यानि सुरभीणि च॥ मद्यः त्यक्तमद्यः / सहसा अविमृश्यैव / पानात्ययोदिया वंस. सतृषि मदात्यये भोज्यानि निर्दिशन्नाह-रसवन्तीत्यादि / कादयः। तथा च तन्त्रान्तरम्,-"विच्छिन्नमद्यः सहसा योऽतिमद्य निषेवते / भवेता मारुतात् कष्टौ तस्य ध्वंसकविक्षयो" रसवन्ति प्रचुरमधुररसानि / भोज्यानि भक्कानि / यथाखं -इत्यादि // 49 // यथादोषप्रत्यनीकमिति; एतेन यद्भोज्यं यस्य दोषस्य प्रत्यनीकं मद्यस्याग्नेयवायव्यो गणावम्बु(म्भो)वहानि तु॥ तद्दोषजे सतृषि मदात्यये तद्भोज्यमवचारयेदित्यर्थः / पानकानि द्राक्षादाडिमादिकृतानि / हृद्यानि मनःप्रियाणि / सुरभीणि कर्पूस्रोतांसि शोषयेयातां तेन तृष्णोपजायते // 50 // रायधिवासितानि // ५३॥मद्यपानाद्यथा तृष्णोत्पत्तिस्तथाऽऽह-मद्यस्येत्यादि / आग्नेयवायव्यौ गुणौ तैक्ष्ण्यरूक्षो / अम्बुवहानि स्रोतांसीत्यत्राम्बु त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छितः॥ वहस्रोतःशब्देनाम्बु कथ्यते, उपचारात् / अन्ये तु व्याख्या दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् // 54 // नयन्ति-यैः स्रोतोमिरुदकं वहन्ति तान्येव स्रोतांसि तौ इदानीं मद्योष्मणो दाहकारिखमतिदेशेन तज्जन्यदाहस्य चिकित्सितं च श्लोकेनाह-खचमित्यादि / पानोष्मा मद्य१'मुखोष्णम्' इति पा०।२'भ्रंशमसौ च गच्छति' इति पा०।। पानोष्मा / पित्तरकाभिमूञ्छितः पित्तरकसंपृक्तः / घोर

Loading...

Page Navigation
1 ... 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922