________________ 698 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं PAAAAAAAAA नानावर्ण नैकशः सारयन्ति इदानीमतीसाराणां परिहारार्थमसाध्यलक्षणमाह-सर्पिरिकृच्छाजन्तोः षष्ठमेनं वदन्ति // 16 // त्यादि / वेसवारं विशिष्टसंस्कारसंस्कृतं मांस खानिस्कापरपआमातीसारलक्षणमाह-आमाजीणेत्यादि / दोषाः संप्र. र्यायं, तेन मिश्रमम्बु वेसवाराम्बु; रूपशब्दः सर्पिरादिभिः दुष्टाः कोष्ठं क्षोभयन्तः सन्तो नानावण कृच्छ्रात् सरुक् एकशो प्रत्येकं संबध्यते / मस्तुलुङ्गोऽर्धविलीनचतुःस्नेहाकारो मस्तकन, अपितु बहुशः सारयन्तीति पिण्डार्थः / आमाजीर्णोपद्रुताः | मज्जा तत्सदृशम् / विस्रम् आमगन्धि, शटितमृतकगन्धतुल्यआमाख्येनाजीर्णेनोदीरिताः, क्षोभयन्तः चालयन्तः, 'मलं' इति | गन्धमित्यर्थः / अजनाभं सौवीराजनाभम् / राजीमत् नीलपीशेषः / सभक्तं ससिक्थम् / अत्र पुनः षष्ठसंख्यावचनं निय तादिरेखायुक्तम् / चन्द्रकैः मयूरपिच्छाभैः, सन्ततं व्याप्तम् / मार्थ, तेन भयस्नेहाजीर्णविसूचिकार्शोऽजीर्णादिनिमित्ता अती यत् प्रतीपं यथाखदोषलिनेभ्यो विपरीतलिङ्गम् , अन्ये तु अरिष्टसारा न पृथग्गणनीयाः, यतस्ते दोषजेष्वेवान्तर्भूताः / एनम् लिङ्गमाहुः / उपसर्गा उपद्रवाः, ते च तन्त्रान्तरे पठिता ज्वरआमजम् / केचित् 'संप्रदुष्टाः सभक्तम्' इत्यत्र 'धातुसङ्घान् शोफादयः / उक्तं च,-"शोफ शूलं ज्वरं तृष्णा श्वासं कासमलांश्च' इति पठन्ति; धातुसङ्घान् रक्तादीन् , मलान् पुरीषादीन् , मरोचकम् / छर्दि हिक्कां च मूछों च दृष्ट्राऽतीसारिणं त्यजेत्" 'दूषयित्वा' इति शेषः, इति च व्याख्यानयन्ति / यद्यपि सर्वाती इति / प्रभूता बहवः / एते उपद्रवाः क्षीणमतीसारिणं हन्युरिति साराणामादावामातीसारत्वं, तथाऽपि प्रभूतामजनितवादामजस्य योजनीयम् / असंवृतगुदम् असङ्कुचितगुदमित्यर्थः / क्षीणम् पृथगुपादानं, एवं सान्निपातिकत्वेऽप्यस्य पृथगुपादानं समाधे | उत्साहोपचयबलरहितं, दुरात्मानम् अजितेन्द्रियम् / उपद्रुतम् यम् // 15 // 16 // अवारणीयोक्तैरुपद्रवैर्जुष्टम् / गुदे पक्के गतोष्माणं गुदे पक्के सति यस्य ऊष्मा बहिनिर्गतो बिनष्टस्तादृशमतिसारिणं त्यजेत् / संसृष्टमेभिर्दोषैस्तु न्यस्तमप्ववसीदति // केचित् 'दुरात्मानं' इत्यत्र 'सदाऽऽध्मातं' इति पठन्ति, पुरीषं भृशदुर्गन्धि विच्छिन्नं चामसंज्ञकम् // 17 // सदाऽऽध्मानयुक्तमिति च व्याख्यानयन्ति // 19-21 // ___ इदानीमामातीसारस्य लक्षणमाह-संसृष्टमेभिर्दोषैरित्यादि। शरीरिणामतीसारः संभूतो येन केनचित् // .. संसृष्टमेभिर्दोषैः पूर्वनिर्दिष्टैर्वातादिलिङ्गैर्गुरुतराप्तमित्यर्थः / अवसीदति ब्रुडति / विच्छिन्नम् अल्पाल्पप्रवर्तकं; 'विच्छि | दोषाणामेव लिङ्गानि कदाचिन्नातिवर्तते // 22 // स्नेहाजीर्ण निमित्तस्तु बहुशूलप्रवाहिकः // नम्' इत्यत्र 'पिच्छिलम्' इति केचित् पठन्ति // 17 // विसूचिकानिमित्तस्तु चान्योऽजीर्ण निमित्तजः॥ एतान्येव तु लिङ्गानि विपरीतानि यस्य तु॥ विषाकमिसंमतो यथाखं दोषलक्षणः // 23 // / लाघवं च मनुष्यस्य तस्य पक्कं विनिर्दिशेत् // 18 // -"] इदानीं षट्संख्याधिक्यशङ्कानिषेधार्थमितराणामतीसाराणां आमलक्षणमभिधाय पक्कलक्षणमाह-एतान्येवेत्यादि / दोषजेष्वेवान्तर्भावार्थमाह-शरीरिणामित्यादि / येन केनएतान्येव लिङ्गानि अनन्तरोक्कापक्कलिङ्गानि / चकारात् कफदु. चित् 'हेतुमा' इति शेषः / यस्माद्बहुनिमित्तजोऽप्यतीसारो ष्टिरहितं पुरीषं समुचीयते / 'मनुष्यस्य' इत्यत्र 'पुरीषस्य' इति दोषलिङ्गानि नातिवर्तते नातिकामति तस्माद्यथाखदोषकेचित् पठन्ति; व्याख्यानयन्ति च-यद्यपि न्यस्तमप्ववसी• लक्षणादतीसारो ज्ञेय इत्यर्थः / एतेन न षट्सख्याधिक्यम् / दतीत्यस्य वैपरीत्येनैव पुरीषलाघवं प्राप्तं, तथाऽपि पुनर्लाघवो केचित् 'शरीरिणामतीसारः' इत्यादिपाठमामजातिसारलक्षणापादानं कफदुष्टिरहितत्वबोधनाय / ननु, कफसंसृष्टः पक्कोऽपि | दनन्तरं पठन्ति, युक्तश्चायं तथैव पाठः परं जेजटाचार्यवचमलो निमजति, तत् कथं पक्ककफातीसारज्ञानम् ? उच्यते- नानरोधनात्र पठितः; जेजटाचार्य विहायान्ये टीकाकारा तदितरलक्षणेरेव // 18 // अस्यानन्तरं पाठं न पठन्ति, क्षोदक्षमवाभावात् // 22 // 23 // सर्पिर्मेदोवेसवाराम्बुतैल आमपक्कक्रमं हित्वा नातिसारे क्रिया यतः॥ ___ मज्जाक्षीरक्षौद्ररूपं नवेद्यत् // अतः सर्वेऽतिसारास्तु शेयाः पक्कामलक्षणैः // 24 // मञ्जिष्ठाभं मस्तुलुङ्गोपमं वा ___ इदानीमामपक्कलक्षणज्ञाने भिषजो यत्नातिशयं प्रतिपादयविस्त्रं शीतं प्रेतगन्ध्यञ्जनाभम् // 19 // माह-आमपक्कक्रममित्यादि / पक्कामलक्षणैः पूर्वोत्तरेव // 24 // राजीमद्वा चन्द्रकैः सन्ततं वा पूयप्रख्यं कर्दमाभं तथोष्णम् // तंत्रादौ लङ्घनं कार्यमतिसारेषु देहिनाम् // हन्यादेतद्यत् प्रतीपं भवेञ्च ततः पाचनसंयुक्तो यवाग्वादिक्रमो हितः // 25 // क्षीणं हन्युश्चोपसर्गाःप्रभूताः॥२०॥ | इदानी चिकित्सावसरः-तत्रादौ लङ्घनमित्यादि / तत्रेति असंवृतगुदं क्षीणं दुराध्मातमुपद्रुतम् // वाक्योपक्रमे / लहनम् उपवासः। आदौ प्रथमतः। यस्मात् सर्व गुदे पक्के गतोष्माणमतीसारकिणं त्यजेत् // 21 // यो दोषो यत्र चान्तर्भवति तथैव भावार्थमाह' इति प्रा० / १'बामसंस्कृतम्' इति पा०। | 2 भादौ तु कानं कार्य' इति पा० /