SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं प्रागामावस्थायां वमनमभिधायेदानी पक्कावस्थायामपि रसेन सक्षीरेण पिच्छाबस्तिदेयः, अथवा कपित्थादिद्रव्यकल्कं बमनमाह-गौरवे वमनमित्यादि / गौरवे जठरगौरवे, रक्त-क्षीरेणालोज्य पिच्छाबस्तियः' इति मन्यते // 111 // पित्तवदिति यथा रक्तपित्तेऽधोगते वमनं तथा अतीसारेऽपि | प्रायेण गददौर्बल्यं दीर्घकालातिसारिणाम // गौरवादियुक्त यस्य पुरुषस्य प्रबलः कफो भवेत् , मारुतात् | भवेत्तस्माद्धितं तेषां गुदे तैलावचारणम् // 112 // विड्बन्धे च सति वमनं पथ्यमिति संबन्धः / ननु वमनं कथा दीर्घकालातिसारिणां गुददौर्बल्ये चिकित्सितमाह-प्रायेण मतीसारनम् ? उच्यते-द्रवश्लेष्मणः क्षयाद्विपरीतमार्गचिकित्सा गुददौर्बल्यमित्यादि / तैलावचारणं पिचुसेकानुवासनैः; सदाहे प्रभावाद्वा // 106 // गुददौर्बल्ये पुनर्पतमवचारणीयम् // 112 // संपक्के बहुदोषे च विबन्धे मूत्रशोधनैः॥ कपित्थशाल्मलीफञ्जीवटकार्पासदाडिमाः॥ कार्यमास्थापनं क्षिप्रं तथा चैवानुवासनम् // 107 // | यूथिका कच्छुरा शेलुःशणश्चुच्चूश्च दाधिकाः // 113 आस्थापनानुवासमविषयमाह-संपक्वेत्यादि / संपक्के 'अती. 'अता. अतीसारशूले चिकित्सितमाह-कपित्थशाल्मलीत्यादि / सारे' इति शेषः / विबन्धे अधोवातादीनामप्रवृत्तों / मूत्रशोधनैः | फजी पाठामेदः, अन्ये भागीमाहुः / कच्छुरा कङ्कतिका, अन्ये सृणपञ्चमूलीपाषाणभेदगोक्षुरप्रमृतिभिः / आस्थापनं निरूहः | दुरालभामाहुः / शेलुः श्लेष्मातकः / दाधिका दना संस्कृताः / // 107 // हितशब्दोऽत्र वक्ष्यमाणः संबध्यते, स चार्थाद्वहुवचनान्तो प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे // द्रष्टव्यः / कपित्थादयश्चुच्चपर्यन्ता दना संस्कृता हिता मधुराम्लैः शृतं तैलं सर्पिऽप्यनुवासनम् // 108 // इत्यर्थः // 113 // . अनुवासनस्यापरं विषयमाह-प्रवाहणे इत्यादि / गुदभ्रंशे शालपर्णी पृश्निपर्णी बृहती कण्टकारिका। गुदनिःसरणे, मधुरैः काकोल्यादिभिः, अम्लैः बीजपूरककपि बलाश्वदंष्ट्राबिल्वानि पाठानागरधान्यकम् // 114 // त्थचुक्रिकावृक्षाम्लकालिकादिभिः॥१८॥ एष आहारसंयोगे हितः सर्वातिसारिणाम् // गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः॥ पेयाद्यपयोगद्रव्याण्याह-शालपर्णीत्यादि / एष शालपतस्य पित्तहरा सेकास्तत्सिद्धाश्चानुवासनाः॥१०९॥ादिः / आहारसंयोगे पेयादिसंस्कारे संस्कारश्च शालपा. गुदपाक इत्यादि / यस्य अतीसारिणः, अहिताशिनः अपथ्य- दिव्यपलचतुष्टयं जलाढके साधयित्वा अर्धशतेन तेन पेयादि भोजिनः। तत्र गुदपाके पित्तहराः सेकाः क्षीरेक्षुरसशर्करोदक-साधनीय वृद्धवैद्यास्तु बहुद्रव्यसाधिताम्बुसंस्कृताहारस्यारुमधुरौषधकषायैः कृताः, तस्सिद्धाः पित्तहरैः सिद्धा अनुवा-चिकरखादाढकेऽम्भसि पलमात्रं द्रव्यं साधयन्ति / भक्तादिसनाः स्नेहाः / यद्यपि गुदपाकः पित्तेनैव स्यात्तथाऽपि 'गुदे साधने द्रवप्रमाणं तत्रान्तराज्ज्ञेयं तथा हि-"भक्तं पञ्चगुणे पक्के गतोष्माणमतीसारकिणं त्यजेत्' इति यो गुदपाकोऽभि-तोये यवागू षड्गुणे पचेत् / चतुर्दशगुणे पेयां विलेपी च हितस्वत्परिहारार्थमहिताशित्वेन प्रकुपितपित्तजनितगुदपाकचि-चतुर्गुणे"-इति / एष शालपादिर्दशाङ्गत्वेन प्रसिद्धः कित्सार्थ च 'गुदपाकस्तु पित्तेन' इत्युक्तम् // 109 // // ११४॥दधिमण्डसुराबिल्वसिद्धं तैलं समारुते // तिलकल्को हितश्चात्र मौगो मुद्रसस्तथा // 115 // भोजने च हितं क्षीरं कच्छुरामूलसाधितम् // 110 // तिलकल्क इत्यादि / मौद्गो मुद्गस्य कल्कः // 115 // तैलानुवासनविषयमाह-दधीत्यादि / दधिमण्डो दधिमस्तु / पित्तातिसारी यो मर्त्यः पित्तलान्यतिषेवते // दधिमण्डादिभिः सिद्धं तैलमनुवासने देयमित्यर्थः / समारुते पित्तं प्रदुष्टं तस्याशु रक्तातीसारमावहेत् // 116 // 'अतीसारे' इति शेषः / कच्छुरा कङ्कतिका, 'शूकविम्बा'| ज्वरं शलं तुषां दाहं गुदपाकं च दारुणम् // इत्येके, 'दुरालभा' इत्यन्ये // 110 // इदानी पित्तातीसारस्यैवावस्थाविशेष रकातीसारमाहअल्पाल्पं बहुशो रक्तं सरुग्य उपवेश्यते // पित्तातिसारी यो मर्त्य इत्यादि / पित्तलान्येवेति अन्नपानायदा वायुर्विबद्धश्च पिच्छाबस्तिस्तदा हितः // 111 // | दीनि / दारुणं कष्टसाध्यम् // 116 // पिच्छाबस्तेविषयमाह-अल्पाल्पमित्यादि / बहुशो बहून् यो रकं शकृतः पूर्व पश्चाद्वा प्रतिसार्यते // 117 // वारान् , सरुक् सवेदनं, य उपवेश्यते अतिसार्यते, तस्य | स पल्लवैवटादीनां ससर्पिः साधितं पयः॥ तदा पिच्छाबस्तिहित इति संबन्धः / पिच्छाबस्तिः पिच्छि- पिबेत् सशर्कराक्षौद्रमथवाऽप्यभिमथ्य तत् // 118 लद्रव्यैः कृतः; स च 'बदथैरावतीशेलशाल्मली' (चि. अ. | नवनीतमथो लिह्यात्तकं चानुपिबेत्ततः॥ 38) इत्यादिना निरूहक्रमोकः; जेजटाचार्यस्तु 'अत्रैवा | पित्तातीसारस्यैवावस्थान्तरमभिधाय चिकित्सितमाहध्याये वक्ष्यमाणानां 'कपित्थशाल्मलीफजी' इत्यादिद्रव्याणां यो रकमित्यादि / सः पित्तातीसारयुक्तः पुरुषः / वटाकल्कपिण्डं पुटपाकविधिना संखेद्य निष्पीय रसमानीय तेनादीनां न्यग्रोधादीनामः अत्र न्यग्रोधादिपल्लवाना पला, १तवेवाप्यनुवासनम्' इति पा० / / 'प्रवाहेग' इति पा० / / क्षीरपलचतुष्टयं, चतुर्गुणं जलं च दत्त्वा साधयिला क्षीर
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy