________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः // . बलयोरंशुमत्यां च श्वदंष्ट्रबृहतीषु च // प्रयोज्या विंशतिर्योगाः श्लोकाविहितास्त्विमे 45 शतावर्या च संसिद्धाः सुशीता मधुसंयुताः॥५९॥ धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा॥ सशूलेऽतिसारे योगानाह-पयसीत्यादि // 47-59 // निष्क्वाथान् वा पिबेदेषांसुखोष्णान् साधु साधितान् | तानेव पाचनयोगानाह-कलिङ्गेत्यादि / कलिङ्गा इन्द्रयवाः / मुद्गादिषु च यूषाः स्युर्द्रव्यैरेतैः सुसंस्कृताः॥ . प्रतिविषा श्यामकन्दाऽतिविषामेदः / महौषधं शुण्ठी / यवागूविषये यूषमाह-मुद्गादिषु चेत्यादि / मुद्गादिष्वि. मूर्वा चोरस्नायुः, निर्दहनी चित्रकः, त्र्यूषणं त्रिकटुकम् / सिद्धा- त्यादिशब्दात् वनमुद्गकलायमसूरादिवर्गग्रहणम् / द्रव्यैरेतैरिति थकाः श्वेतसर्षपाः, कटुरोहिणी कटुका / सावरकं रोधं, हरिद्रे | बलादिभिः / काथकल्पना अत्रापि पूर्ववत् ॥हरिद्राद्वयं, कौटजा यवा इन्द्रयवाः / मेषशृङ्गी कर्कटशृङ्गी, वक् मृदभिर्दीपनैस्तिक्तैर्द्रव्यैः स्यादामपाचनम // 60 // खचा, कृमिघ्नं विडङ्ग, वृक्षकः कुटजः, वृक्षादनी बन्दाकः, वीर• हरिद्रातिविषापाठावत्सबीजरसाञ्जनम् // तरुः शरः, बृहत्यौ क्षुद्रफला स्थूलफला च, द्वे सहे मुद्दपी मा रसाञ्जनं हरिद्रे द्वे बीजानि कुटजस्य च // 61 // षपर्णी च / अरलुः श्योनाकमेदः तस्य वक्, अन्ये श्योनाकम- पाठा गुडची भूनिम्बस्तथैव कटुरोहिणी॥ रलुशब्देनाहुः खक्शब्दोऽर्थवशात् तिन्दुकी चेत्यादिष्वपि संबः एतैःश्लोकार्धनिर्दिष्टैः क्वाथाः स्युः पित्तपाचनाः 62 न्धनीयः / तेजोवती काकमर्दनिका / दीप्यको यवानी, अन्ये पैत्तिके आमातीसारे पर पाचनमाह-मृदुभिर्दीपनअजमोदामाहुः / शृङ्गवेरं शुण्ठी, बिल्वशलाटु कोमलं बिल्वं, रित्यादि / एवंविशिष्टैस्तिकैर्दुरालभागुडच्यतिविषाप्रभृतिभिपात्सकं फलम् इन्द्रयवाः / श्लोकार्धविहिता अर्धश्लोकैः कृता रामपाचनं पित्तातीसारे बोद्धव्यम् / ननु, तिकानि शीतइत्यर्थः / धान्याम्लादीनां मध्यादन्यतमेन कलिङ्गकादिचूर्ण वीर्याणि कथमामातीसारे पाचनानि ? उच्यते, ज्वरातीसारादौ. पिबेत् / एतेषां निष्क्वाथान् साधु साधितान् मात्रया साधितान् तिक्तान्यपि पाचनान्येवाभिमतानि; उक्तं च,-'खेदनं पिबेदिति / एतद्वृद्धवैद्या नेच्छन्ति, बहुद्रव्यसाधिताम्बुसंस्कृता लखनं कालो यवाग्वस्तिक्तको रसः / पाचनान्यविपक्कानाम्-' हारस्यारुचिकरत्वात् // 35-46 // इति / अन्ये तु तिक्तकानि अर्कागरुप्रभृतीन्युष्णवीर्याणि पाच. पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणाम्भसि // नीयानि; नान्यानि, तेषां शीतवीर्यवात् / अतीसारे अर्काक्षीरावशिष्टं तत्पीतं हन्त्यामं शूलमेव च // 47 // दीनामयौगिकत्वात्तान्येव तिक्तद्रव्याण्याह-हरिद्रातिविषापाठेनिखिलेनोपदिष्टोऽयं विधिरामोपशान्तये // त्यादि / हरिद्रादिभिः पित्तपाचनाः क्वाथाः श्लोकार्धनिर्दिष्टाः हरीतकीमतिविषां हिङ्गु सौवर्चलं वचाम् // 48 // स्युरिति संबन्धः // 60-62 // पिबेत् सुखाम्बुना जन्तुरामातीसारपीडितः॥ पटोलं दीप्यकं बिल्वं वचापिप्पलिनागरम् // 49 // मुस्तं कुटजबीजानि भूनिम्बं सरसाजनम् // मुस्तं कुष्ठं विडङ्गं च पिबेद्वाऽपि सुखाम्बुना // | दार्वी दुरालभा बिल्वं वालकं रक्तचन्दनम् // 63 // शृङ्गवेरं गुडूची च पिबेदुष्णेन वारिणा // 50 // चन्दनं वालकं मुस्तं भूनिम्बं सदुरालभम् // लवणान्यथ पिप्पल्यो विडङ्गानि हरीतकी // मृणालं चन्दनं रोधं नागरं नीलमुत्पलम् // 64 // चित्रकं शिंशपा पाठा शाङ्गेष्टा लवणानि च // 51 // पाठा मुस्तं हरिद्रे द्वे पिप्पली कौटजं फलम् // हिङ्गुर्वृक्षकबीजानि लवणानि च भागशः॥ फलत्वचं वत्सकस्य शृङ्गवेरं धनं वचा // 65 // हस्तिदन्त्यथ पिप्पल्यः कल्कावक्षसमौ स्मृतौ // 52 // षडेतेऽभिहिता योगाः पित्तातीसारनाशनाः॥ घचा गुडूचीकाण्डानि योगोऽयं परमो मतः॥ अपरान् योगान् सिद्धतमान् सामपित्तपाचनार्थमाहएते सुखाम्बुना योगा देयाः पञ्च सतां मताः॥५३॥ मुस्तमित्यादि / भूनिम्बं किरातं, सरसाजनं रसासनसहितम् / निवृत्तेष्वामशूलेषु यस्य न प्रगुणोऽनिलः॥ दार्वी दारुहरिद्रा, बिल्वं बिल्वफलम् / मृणालं पद्मनालं, चन्दनं स्तोकं स्तोकं रुजामञ्च सशूलं योऽतिसार्यते // 54 // रक्तचन्दनं, रोधं शावर, नागरं शुण्ठी / घनं मुस्तम् / अभिसक्षारलवणैर्युक्तं मन्दाग्निः स पिबेवृतम् // हिता योगाः 'श्लोकार्धेन' इति शेषः / पूर्वेभ्यो विंशतियोक्षीरनागरचाङ्गेरीकोलद्ध्यम्लसाधितम् // 55 // गेभ्यो हरिद्रातिविषेत्यादियोगास्तथा मुस्तं कुटजबीजानीत्यासर्पिरच्छं पिबेद्वापि शूलातीसारशान्तये // दयो योगाः सिद्धतमाः, अतः पृथक् पठिताः / वातकफोत्थदना तैलघृतं पक्कं सव्योषाजातिचित्रकैः॥५६॥ योरतीसारयोः पाचनेन वातकफपाकात् पित्तानुबन्धः स्यात्, सबिल्वपिप्पलीमूलदाडिमैर्वा रुगन्वितैः॥ अतस्तत्संशमनार्थ मुस्तं कुटजबीजानीत्यादयो योगा निर्दिया निखिलो विधिरुक्तोऽयं वातश्लेष्मोपशान्तये॥५७॥ इति केचिद्याख्यानयन्ति / अत एव पक्वातीसारचिकित्सिततीक्ष्णोष्णवर्ण्यमेनं तु विदध्यात्पित्तजे भिषक॥ यथोक्तमुपवासान्ते यवागूश्च प्रशस्यते // 58 // / १'वचा विडम्' इति पा० /