SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ 702 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं दावीं बिल्वकणाद्राक्षेत्यादि / दार्वी दारुहरिद्रा, कणा न्यग्रोधादिवल्कलकल्केन कोष्ठं पूरयिला काश्मरीपद्मपत्रपुटके पिप्पली / अतीसारं वातपित्तकफात्मकं व्यस्तैः समस्तैश्च दोषै- निक्षिप्य कुशैरावेष्ट्य मृत्तिकया लिप्वा खदिराङ्गारेषु पचेत् ; रारब्धम् // 77 // 78 // खरसप्रमाणं मधुशर्कराप्रक्षेपप्रमाणं पूर्ववदिति / श्रीब्रह्मपयो घृतं च मधु च पिबेच्छूलैरभिद्रुतः // 79 // देवस्तु व्याख्यानयति-न्यग्रोधादीत्यादिशब्दात् पलाशनन्दीसिताजमोदकट्वङ्गमधुकैरवचूर्णितम् // वृक्षादीनां ग्रहणं, कुतः ? तेषां संग्राहकलात् ; नतु सामस्येन न्यग्रोधादिगणस्य; कुतः? स्तम्भकत्वात् ; तथा चोक्तं-"संग्राहि पयो घृतमित्यादि / क्षीरघृतमधूनि समांशानि शर्कराज | स्तम्भनाद्भिनं यथा तदभिदध्महे / आग्नेयगुणभूयिष्ठं तोयांशं मोदारलुयष्टीमधुकैश्चूर्णितैरवचूर्ण्य शूलैरभिद्रुतः पिबेदिति परिशोषयेत् // संगृह्णाति मलं तत्स्याद्राहि शुण्ठ्यादयो यथा / संबन्धः // 79 // समीरगुणभूयिष्ठं शीतवाद्यन्नभखतः॥ विधाय वृद्धि स्तनाति अवेदनं सुसंपक्कं दीप्ताग्नेः सुचिरोत्थितम् // 80 // स्तम्भनं तद्यथा वटः" इति / अयं च वातपित्तातीसारे नानावर्णमतीसारं पुटपाकैरुपाचरेत् // कर्तव्यः // 84 ॥८५॥पुटपाकस्य विषयमाह-अवेदनं सुसंपक्कमित्यादि / / लोध्रचन्दनयष्ट्याह्वदाीपाठासितोत्पलान् // 86 // नानावर्णमित्यनेन सानिपातिकोऽतीसारः पुटपाकस्य विषय इति | तण्डुलोदकसंपिष्टान् दीर्घवृन्तत्वगन्वितान् // दर्शितम् // 8 // पूर्ववत् कृलितात्तस्माद्रसमादाय शीतलम् // 87 // त्वपिण्डं दीर्घवृन्तस्य पझकेसरसंयुतम् // 81 // | मध्वाक्तं पाययेचैतत् कफपित्तोदरामये // काश्मरीपनपत्रैश्चावेष्ट्य सूत्रेण संदृढम् // लोध्रचन्दनयष्ट्यावेत्यादि / लोध्रादिनीलोत्पलान्तानरलुलमृदाऽवलिप्तं सुकृतमगारेष्ववकूलयेत् // 82 // | क्सहितान् तण्डुलोदकसंपिष्टान् पूर्ववत्कूलितान् पुटपाकविधिना स्विनमुद्धत्य निष्पीड्य रसमादाय तं ततः॥ पक्वान् , अस्मात् पिष्टखिन्नरोध्रादिकल्कात् रसं गृहीला शीतं शीतं मधुयुतं कृत्वा पाययेतोदरामये // 83 // मधुयुतं पाययेदिति संबन्धः // 86 // ८७॥जीवन्तीमेषशृङ्गयादिष्वेवं द्रव्येषु साधयेत् // | एवं प्ररोहैः कुर्वीत वटादीनां विधानवत् // 88 // पुटपाकविधिमाह-वपिण्डमित्यादि / दीर्घवृन्तस्य अर- पुटपाकान् यथायोगं जाङ्गलोपहितान् शुभान् // लुकस्य / अवकूलयेत् पचेत् / उदरामयोऽत्र अतीसारः / अर रामर एवं प्ररोहैरित्यादि / एवं पूर्वोक्तप्रकारेण, वटादीनां प्ररोहै: लुकस्य वचं पद्मकेसरं च समभागं गृहीला संपिष्टा, | शाखाधोभागनिःसृतजटाभिरित्यर्थः / आदिशब्दात् प्लक्षगर्दभातत्पिण्डं पद्मकाश्मरीपंत्रपुटके निक्षिप्य सूत्रेणावेष्ट्य मृत्तिकया ण्डादिप्ररोहाणां प्रणम् / विधानवत् यथायोगमवस्थापेक्षमिनिधूमखदिराशारेषु तावत् पचे यावदाये रक्तवर्णता त्यर्थः / जालोपहितानिति अत्र जाङ्गलशब्देन लावककपिज. भवति, ततोऽमारेभ्य आकृष्य तत्पिण्डं निष्पीज्य खरसं लादीनां ग्रहणं, लघुवात् / वटाद्यवरोहजालमांसपुटपाककगृहीखा शीतीभूतं च कर्षप्रमितमधुसहितमतीसारे क्वाथ ल्पना पूर्ववत् ॥८८॥मात्रया पाययेत् / अनेन विधिना सर्वपुटपाककल्पना / ये च सुकृतमिति कुशवेष्टितमिति व्याख्यानयन्ति, तन्मते बहुश्लेष्म सरक्तं च मन्दवातं चिरोत्थितम् // 89 // 'सूत्रेणावेष्ट्य' इति पाठो नास्ति / जीवन्तीमेषजयादिष्वेव- | कौटजं फाणितं वाऽपि हन्त्यतीसारमोजसा // मित्यादि / जीवन्ती उत्तरापथे महाकन्दा कर्कोटिकासदृश- | अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम् // 90 // पत्रा, लाटविषये तु मूलिनी महाप्रताना / आदिशब्दात् पाठा बहुश्लेष्म सरक्तमित्यादि / फाणितमिव फाणितं, स्त्यानशटीप्रभृतीनां ग्रहणम् / एवमिति यथा अरलुत्वक्पुटपाकविः | मध्वाकृति / ओजसा शक्त्या आत्मप्रभावेण / अत्र कल्पनाधिरेवमत्रापीत्यर्थः / अन्ये त्वेवं पठन्ति-'जीवन्तीमेषशृङ्गेषु बृहत्फलशुक्लकुसुमस्निग्धपत्रस्य पुन्नामधेयस्य कुटजस्य वल्कं चैवं वृन्तेषु कारयेत्' इति // 81-83 // गृहीला षोडशगुणे अष्टगुणे चतुर्गुणे वा जले क्वाथयित्वा तित्तिरि लुञ्चितं सम्यक निष्कृष्टान्त्रं तु पूरयेत् 84 | अर्धावशिष्टं काथमादाय वस्त्रगालितं कृत्वा पुनस्तावत् पचेत न्यग्रोधादित्वचा कल्कैः पूर्ववञ्चावकूलयेत् // यावत् पक्कफाणिताकृतिः स्यात् , ततस्तन्मध्येऽम्बष्ठादिमधुरसमादाय तस्याथ सुखिन्नस्य समाक्षिकम् // 85 // पिप्पल्यादिचूर्ण चतुर्थाशं निक्षिप्य अवतार्यमिति / अन्ये तु शर्करोपहितं शीतं पाययेतोदरामये॥ कुटजवक्खरसं गृहीला तावत् क्वाथयेद्यावत् फाणिताकृतितित्तिरि लुश्चितमित्यादि / तित्तिरि कृष्णतित्तिरि; निष्कृ-| र्भवतीति व्याख्यानयन्ति // 89 // 9 // यात्रमित्युपलक्षणं, तेन तुण्डपादवर्जितमिति च लभ्यते / पृश्निपर्णीबलाबिल्ववालकोत्पलधान्यकैः॥ पूर्ववचावकूलयेदिति कृष्णतित्तिरि पादतुण्डात्रवर्जितं कृता | सनागरीः पिबेत पेयां साधितामुदरामयी // 11 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy