________________ अध्यायः 40] सुश्रुतसंहिता। एवातीसारा आदावामत्वं भजन्तेऽत आमशमनार्थमादौ लङ्घनं, इदानीमावस्थिकं क्रममाह-सशूलमित्यादि / विबद्धं विबततो लङ्घनादनन्तरम् / आदिशब्दात् यूपरसादयो गृह्यन्ते / एत-द्धमिव अल्पाल्पप्रवृत्तिः / सन्निचितान् सञ्चयगतान् , प्रवृद्धानिद्यवागूयूषरसादिकं यद्यस्य हितं भवति तत्तदवस्था बुद्धा दद्यात् / त्यर्थः / संप्रवर्तयेदित्यत्र बहुश इति संबन्धनीयम् / यस्मात् केचित् 'तत्रादौ लड्नं कार्य' इत्यस्य स्थाने 'हितं लङ्घनमेवादी' सन्निचिताः शूलकारिणो दोषा विरेचनेनाधःपतन्ति तस्मादतीइत्यादिपाठं पठन्ति, स च मया न दृष्ट इति न दर्शितः // 25 // सारेऽपि विरेचनं प्रयुज्यते // 31 // अथवा वामयित्वाऽऽमे शूलाध्माननिपीडितम् // | योऽतिद्रवं प्रभूतं च पुरीषमतिसार्यते // पिप्पलीसैन्धवाम्भोभिलवनाधैरुपाचरेत् // 26 // | तस्यादौ वमनं कुर्यात् पश्चाल्लछनपाचनम् // 32 // अवस्थाविशेषेण पक्षान्तरमाह-अथवा वामयित्वेत्यादि / अपरमावस्थिकमाह-योऽतिद्रवमित्यादि / यस्माद्वमनमूर्ध्वआमेऽतीसारे शूलादिपीडितं पुरुषं पिप्पलीसैन्धवाम्भोभिर्वाम-मागेहरणद्वारेणोदकधातोरुच्छेदकारी तस्मात् प्रयुज्यते // 32 // यित्वा लङ्घनाद्यैरुपाचरेदिति संबन्धः / लङ्घनाद्यैरिति लङ्घनखे- स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते // दोष्णोदकपानादिभिः / ननु, अग्निमान्द्यादतीसारप्रवृत्तिः, तत् | अभयापिप्पलीकल्कैः सुखोष्णस्तं विरेचयेत् // 33 // कथमग्निमान्यजनकस्य वमनस्य तत्रोपदेशः? सत्यम्, अतिप्र- स्तोकमित्यादि / वाशब्दोऽभयापिप्पलीकल्कैरित्यत्र संबन्धवृत्तदोषप्रतिबन्धार्थं च वमनं प्रयुज्यते // 26 // नीयः / यद्यपि 'सशूलं बहुश' इत्यनेनैव स्तोकं विबद्धकार्य च वमनस्यान्ते प्रद्रवं लघुभोजनम् // मित्यस्यार्थः प्राप्तः, तथाऽपि पिप्पलीसंयोगस्याधिकस्य दर्शनार्थ खडयूषयवागूषु पिप्पल्यायं च योजयेत् // 27 // | पुनरभिधानम् // 33 // वमनादनन्तरं यत् कार्य तदाह-कार्यमित्यादि / प्रद्रवं | आमे च लचनं शस्तमादौ पाचनमेव वा॥ प्रकृष्टद्रवं यवागूयूषादि / ननु, भोजेनातीसारे द्रवस्य निषेधो / तत्र लङ्घनं परं यदि तस्यैव विकल्पकार्थमाह-आमे च दर्शितस्तत् कथमन द्रवाणां यवाग्वादीनां प्रयोगः ? सत्यं, भोजे | लङ्घनमित्यादि / आमातीसारे लङ्घनं कार्य पर यदि लङ्घने केवलस्यैव द्रवस्य निषेधो न संस्कृतस्येत्यदोषः / अन्ये तु प्रगत- क्षमं शरीरमन्नानभिलाषश्च भवति, अतो विपर्यये आदौ द्रवं प्रद्रवं कथयन्ति / तन्न, अतीसारे यवागूपदेशात् / खडयूष- पाचनमिति ।यवागूषु पिप्पल्याधं च योजयेदिति ष(ख)डयूषः कपित्थदाडि योगाश्चात्र प्रवक्ष्यन्ते त्वामातीसारनाशनाः॥३४॥ ममरिचादिभिः सुपक्कं तक्रम्, अन्ये तु षडा दाडिमतकशाकादिसंस्कृता द्रवाः, यूषा मुद्गमसूरादिकृताः // 27 // योगाश्चात्रेत्यादि / योगाः पाचनयोगाः // 34 // अनेन विधिना चामं यस्य वै नोपशाम्यति // कलिङ्गातिविषाहिङ्गसौवर्चलवचाभयाः॥ हरिद्रादिं वचादि वा पिबेत् प्रातः स मानवः // 28 // देवदारुवचामुस्तानागरातिविषाभयाः॥ 35 // अभया धान्यकं मुस्तं पिप्पली नागरं वचा // षडयूषादिभिरपच्यमानेऽतीसारे पाचनार्थमाह-अनेन वि नागरं धान्यकं मुस्तं वालकं बिल्वमेव च // 36 // धिना चाममित्यादि / आमम् आमातीसारः / प्रातःशब्दो निर- मुस्तं पर्पटकं शुण्ठी धचा प्रतिविषाऽभया // बताद्योतकः // 28 // अभयाऽतिविषा हिड वचा सौवर्चलं तथा // 37 // आमातीसारिणां कार्य नादौ संग्रहणं नृणाम् // चित्रकः पिप्पलीमूलं वचा कटुकरोहिणी // तेषांदोषा विबद्धाः प्राग्जनयन्स्यामयानिमान् // 29 // पाठा वत्सकबीजानि हरीतक्यो महौषधम् // 38 // प्लीहपाण्ड्वामयानाहमेहकुष्ठोदरज्वरान् // मूर्वा निर्दहनी पाठा त्र्यूषणं गजपिप्पली॥ शोफगुल्मग्रहण्यशशूलालसकहृद्रहान् // 30 // | सिद्धार्थका भद्रगदारु शताहा कटुरोहिणी // 39 // आमातिसारे आदौ संप्रहाद्दोषमाह-आमातीसारिणामि- एला सावरकं कुष्ठं हरिद्रे कौटजा यवाः॥ त्यादि / तेषाम् आमातिसारिणाम् / विबद्धा विशेषेण बद्धा संगृ- मेषशृङ्गी त्वगेले च कृमिघ्नं वृक्षकाणि च // 40 // हीता इत्यर्थः / अन्ये आमातीसारिणामित्यादिपाठस्य स्थाने 'दोष- | वृक्षादनी वीरतरुव॒हत्यौ / सहे तथा // स्तम्भनमादौ तु न कर्तव्यं विजानता / तस्यादौ बध्यमानस्तु अरलुत्वक् तैन्दुकी च दाडिमी कौटजी शमी // 41 // बली कुर्यादुपद्रवान्' इति पठन्ति / अपरे तु अन्यथा पाठं | पाठा तेजोवती मुस्तं पिप्पली कौटजं फलम् // पठन्ति, स चाप्रसिद्ध इति न दर्शितः // 29 // 30 // पटोल(ली) दीप्यको बिल्वं हरिद्रे देवदारु च // 42 // सशूलं बहुशः कृच्छ्राद्विबद्धं योऽतिसार्यते।। विडङ्गमभया पाठा शुङ्गवेरं घनं वचा॥ वचा वत्सकबीजानि सैन्धवं कटुरोहिणी // 43 // दोषान् सन्निचितान् तस्य पथ्याभिः संप्रवर्तयेत् 31 | हिर्वत्सकबीजानि बचा बिल्वशलाटु च // 1 वर्धमानस्तु' इति पा०। नागरातिविषे मुस्तं पिप्पल्यो वात्सकं फलम् // 4 //