________________ अध्यायः 51] सुश्रुतसंहिता / wwwwwwwwwwww सुवहादियोगोक्तजलद्वैगुण्यमत्रापि मा भूदिति दर्शनार्थम् / निय- पित्तवातप्रधानयोः श्वासयोः स्नेहमभिधायेदानी कफप्रधाने च्छति निवारयति // 21 // 22 // | स्नेहमाह-तैलमित्यादि / यथान्यायं यो यो यथा न्याय्यस्तथा; सुवहा कालिका भार्गी शुकाख्या नैचुलं फलम् // 23 // एतेन यथायोग्यतया विचारणास्नेहमच्छपानं वा गोज्यकाकादनी शृङ्गवेरं वर्षाभूङ्घहतीद्वयम् // मित्युक्तम् / अन्ये यथान्यायं यथाव्याधीत्याहुः / व्यपोहति कोलमात्रैघृतप्रस्थं पचेदेभिर्जलद्विकम् // 24 / नाशयति // 30 // कटूष्णं. पीतमेतद्धि श्वासामयविनाशनम् // फलाम्ला विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः॥ ___ सुवहा कालिका भागीत्यादि / सुवहा गोधापदी, कालिका एणादाना / | एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः 31 कालयक, शुकाख्या चर्मकारवटः, शुकशिम्बामपरे, नेचुलं हन्युः श्वास च कासं च संस्कृतानि पयांसि च॥ फलं जलवेतसफलं, काकादनी वायसतिन्दुकः, वर्षाभूः श्वेत- फलाम्ला विष्किररसा इत्यादि / फलाम्ला दाडिमबीजपू. पुनर्नवा, बृहतीद्वयं स्थूलफला चणकफला च, कोलमात्रैः अर्ध- रादिना अम्लीकृताः / विष्किररसा लावादिमां सरसाः / प्रत्यकर्षप्रमाणैः सुवहादिभिरित्यर्थः; अन्ये कर्षप्रमाणैरिति मन्य- क्तसैन्धवा उत्कटसैन्धवाः / एणादीनां शिरोभिर्वेति कृष्णहरिन्ते; तन्न, समानतन्त्रविरोधात् / जलद्विकं द्विगुणजल- णादिमस्तकैर्वा कृता मांसरसा वातहरा इत्यर्थः। आदिशब्दात् मित्यर्थः // 23 // 24 // गौरहरिणादयः / कोलत्था वा सुसंस्कृताः कुलस्थसंस्कृता सौवर्चलयवक्षारकटुकाव्योषचित्रकैः // 25 // | यूषाः / संस्कृतानि पयांसि 'वातहरैः पञ्चमूलप्रभृतिभिः' इति वैचाभयाविडङ्गैश्च साधितं श्वासशान्तये॥ शेषः॥ ३१॥गोपवल्लघुदके सिद्ध स्यादन्यद्विगुणे घृतम् // 26 // तिमिरस्य च बीजानि कर्कटाख्या च चूर्णिता // 32 // सौवर्चलयवक्षारेत्यादि / म्योषं त्रिकटुकम् / सौवर्चलादीनां दुरालभाऽथ पिप्पल्यः कटुकाख्या हरीतकी // विडशान्तानां कल्केन द्रवेण चा अनुक्तेनापि जलेन साधितं श्वाविन्मयूररोमाणि कोला मागधिकाकणाः॥३३॥ घृतं पीतं सत् श्वासशान्तये भवतीति योज्यम् / गोपवल्यु- भार्गीत्वक् शृङ्गवेरं च शर्करा शल्लकाङ्गजम् // दके सिद्धमित्यादि / गोपवल्युद के सारिवाकाथे / अन्य दिति नृत्तकोण्डकबीजानि चूर्णितानि तु केवलम् // 34 // घृतविशेषणम् / द्विगुणे घृतद्विगुणे गोपवल्लीकाथे // 25 // 26 // पञ्च श्लोकार्धिकास्त्वेते लेहा ये सम्यगीरिताः॥ पञ्चैतानि हवींष्याहुर्भिषजः श्वासकासयोः॥ सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः॥३५॥ तिमिरस्येत्यादि / तिमिरो नखरागिपत्रः "तिवरिया' इति इदानी हिंस्रादिपञ्चधुतानामत्यर्थं श्वासहिततमलप्रतिपादना-1, | प्रसिद्धः, कर्कटाख्यः कर्कटशृङ्गी; केचित् 'कर्कटाख्या' इत्यत्र र्थमुपसंहारमाह-पञ्चैतानि हवींष्याहुरित्यादि / पञ्चैतानीति 'कर्कटाख्यश्च' इति पठन्ति, तत्र कर्कटाख्यः तृणजातिः / हिंस्रादिशृङ्गयादिसुवहादिसौवर्चलादिगोपवल्लयादीनि / श्वावित् सेढिका, तस्याः सूचय एव रोमाणि / कोला चव्यम् / तालीशतामलक्युग्राजीवन्तीकुष्ठसैन्धवैः // 27 // | मागधिकाकणा पिप्पलीतण्डुलाः। शल्लकाङ्गजं शल्लकशकलं; अन्ये बिल्वपुष्करभूतीकसौवर्चलकणाग्निभिः॥ 'शल्लका गज' इति पठन्ति, तत्र शल्लका शल्लकी, गजं नागपथ्यातेजोवतीयुक्तैः सर्पिलचतुर्गुणम् // 28 // केशरम् / नृत्तकौण्डको मर्कटकः केचित् 'तृत्तकौण्डकबीजानि' हिडपादयुतं सिद्धं सर्वश्वासहरं परम् // इत्यत्र 'नीचैःकदम्बबीजानि' इति पठन्ति, तत्र नीचैःवासाघृतं षट्पलं वा घृतं चात्र हितं भवेत् // 29 // कदम्बबीजानि लघुकदम्बबीजानि / श्लोकार्धिका अर्धश्लोक तालीशतामलकीत्यादि / तामलकी दलफलिका, उग्रा वचा, निर्दिष्टाः // 32-35 // जीवन्ती पटोलसमानपत्रा कन्दवती पश्चिमदेशे प्रसिद्धा, लाट-| सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तना॥ देशे स्थूलवल्ली विलक्षणैव, पुष्कर पुष्करमूलं, भूतीकं रोहिषं, पिबेत् संचूर्ण्य मधुना धानाचाप्यथ भक्षयेत् // 36 // कणा पिप्पली, अग्निःचित्रकः, तेजोवती काकमर्दनिका / हिङ्गपा- | सप्तच्छदस्येत्यादि / सप्तच्छदस्य पुष्पाणि पिप्पलीश्व दयुतमिति एकद्रव्यचतुर्थांशेन हिग्वित्यर्थः / केचिदमुं पाठ- संचूर्ण्य मस्तुना सह पिबेदिति योज्यम् / सप्तच्छदः सप्तपर्णः / मन्यथा पठन्ति, स चाभावान्न लिखितः / वासाघृतं षट्पलं धाना भृष्टयवाः / केचित् मधुनेति पदं धानाचाप्यथ भक्षयेदिचेत्यादि वासाघृतं 'कृत्स्ने वृषे तत्कुसुमैः' इत्यादिना रक्तपि- त्यत्र संबध्नन्ति // 36 // तोक्तं, पित्तप्रधाने श्वासे हितं; षट्पलं वातव्याध्युक्तं, तच्च | अर्काङ्करैर्भावितानां यवानां साध्वनेकशः॥ वातप्रधाने श्वासे // 27-29 // तर्पणं वा पिवेदेषां सक्षौद्रं श्वासपीडितः // 37 // तैलं दशगुणे सिद्धं भृङ्गराजरसे शुभे // | शिरीषकदलीकुन्दपुष्पं मागधिकायुतम् // सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति // 30 // तण्डुलाम्बुयुतं पीत्वा जयेच्छासानशेषतः॥ 38 // 1 'घृतं वचाविडश्च' इति पा० / 1 'तिनिशस्य' इति पा० / 2 'त्रिकण्टकस्य बीजानि' इति पा० /