SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ 696 निबन्धसंग्रहाख्यव्याख्यासंबलिता [उत्तरतन्त्रं सन्निपातज्वरमुक्तिलक्षणं, 'लघुवं शिरस' इत्यादिकं चेतरज्वर केभ्यः / अतिशब्दः स्निग्धादिभिः स्थूलान्तः प्रत्येक संबध्यते / मुक्तिलक्षणमिति ब्रुवते // 322 // स्थूलं स्थूलावयवं पिष्टानादि / यद्यपि गुरुग्रहणेनैव स्निग्धशम्भुक्रोधोद्भवो घोरो बलवर्णाग्निसादकः॥ स्थूलयोः प्राप्तिः, तथाऽप्यतिशयेनातीसारहेतुत्वापादनार्थ तयोरोगरा रोघसंघातो ज्वर इत्युपदिश्यते // 323 // ग्रहणम् / विरुद्धं हिताहितीयोक्तम् , अध्यशनम् अजीर्णभोजनम् , अजीर्णानि आमविदग्धादीनि / स्नेहाचैरिति स्नेहवमनविरे. व्यापित्वात् सर्वसंस्पर्शात् कृच्छ्रत्वादन्तसंभवात्॥ चननिकहानुवासनैः / अतियुक्तः अतियोगयुक्तैः / मिथ्याप्रयुक्तैः अन्तको ह्येष भूतानां ज्वर इत्युपदिश्यते // 324 // असम्यग्युक्तः, यद्यपि मिथ्याप्रयुक्तरित्यनेनैवातियोगः प्राप्तस्तसायला कायनि. | थाऽप्यतिशयेनातीसारहेतुलापादनार्थमतियोगग्रहणम् / विषात् कित्सातन्त्रे ज्वरप्रतिषेधो नाम (प्रथमोऽध्यायः, दूषीविषात् / दुष्टाम्बुमद्यातिपानात् वीर्यविपाकस्पर्शदुष्टमम्बु, मद्यं पुनर्दुष्टं नवं व्यापनमकालजं दा, तयोराधिक्येन पानात् / आदित) एकोनचत्वारिंशोऽध्यायः॥ 39 // सात्म्यर्तुपर्ययात् सात्म्यविपर्ययात् ऋतुविपर्ययाचेत्यर्थः / यद्येवं इदानीं ज्वरस्यातिशयेन प्रतीकरणाय गरीयस्त्वं दर्श- तर्हि असात्म्यैश्चापि भोजनैरिति निष्फलं; तन्न, विशेषहेतुयन्नाह-शम्भुक्रोधोद्भव इत्यादि / एतैर्हेतुभिर्वरोऽन्तक | खात् / जलातिरमणैः पानीयातिक्रीडनैः / वेगविघातैः मूत्रादिइत्युपदिश्यत इति संबन्धः / न्यापित्वमस्य पुरुषपश्वादिसर्द- वेगावरोधैः / कृमिदोषतः कृमिप्रकोपात् / केचिदाचार्या गुर्वप्राणिन्यापनात्, सर्वसंस्पर्शिवं समनस्केन्द्रियस्य देहस्य ताप-तिस्निग्धरूक्षेत्यादिसूत्रात् पूर्वमतीसारस्य प्रागुत्पत्तिं पठन्ति, नात् , कृच्छ्वम् अमेरुपघातादत्यन्तपीडाकरलाद्वा, अन्तसंभ- तद्यथा,-"दीर्घसत्रेण यजतः पृषध्रस्य महात्मनः / आलम्भ्याः ववंचापरव्याधिप्रस्तस्यापि पुरुषस्य ज्वरेणैव प्राणनाशिवात् / पशवः क्षीणास्ततो गावः प्रकल्पिताः // तासामुपाकृतानां च अन्तक इव अन्तकः, अन्तकारित्वात् / यद्यप्ययमध्यायो | गवामत्यर्थसेवनात् / असात्म्यवादथोष्णखागौरवाच विशे: निबन्धकारैरन्यक्रमपाठः पठितः, तथाऽपि मया यथा गुरुणो-षतः // अतिनेहाच संक्षीणो जाठरोऽग्निस्तदा किल / अतीसारः पदिष्टस्तेन क्रमेण पठितः // 323 // 324 // पुरोस्पन्नो दोषधातुमलाश्रयः // अथ तेनैव कल्पेन संप्रत्येष इति श्रीडल्हहणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत महागदः" इति // 3-5 // संशम्यापांधातुरन्तः कृशानुं व्याख्यायामुत्तरतन्त्रान्तर्गतकायचिकित्सायां ज्वरप्रति व!मिश्रो मारुतेन प्रणुन्नः / / षेधाध्याय एकोनचत्वारिंशत्तमः // 39 // वृद्धोऽतीवाधः सरत्येष यस्मा याधिं घोरं तं त्वतीसारमाहुः // 6 // चत्वारिंशत्तमोऽध्यायः। लक्षणं तस्य वक्ष्यते इत्यभिधाय संप्राप्तिरपि लक्षणं भव त्यतो हेतोर्निरुक्तिद्वारेण संप्राप्तिमाह-संशम्यापौधातुरित्यादि। अथातोऽतीसारप्रतिषेधं व्याख्यास्यामः॥१॥ यस्मादन्तरनिं संशम्य अपांधातुरेवम्भूतोऽतीवाधः सरति तस्मायथोवाच भगवान् धन्वन्तरिः॥२॥ .. दतीसारमाचार्या आहुरिति पिण्डाथैः / संशम्य मन्दीकृत्य / ज्वरप्रतिषेधानन्तरमन्युपधातपूर्वकलसामान्यादतीसारप्रति- अपांधातुः कायद्रवः श्लेष्मपित्तरसादिकः / अन्ये तु कफदुष्ट षेधारम्भः प्राप्तः-अथेत्यादि। अतिसरणम् अतीसारः, तस्य | रसं खेदं चापांधातुशब्देनाहुः / वर्गोंमिश्रः पुरीषयुक्तः। प्रणुनः प्रतिषेधः चिकिस्सितं; तथा चोक-"अतिरत्यर्थवचने, सर- प्रेरितः / वृद्धो वृद्धिं गतः // 6 // तिर्गतिकर्मणि / तस्मात्तदत्यन्तसरणादतीसार इति स्मृतः" एकैकशः सर्वशश्चापि दोषैः इति // 1 // 2 // शोकेनान्यः षष्ठ आमेन चोक्तः॥ गुर्षतिस्निग्धरूक्षोणद्रवस्थूलातिशीतलैः // केचित् प्राहुर्नैकरूपप्रकार विरुद्धाध्यशनाजीणैरसात्म्यैश्चापि भोजनैः // 3 // नैवेत्येवं काशिराजस्त्ववोचत् // 7 // नेहाद्यैरतियुक्कैश्च मिथ्यायुक्तैर्विषाद्भयात् // दोषावस्थास्तस्य नैकप्रकाराः काले काले व्याधितस्योद्भवन्ति // शोकाहुष्टाम्बुमद्यातिपानात् सात्म्यर्तुपर्ययात् // 4 // जलातिरमणैर्वेगविघातैः कृमिदोषतः॥ इदानीमतीसाराणां संख्यामाह-एकैकश इत्यादि / संख्ये. नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते // 5 // यनिर्देशादेव संख्यायां लब्धायां षष्ठ इति संख्याकरणं निय | मार्थ; तेन द्वन्द्वजा अतीसारा न भवन्ति, व्याधिखभावादिति यतो विज्ञातेऽतिसारे चिकित्सितं क्रियते, अतस्तद्विज्ञानार्थ सुचितम् / येऽन्ये तश्रान्तरीया वातादिभिर्व्यस्तैः समस्तैश्च चपूर्व निदानमाह-गुर्वतिनिधेित्यादि / गुरु मात्रागुणविपा- | खारो, भयशोकाभ्यां च द्वौ, इत्यनया परिपाव्या षट्वं मन्यन्ते,
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy