SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ अध्यायः 40] सुश्रुतसंहिता / 703 पृश्निपणीत्यादि / बिल्वं बिल्वफलं कोमलं, उत्पलं नीलो- कृतं शाल्मलिवृन्तेषु कषायमित्यादि / कषायं हिमसंज्ञितत्पलं, सनागरैः सशुण्ठीकैः / उदरामयी अतीसारी। पेयार्थ मिति शीतकषायमित्यर्थः; नतु कथितं, हिमशब्दोपादानात् / क्वाथकल्पना पूर्ववत् // 91 // शीतकषायविधिमाह-द्रव्यचूर्णमुपादाय अहोरात्रं तुल्ये अरलुत्वक् प्रियहुंच मधुकं दाडिमाकुरान् // जले स्थापयेत् , ततो मृदितं वस्त्रपूतं पलचतुष्टयप्रमाणं मधु आवाप्य पिष्ठा दधनि यवागू साधयेद्रवाम् // 92 // यष्ठीमधु च कर्षप्रमाणं प्रक्षिप्य पेयमित्यर्थः // ९८॥एषा सर्वानतीसारान् हन्ति पक्कानसंशयम् // | विबद्धवातविद् शूलपरीतः सप्रवाहिकः // 99 // ___ अरलुखगित्यादि / दाडिमाकुरान् दाडिमकोमलपत्राणि / सरक्तपित्तश्च पयः पिबेत्तुष्णासमन्वितः॥ अरलुलगादीन् पिष्ट्वा दधनि निक्षिप्य यवागू साधयेदि- | यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम् // 10 // त्यर्थः / अत्र पिष्टेति यदुक्तं तदरलुखगादिक्वाथेन यवागू-चिरोत्थितेषु तत पेयमपां भागैत्रिभिःशुतम् // साधननिषेधार्थम् / साधयेवामिति यथा नातिसान्द्रा दोषशेषं हरेत्तद्धि तस्मात्पथ्यतमं स्मृतम् // 101 // भवतीत्यर्थः / एषा यवागूः / पक्वातिसारप्रस्तावात् पक्काभिधानस्य हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये॥ प्राप्तस्य पुनर्ग्रहणेन एषा यवागूः पक्कातीसारे अतिशयेन हितेति | पिच्छिलखरसे सिद्धं हितं च घृतमुच्यते // 102 // ज्ञापयति // 92 // चूर्णादीनभिधाय क्षीरपानस्य विषयमाह-विबद्धवातविद् रसाञ्जनं सातिविषं त्वग्बीज कौटजं तथा // 93 // | शलपरीत इत्यादि / विबद्धः अवरुद्धो वातोविद् च यस्य धातकी नागरं चैव पाययेत्तण्डुलाम्बुना॥ | सः, तथा शूलपरीतः, तथा प्रवाहिकायुक्तः, तथा रक्त. सशूलं रक्त प्रन्ति एते मधुसमायुताः॥९४॥ पित्तान्वित इति विषयचतुष्टयमस्य क्षीरस्य / पयः पिबेदिरसाजनमित्यादि / एते योगाः / सशूलं रकजं 'अतीसारं त्यक्तं तत् कीदृशं पेयमित्याह-अो भागैरित्यादि, अपां इति शेषः / अन्ये तु 'हन्ति योगोऽयं मधुसंयुतः' इति पठिला भागैरित्यपादानात् केवलजलेन क्षीरसाधनमत्रोक्तम् / दोषएक एव योगोऽयमिति मन्यन्ते // 93 // 94 // शेषहारित्वं क्षीरस्य प्रभावात् / तत् क्षीरम् / हि यस्मादर्थे / मधुकं बिल्वपेशी च शर्करामधुसंयुता॥ | स्नेहविरकोऽत्र विरेचनीयद्रव्यसंस्कृतेन स्नेहेन खभावेन विरेअतीसारं निहन्युश्च शालिषष्टिकयोः कणाः // 95 // चनस्नेहेन वा / बस्तयः पिच्छिलाश्च ये बस्तयो बस्तिविकारोक्ततद्वल्लीढं मधुयुतं बदरीमूलमेव तु // वक्ष्यमाणाश्च / पिच्छिला अरलुशाल्मलीप्रभृतयः, तेषां खरसे मधुकमित्यादि / शालिषष्टिकयोः कणाः इति अत्रापि | सिद्धं घृतं बस्ती हितमित्यर्थः // 99-102 // शर्करामधुसंयुता इति संबन्धनीयम् / अयमपरो योगो मधुकं शकता यस्तु संसृष्टमतिसार्येत शोणितम् // बिल्वपेशा चत्यादियागस्यान काश्चत् पठ्यत / तद्यथा-यागान्प्राक पश्चाद्वा परीषस्य सरुक सपरिकर्तिकः॥१०३॥ सांग्राहिकांश्चान्यान् पिबेत् सक्षौद्रशर्करान् / न्यग्रोधादिषु | क्षीरिशुनाश्तं सर्पिः पिबेत् सक्षौद्रशर्करम् // कुर्याच पुटपाकान् यथेरितान्'-इति // 95 // अवस्थावशेन चिकित्सितमाह-शकृतेत्यादि / शकृता बदर्यर्जुनजम्ब्वाम्रशल्लकीघेतसत्वचः॥१६॥ पुरीषेण संसृष्टं सरुक सशूलं, सपरिकर्तिकः बस्तिगुदमेद्वेषु काः पीता नन्त्युदरामयम् // परिकृन्तनमिव वातवेदना परिकर्तिका तत्सहित इत्यर्थः / बदर्यर्जुनेत्यादि / अर्जुनः ककुभः; बदर्यादीनां वचः | क्षीरिशुङ्गः वटाश्वत्थादीनां नूतनपत्राकुराः / घृतपाकप्रमाणं शर्कराक्षौद्रयुताः पीता उदरामयमतीसार प्रन्तीत्यर्थः // 96 // - स्नेहाध्यायोक्तं, क्षौद्रशर्कराप्रक्षेपः प्रत्येकं कर्षप्रमाणः॥१०३॥एतैरेव यवागूश्च षडान यूषांश्च कारयेत् // 97 // | दात्विकपिप्पलीशुण्ठीलाक्षाशक्रयवैघृतम् // 104 // पानीयानि च तृष्णासु द्रव्येष्वेतेषु बुद्धिमान् // संयुक्तं भद्ररोहिण्या पकं पेयादिमिश्रितम् // एतैरेव यवागूश्चेत्यादि / एतैरेव बदर्यादिभिः / षडा त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम्॥१०५॥ दाडिमगोरसादिना घनपल्लवफलादिभिः कृताः / 'रसाजनं तस्यामेवावस्थायामपरमपि घृतमाह-दावीत्वगित्यादि / सातिविषं' इत्यादिकं 'द्रव्येष्वेतेषु बुद्धिमान्' इत्यन्तं रक्ताती दावीत्वक् दारुहरिद्रावक् / अन्ये दावी दारुहारिद्रा, खक् सारचिकित्सितं कार्तिकाचार्यों न पठति, रक्तातीसारस्यान खचमाहः / भदरोहिणी कटुका / दावीलगादिभिर्भद्ररोहि. गीकृतत्वात् ; पित्तातीसारावस्थायां च यो रक्तातीसारस्तस्य णीपर्यन्तैः स्नेहचतुर्थाशैरुदकचतुर्गुणं घृतं पक्कं पेयायवागूचिकित्सा 'पित्तातिसारी यो मर्य' इत्यादिना वक्ष्यमाणाऽस्ति; प्रभृतिभिर्युक्तं पीतं त्रिदोषमप्यतीसारं हन्तीति संबन्धः श्रीजेन्जटाचार्येणेष पाठो विमृश्यैव सर्वोऽपि पठितस्तन्मता // 104 // 105 // नुसारिणा श्रीब्रह्मदेवेनापि ॥९७॥कृतं शाल्मलिवृन्तेषु कषायं हिमसंज्ञितम् // 98 // गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः॥ निशापर्युषितं पेयं सक्षौद्रं मधुकान्वितम् // | ज्वरे दाहे सविरबन्धे मारुताद्रक्तपित्सवत् // 106 // शकराक्षा
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy