SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ 701 अध्यायः 40] सुश्रुतसंहिता। wwwwwwwwwwwwwwwwww प्रकरणात् प्राक् पित्तारब्धपक्कातीसारस्य चिकित्सा तैरभिहिता मौस्तं कषायमेकमित्यादि / कषायमेकं वेति कथमेतदु॥६३-६५॥ च्यते मधुपानीययोरपि विद्यमानखात् ? नैवं, तयोः संस्कारबिल्वशक्रयवाम्भोदबालकातिविषाकृतः॥ त्वेनाप्रधानखात् / अयं योगः पक्कपित्तरक्तातीसारे विशेषेण कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम् // 66 // बोद्धव्यः; सामान्ये पक्कातीसारे केचिन्मन्यन्ते, तथा चोकं 'पक्कातीसारिणे देयो मुस्ताकाथः समाक्षिकः' इति / रोध्रायम्बअतः परमपरं सिद्धतमं योगमाह-बिल्वेत्यादि / बिल्वं ष्ठादिप्रियङ्वादीन् गणानेवमिति क्वाथान् कृखा मधुप्रक्षेपेण बिल्वफलं कोमलं, शक्रयवा इन्द्रयवाः, अम्भोदो मुस्ता, | सहोपयोजयेदित्यर्थः // 72 // अतिविषाकृत इति कृतग्रहणं शीतकषायादिनिवृत्त्यर्थम् / अयं | पद्मां समझां मधुकं बिल्वजम्बूशलाटु च // योगश्विरप्रवृत्तेऽपि सामे सशोणिते दृश्यते // 66 // पिबेतण्डुलतोयेन सक्षौद्रमगदङ्करम् // 73 // मधुकोत्पलबिल्वाब्दहीबेरोशीरनागरैः॥ पद्मा समझामित्यादि / पद्मा भार्गी, समजा लज्जालुका, कृतः क्वाथो मधुयुतः पित्तातीसारनाशनः॥६७॥ बिल्वजम्बूशलाटु चेति बिल्वफलं कोमलं, जम्बूफलं च कोममधुकोत्पलबिल्वान्देत्यादि / मधुकं यष्टीमधु, उत्पलं लम् / अगदङ्करमत्र अतीसारहरमित्यर्थः॥७३॥ नीलोत्पलम् / अब्दं मुस्तं, ह्रीबेरं वालक मधुकादिद्रव्यैः कृतः कच्छुरामूलकल्कं वाऽप्युदुम्बरफलोपमम् // काथः सुशीतो मधुयुतः पित्तातीसारनाशनो भवतीति संबन्धः // 6 पयस्या चन्दनं पद्मा सितामुस्तानकेशरम् // 74 // // पक्कातिसारं योगोऽयं जयेत्पीतः सशोणितम् // यदा पक्कोऽप्यतीसारः सरत्येव मुहुर्मुहुः॥ __कच्छरामूलकल्क वेत्यादि / कच्छुरा कङ्कतिका, तन्मूल. प्रहण्या मार्दवाजन्तोस्तत्र संस्तम्भनं हितम् // 6 // कल्कमुदुम्बरफलोपमं कर्षप्रमाणं सक्षौद्रं तण्डुलाम्बुना पिबेदिति पक्कातीसारस्य सरणे किं कायेमित्याह-यदा पक्कोऽप्यती-संबध्यते / पयस्या चन्दनमित्यादि / पयस्या अकेपुष्पी, अन्ये सार इत्यादि / प्रहण्या मार्दवात् अग्निस्तम्भात् / संस्तम्भनं दुग्धिकामाहुः, क्षीरकाकोलीमपरे; चन्दनं रक्तचन्दनं, पद्मा संग्रहणम् // 68 // भार्गी, सिता शर्करा, अब्जकेशरं पद्मकेशरम् / सशोणितमिति समझा धातकीपुष्पं मञ्जिष्ठा लोध्रमुस्तकम् // पित्तातीसारमेव नतु रक्तातीसारं, तचिकित्साया वक्ष्यशाल्मलीवेष्टको रोधं वृक्षदाडिमयोस्त्वचौ // 69 / / माणसात् / 'पक्कातीसारं योगोऽयं' इत्यत्रान्ये 'पित्तातीसार आम्रास्थिमध्यं लोभ्रं च बिल्वमध्यं प्रियङ्गवः॥ | योगोऽयं इति पठन्ति / पीत इति कथितकषायविधिनेमधकं शङ्गवेरं च दीर्घवृन्तत्वगेव च // 70 // त्यर्थः // ७४॥चत्वार एते योगाः स्युः पकातीसारनाशनाः॥ निरामरूपं शूलार्ते लानाद्यैश्च कर्षितम् // 75 // उक्ता य उपयोज्यास्ते सक्षौद्रास्तण्डुलाम्बुना // 79 // नरं सक्षमवेक्ष्याग्निं सक्षारं पाययेवृतम् // तानेव स्तम्भनयोगानाह-समझा धातकीपुष्पमित्यादि / इदानीं धृतपानाईमतीसारिखमाह-निरामरूपमित्यादि / समझा लज्जालुका, अन्ये वराहकान्तामाहुः / शाल्मलीवेष्टकः | पक्कातीसारप्रस्तावे निरामरूपमिति प्राप्तमतस्वदभिधानमतिशयेन शाल्मलीनिर्यासकः, अन्ये वेष्टकं वृन्तमाहुः; वृक्षः कुटजः / निरामरूपप्रापणार्थम् / अवेश्यानि दीप्तं' इति शेषः / सक्षार आम्रास्थिमध्यम् आम्रफलमज्जा / शृङ्गवेरं शुण्ठी, दीर्घवृन्तलक् | यवक्षारसहितं, खर्जिकाक्षारसहितमित्यन्ये / निरामरूपअरलुखक, अन्ये श्योनाकलगित्याहुः / चत्वार एते | मित्याद्यारभ्य वातचिकित्सितं शूलस्यान्यथाऽसंभूतेरित्यन्ये योगाः श्लोका|क्ताः / अन्ये तु-'समजाधातकीपुष्पमजिष्ठा- | वदन्ति // 75 // रोध्रमस्तकम् / शाल्मलीवेष्टकं वाऽपि विदध्याद्योगमुत्तमम्' बलाबृहत्यंशमतीकच्छुरामूलसाधितम् // 76 // इसकेनैव शाल्मलीवेष्टकेनापरं पञ्चमं योगं मन्यन्ते; तत एव मधक्षितं समधुकं पिबेच्छूलैरभिद्रुतः॥ च 'एते हि पश्चयोगाः स्युः पक्कातीसारनाशनाः' इति पठन्ति / ___ बलाबृहत्यंशुमतीत्यादि / 'घृतं' इत्यनुवर्तते / मधूक्षितम् सर्वेऽपि पक्वातीसारनाशनाः स्युः। अन्ये तु पित्तातीसारनाशना ईषन्मात्रमधुयुक्तमित्यर्थः / समधुकं यष्टीमधुसहितं, वक्ष्यमाणइति व्याख्यानयन्ति / कथमेते योगा उपयोज्या इत्याह योगे यष्टीमधुकस्य प्रक्षेपदर्शनादत्रापि प्रक्षेपः। शूलैरभिद्वतः उक्ता इत्यादि / ये योगाः समादिका उक्तास्ते सक्षौद्रास्तण्डुला शूलैरातः // ४६॥म्बुना उपयोज्या इत्यर्थः // 69-71 // दा-बिल्वकणाद्राक्षाकटुकेन्द्रयवैश्रुतम् // 77 // मौस्तं कषायमेकं वा पेयं मधुसमायुतम् // साधितं हन्त्यतीसारं वातपित्तकफात्मकम् // लोध्राम्बष्ठाप्रियङ्ग्वादीन् गणानेवं प्रयोजयेत् 72 दना चाम्लेन संपक्कं सव्योषाजाजिचित्रकम् // 7 // 1 'प्राप्ताद' इति पा०। | सचव्यपिप्पलीमूलं दाडिमैर्वा रुगर्दितः //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy