SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ अध्यायः 40] सुश्रुतसंहिता / तेषामीदशोऽभिप्रायः-आमजोऽतीसारः सनिपातजेऽवरुद्धः, स्फुटितम् , अतितीक्ष्णम् अतिशयेन तीक्ष्णं, तच मक्षिकाणामप. 'आमाजीर्णात् प्रताः क्षोभयन्तः' इत्युक्तखात् / कैश्चिद्धारी- सर्पणेन ज्ञेयम् / दाहो गुदे जठरे वा, पाको गुदे एव ज्ञेयः॥१०॥तादिभिर्द्वन्द्वजादिमेदेन बहवोऽतिसाराः पठिताः, ते धन्व तन्द्रानिद्रागौरवोत्क्लेशसादी न्तरेरनभिमताः, अतस्तनिषेधार्थमाह-केचित् प्राहुरित्यादि। केचिनेकरूपप्रकारमतीसारमाहुः; कुतः ? द्वन्द्वजरक्तातीसारादि __ वेगाशङ्की सृष्टविट्कोऽपि भूयः // 11 // भेदेन बहुप्रकारत्वात् , काशिराजश्व तमतीसारमेव द्वन्द्वजादि शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं भेदेन बहुप्रकारमिति हेतो वावोचत् ; कोऽसौ हेतुर्यद्वशादनन्त भक्तद्वेषी निःस्वनं हृष्टरोमा / प्रकारं तं नावोचदित्याह-दोषावस्था इत्यादि; दोषावस्था श्लेष्मातीसारलक्षणमाह-तन्द्रानिद्रेत्यादि / तन्द्रा शारीआमपक्कर कायाः, तस्य अतीसारिणः, काले काले खे खे काले रोक्तलक्षणनिद्राभेदः, उत्क्लेशः थूत्करणं, सादी अङ्गग्लानियुक्तः। तत्र प्रथमा आमावस्था, ततः पक्कावस्था, तथा पित्तातीसारे | सृष्टविट्रक इत्यादि / सृष्टविट्कोऽपि पुरुषो भूयः पुनर्वेगाशकी पित्तलसेवनाद्रकातीसारावस्था भवति। एवमेकदोषावस्थेऽप्यती- भवतीत्यर्थः / सान्दं धनम् / निःखनं निःशब्दम् / हृष्टरोमा सारे दोषान्तरानुबन्धेन द्वन्द्वजाभासता ज्ञेया। एतेनैतदुक्तम- उद्धर्षितरोमा // ११॥अतीसारः षदप्रकार एव, याश्च आमपक्चरक्तान्यदोषानुबन्धा- तन्द्रायुक्तो मोहसादास्यशोषी यास्तत्रानेकप्रकारा अवस्थास्ता दोषाणामेवेत्यर्थः // 7 // वर्चः कुर्यान्नैकवर्ण तृषार्तः // 12 // हृन्नाभिपायूदरकुक्षितोद सर्वोद्भूते सर्व लिङ्गोपपत्तिः गात्रावसौदानिलसन्निरोधाः॥ 8 // कृच्छ्रश्वायं बालवृद्धष्वसाध्यः॥ विट्सङ्ग आध्मानमथाविपाको इदानीं सन्निपातातीसारलक्षणमाह-तन्द्रायुक्त इत्यादि / भविष्यतस्तस्य पुरःसराणि // नैकवर्ण किं तर्हि सर्वदोषवर्णम् / सर्वलिङ्गोपपत्तिः सर्वलिङ्ग प्राप्तिः॥ 12 // - इदानीमतीसारस्य पूर्वरूपमाह-हन्नाभिपायूदरेत्यादि / / हृत् हृदयं, पायु गुदं, तोदशब्दो हृदादिभिः कुक्षिपर्यन्तैः। तैस्तैर्भावैः शोचतोऽल्पाशनस्य प्रत्येक संबध्यते / यद्यप्युदरग्रहणेनैव नाभिकुक्षी अपि प्राप्येते, बाप्पावेगः पक्तिमाविध्य(श्य)जन्तोः॥१३॥ तथाऽपि नाभिकुक्ष्यभिधानं विशेषेण तत्र तोदो भवतीति कोष्ठं गत्वा क्षोभयत्यस्य रक्तं दर्शनार्थम् / पुरःसराणि पूर्वरूपाणीत्यर्थः॥८॥ तञ्चाधस्तात् काकणन्तीप्रकाशम्॥ व!मिश्रं निःपुरीषं सगन्धं शूलाविष्टः सक्तमूत्रोऽत्रकूजी निर्गन्धं वा सार्यते तेन कृच्छ्रात् // 14 // स्रस्तापानः सन्नकट्यूरुजङ्घः // 9 // शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्र वों मुश्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन // रोगो वैद्यैः कष्ट एष प्रदिष्टः॥ शोकजलक्षणमाह-तैस्तै वैरियादि / एवम्भूतस्य पुरु इदानी वातातीसारस्य लक्षणमाह-शूलाविष्ट इत्यादि / षस्य बाष्पावेगः कोष्ठं गला, पक्तिमाविध्य, रकमस्य क्षोमशूलाविष्टः शूलार्दितः / सतमूत्रो विबद्धमूत्रः / अन्नकूजी | यतीति संबन्धः / तैस्तैर्भावैः बन्धुवियोगादिभिः, शोचतः शोकं गुडगुडशब्दयुक्तः। रस्तापानः अधश्चयुतगुदः / सन्नकट्यूरुजङ्घः कुर्वतः, बाष्पावेगः शोकोत्थतेज उद्रेकः, पक्तिमग्निं पक्तिहेतुशिथिलकव्यूरुजङ्कः / अल्पमल्पमिति चान्यातिसारापेक्षया / खात्, आविध्य आकुलीकृत्य, क्षोभयति / तच्चेति रक्तं, अध. सानिलं सशब्दवातयुतम् / श्यावशब्दोऽत्र व्रणास्रावोक्कारुणभ स्तादिति पदं क्षोभयतीत्यनेन संबन्धनीयं, अन्ये सार्यते तेन स्मकपोतास्थिवर्णानुपलक्षयति // 9 // इत्यत्र संबध्नन्ति / काकणन्ती गुजा / सगन्धं निर्गन्धं वेति दुर्गन्ध्युष्णं वेगवन्मांसतोय सपुरीषापुरीषलादित्यर्थः / केचिदत्र अल्पाशनस्येत्यस्यानप्रख्यं भिन्नं खिन्नदेहोऽतितीक्ष्णम् ॥१०॥न्तरं शोकोत्पन्न इत्यतःप्राक् अन्यथा पठन्ति 'शुष्क भुक्तं तेज पित्तात् पीतं नीलमालोहितं वा ऊष्मगृहीतं कोष्ठं गला रक्तमत्यर्थमुष्णम् / गुञ्जाप्रख्यं प्रेरयेच्चातृष्णामूर्छादाहपाकज्वरातः॥ प्यधस्तादर्शोयुक्तं निष्पुरीषं सगन्धम् // निर्गन्धं वा सार्यते पित्तातीसारलक्षणमाह-दुर्गन्धीत्यादि / एवम्भूतः पुरुष सोऽतिसारः' इति / व्याख्यानयन्ति च,-शुष्कं शुष्कतां गतं, एवम्भूतं वर्चः पित्तादतीसार्यत इति संबन्धः / वेगवत् अति अल्पत्वात् भुकं भोजनं, तेजः शोकोत्थं तेजः, ऊष्मगृहीतम् शयेन सवेगम् / मांसतोयप्रख्यं मांसधावनोदकसदृशम् / भिन्न ऊष्मणा गृहीतम् // 13 // 14 // आमाजीर्णोपद्रुताः क्षोभयन्तः १'एकदोषारम्बे' इति पा० / __ कोष्ठं दोषाः संप्रदुष्टाः सभक्तम् // 15 // सु. 088
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy