SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ अध्यायः 40] सुश्रुतसंहिता / 705 वशेषं प्राचं, तच्च घृतकईंकयुतं मध्याग्निः पिबेत् / अभिमथ्य विल्वमध्यं समधुकं शर्कराक्षौद्रसंयुतम् // विलोज्य / तत्क्षीरं तदुत्पन्नं नवनीतं च शर्करामधुयुतं | तण्डुलाम्बुयुतो योगःपित्तरक्तोत्थितं जयेत्॥१२७॥ लिह्यादित्यर्थः / अन्ये तु वटादिपल्लवशृतं क्षीरं मधुघृतशर्करा- बिल्वमध्यमित्यादि / अवस्थावशेन पित्ताद्रक्ताद्वा उत्थितं, दियुक्तं पिबेदिति मन्यन्ते; तत एव च नवनीतं केवलं न त रक्तपित्ताभ्यामेवोत्थितं, एवं सत्यतीसाराणां सप्तखं स्यात् लिह्यात् , ततस्तकं पिबेदिति वदन्ति // 117 // ११८॥प्रियालशाल्मलीप्लक्षशल्लकीति निशत्वचः // 119 // योगान् सांप्राहिकांश्चान्यान् पिबेत्सक्षौद्रशर्करान्॥ क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः॥ न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान् // 128 // प्रियालशाल्मलीप्लक्षेत्यादि / प्रियालादीनां वचः पृथक् ___अत्र सांप्राहि कानिति सामान्योक्तावपि पित्तातिसारोक्तापृथक् पेयाः सामस्त्येन वा / प्रियालः चारः, प्लक्षः पर्कटी, निति प्रत्येतव्यम् , औपयिकत्वात् / ननु, न्यग्रोधादिषु पुटपाका तिनिशः स्यन्दनः / क्षीरे अजाक्षीरे, तत्रान्तरोक्तत्वात् / विमृदिता आलोडिताः / सक्षौदा मधुसहिताः // 119 // दर्शिताः, तत्कथं पुनरभिधीयन्ते ? उच्यते-न्यग्रोधादिषु कुर्याचेति यथेरितान् पुटपाकान् कुर्यादिति योजनात् // 128 // मधुकं शर्करां लोभ्रं पयस्यामथ सारिवाम् // 120 // पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम् // गुदपाके च ये उक्तास्तेऽत्रापि विधयः स्मृताः॥ मधुकं शर्करा लोध्रमित्यादि / पयस्या अर्कपुष्पी // 120 // गुदपाके चेत्यादि / ये उक्ताः सेकादयस्ते पित्तरकोमञ्जिष्ठां सारिवां लोभ्रं पद्मकं कुमुदोत्पलम // 12 // स्थितेऽतीसारे हिताः॥पिबेत् पद्मां च दुग्धेन छागेनासकप्रशान्तये // रुजायां चाप्रशाम्यन्त्यां पिच्छावस्तिर्हितो भवेत् // मजिष्ठा सारिवामित्यादि / पद्मकं प्रसिद्ध, कुमुदं श्वेतम्, अवस्थावशेन पुनः पिच्छाबस्तिमाह-रुजायामित्यादि उत्पलं नील, पद्मा भार्गी / मञ्जिष्टादीनि कल्कीकृतानि चूर्णिः // 129 // तानि वा छागदुग्धेन पिबेदित्यर्थः // 121 // सक्तविद् दोषबहुलं दीप्ताग्निोऽतिसार्यते // शर्करोत्पललोध्राणि समङ्गा मधकं तिलाः॥१२२॥ विडङ्गत्रिफलाकृष्णाकषायैस्तं विरेचयेत // 130 // तिलाः कृष्णाः सयष्ट्याह्वाः समगा चोत्पलानि च // अथवैरण्डसिद्धेन पयसा केवलेन वा॥ तिला मोचरसो लोभ्रं तथैव मधुकोत्पलम् // 123 // यवागूर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः॥१३१॥ कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च // इदानीमवस्थापेक्षमतीसारे विरेचनमाह-सक्त विडित्यादि / आजेन पयसा पेयाः सरक्ते मधुसंयुताः॥१२४॥ सक्तविद् विबद्धपुरीषः / दोषबहुलमिति दोषशब्दोऽत्र पुरीष शर्करोत्पललोध्राणीत्यादि / समगा वराहक्रान्ता / तिलाः वचनः, तेन पुरीषबहुलमित्यर्थः / तम् अतीसारिणं, विडङ्गादिकृष्णाः कृष्णतिलाः, सयष्ट्याह्वा यष्टीमधुसहिताः / मोचरसः कषायैर्विरेचयेदित्यर्थः / अथवेत्यादि / एरण्डमूलसिद्धन केवलेन शाल्मलीनिर्यासः / कच्छुरा कङ्कतिका / सरके पुरीषे 'वति' क्षीरेण विरेचयेदिति संबन्धः / विरेचितस्य किं कार्यमिइति शेषः / शर्करेत्यादिचत्वारो योगाः श्लोकार्धिका मधुस- त्याह-यवागूरित्यादि / वातघ्नैर्दीपनैरिति शालिपादिभिः / हिताः सरक्त पुरीषे छागदुग्धेन पेया इत्यर्थः // 122-124 // नन. 'स्तोक स्तोकं विबद्धम्' इत्यादावसम्यकप्रवर्तमाने पुरीषे द्रवे सरक्त स्रवति बालबिल्वं सफाणितम् // विरेचनमुक्तम्, अत्रातिप्रवर्तमाने कथं विरेकः? उच्यतेसक्षौद्रतैलं प्रागेव लिह्यादाशु हितं हि तत् // 125 // अत्रातीसारातिप्रवर्तकस्य प्रकुपितपित्तस्य विरेचनेन निराकरणा सरक्ते अद्रवे च पुरीषे सरति चिकित्सितमभिधाय सर- दित्यदोषः // 130 // 131 // क्तद्रवातीसारिणश्चिकित्सितमाह-द्रवे सरक्के इत्यादि / द्रवेदीमानिनिष्परीषो यः सार्यते फेनिलं शकृत् // द्रवमले, 'उदकधातौ' इत्यन्ये / फाणितं काकवी, सक्षौद्रतैलं 3, स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम् // 132 // मधुतैलसहितं. प्रागेवेति भोजनात् पूर्व हितम् / 'आशु हितम्। ___ अतोऽतीसारस्यैवावस्थान्तरान्वितस्य निःसारकसंज्ञकस्य इत्यत्र 'हितकरम्' इत्यन्ये पठन्ति // 125 // लक्षणं चिकित्सितं चाह-दीप्ताग्निनिष्पुरीषो. य इत्यादि / कोशकारं घृते भृष्टं लाजचूर्ण सिता मधु // निष्पुरीषः क्षीणवर्चाः, फेनिलं शकृत् फेनवत् पुरीषमित्यर्थः / सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम् // 126 // फाणितं काकवी, तैलं तिलतैलं, पयो दुग्धं, फाणितमित्यादिकं कोशकारमित्यादि / कोशकार ईक्षुभेदः / अत्र विधि: घृतान्तमेकीकृत्य पिबेदित्यर्थः // 132 // निस्वचं कोशकारस्य सूक्ष्मखण्डं घृते भृष्ट्वा पेषयित्वा लाजश खिन्नानि गुडतैलाभ्यां भक्षयेद्वदराणि च // कराचूर्ण मिश्रं मधुना लिहन रक्तपित्तोत्थं सशूलमुदरामयमतीसारं हन्तीत्यर्थः // 126 // __ अत्रैव द्वितीयं योगमाह-खिन्नानीत्यादि // खिन्नानि पिष्टवद्वाऽपि समं बिल्वशलाटुभिः 133 1 'द्रवति' इति पा० / 2 'इच्छुभभेदः' इति पा० / 'कोशकारो नाम कौशेयवस्त्रोपादानभूततन्तूत्पादक: कीटविशेषः' इति तृतीययोगमाह-खिन्नानीत्यादि / खिन्नानि 'बदराणि' हाराणचन्द्रः। १'निश्चारकसंशिकस्य' इति पा० / सु० सं० 89
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy