________________ 706 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतन्त्र इति शेषः / पिष्टवदिति पिष्टखेदन विधिनेत्यर्थः / समं निचितं संचयप्राप्तं, बलास श्लेष्माणं, नुदति प्रेरयति, अधबिस्वशलाटुभिः बालबिल्वफलैः सहेत्यर्थः / एतेन बिल्वशला- स्ताद् गुदमार्गे, प्रवाहमाणस्य प्रेर्यमाणस्य, मुहुः वारंवारं, टुभिः सह बदराणि पिष्टखेदनविधिना खिन्नानि शीतीभूतानि मलाक्तम् ईषत्पुरीषमिश्रं, 'श्लेष्माणं' इति शेषः; एतेनैतदुक्तं गुडतैलाभ्यामश्नीयादित्यर्थः / अन्ये वन्यथा पठन्ति–सुखि- भवति-यत्र रोगे वातप्रेरितं कर्फ पुरुषः प्रेरयति, तां मान् पिष्टवद्वाऽपि माषान् बिल्वशलाटुभिः' इति / माषा- प्रवाहिका कर्फ प्रवाहमाणस्य प्रेर्यमाणस्य तज्ज्ञाः प्रवदन्तीति निति क्षीणपुरीषस्य पुरीषजननार्थ माषोपदेशः // 133 // संबन्धः / बलासमित्युपलक्षणं, तेन पित्तं रक्तं वा निचितमिति दनोपयुज्य कुल्माषान् श्वेतामनुपिबेत् सुराम् // ज्ञेयम् // 138 // चतुर्थ योगमाह-दनोपयुज्येत्यादि / कुल्माषान् आस्तर- प्रवाहिका वातकृता सशूला खिन्नान् यवपिष्टमयान् / श्वेतां सुरां पैष्टीम् / कुल्माषान् दना पित्तात् सदाहा सकफा कफाच्च // सहोपयुज्य पैष्टी सुरां पिबेदित्यर्थः। सशोणिता शोणितसंभवा तु शशमांसं सरुधिरं समङ्गां सघतं दधि॥१३४॥ ताः स्नेहरूक्षप्रभवा मतास्तु // 139 // खादेद्विपाच्य सेवेत मृद्वन्नं शकृतः क्षये // तासामतीसारवदादिशेच्च पश्चमं योगमाह-शशांसमित्यादि / समझा लज्जालुका, लिङ्गं क्रमं चामविपक्वतां च // दधिसंयुतं कल्कं शैशरुधिरेणैव प्राश्नीयान्मलसंक्षये इति / वातादिभेदेन प्रवाहिकामाह-प्रवाहिका वातकृतेत्यादि / अन्ये 'समझां' इत्यत्र 'समांशं' इति पठन्ति, व्याख्यानयन्ति स्नेहरूक्षप्रभवा इति स्नेहरूक्षाभ्यां प्रभवो यासा तास्तथा; च-शशमांसरुधिरेण समांशं तुल्यं कृत्वा सघृतं सदधि एतच्च प्रायिकम् / ताः प्रवाहिकाः / तासामित्यादि / तासा विपाच्य खादेदित्यर्थः / सेवेत मृद्वन्नमिति मृद्वन्नमत्र पुरीष- प्रवाहिकाणा; यद्यपि वातादिभेदेन प्रागेव प्रवाहिकाणां लक्षणजनकं माषादिकं संस्कृतम् / शकृतः क्षये पुरीषक्षये // 134 // - मुक्तं तथाऽप्यतीसारवदादिशेच लिङ्गमित्यभिधानमधिकलिङ्गज्ञासंस्कृतो यमके माषयवकोलरसः शुभः॥१३५॥ पनार्थम् / क्रमं क्रियाक्रमम् / आमविपक्वताम् आमता विपक्वता भोजनार्थ प्रदातव्यो दधिदाडिमसाधितः॥ चेत्यर्थः // 139 // वर्चःभये यूषप्रयोगमाह-संस्कृत इत्यादि / यमके घृत- न शान्तिमायाति विलङ्घनैर्या तैले, रसोऽत्र क्वाथः; माषादियूषो घृततैलसंस्कृतो दधिदा- .. योगैरुदीर्णा यदि पाचनैर्वा // 140 // .. डिमाभ्यां सह साधितश्च क्षीणपुरीषस्य भोजनार्थ प्रदातव्य तां क्षीरमेवाशु शृतं निहन्ति इत्यर्थः // 135 // तैलं तिलाः पिच्छिलबस्तयश्च // विडं बिल्वशलादनि नागरं चाम्लपेषितम् // 36 // लङ्घनाद्युपक्रमैर्या प्रवाहिका न प्रशाम्यति तां कथं चिकिदनः सरश्च यमके भृष्टो वर्चःक्षये हितः॥ सेदित्याह-न शान्तिमित्यादि / उदीर्णा उत्कटा या प्रवा क्षीणवर्चसः अपरं योगमाह-विडमित्यादि / विडं लवण- हिका लङ्घनैः पाचनयोंगैर्वा शान्ति न याति तां क्षीरादिकं मेदः, दनः सरो दन उपरितनो भागः / यमके घृततैले | हन्तीति संबन्धः // 140 // // 136 // आर्दैः कुशैः संपरिवेष्टितानि सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते // वृन्तान्यथामा॑णि हि शाल्मलीनाम् // 14 // स पिबेद्दीपनैर्युक्तं सर्पिः संग्राहकैः सह // 137 // पक्कानि सम्यक पुटपाकयोगे विशिष्टावस्थाहितमष्टमयोगमाह-सशूलमित्यादि / दीपनैः नापोथ्य तेभ्यो रसमादंदीत // चित्रकादिभिः, संग्राहकैः धातकीबिल्वशलाटुप्रभृतिभिः / यः क्षीरं शृतं तैलहविर्विमिश्रं क्षीणपुरीषो दीप्ताग्निरतिसार्यते स चित्रकादिधातक्यादिद्रव्य- कल्केन यष्टीमधुकस्य वाऽपि // 142 // चूर्णयुक्तमपक्कमेव सर्पिः पिबेदित्यर्थः // 137 // बस्ति विध्याभिषगप्रमत्तः . वायुः प्रवृद्धो निचितं बलासं प्रवाहिकामूत्रपुरीषसङ्गे // नुदत्यधस्तादहिताशनस्य // पिच्छाबस्तिमाह-आर्दैः कुशैरित्यादि / बस्ति पिच्छाप्रवाहमाणस्य मुहुर्मलाक्तं बस्तिम् / अस्य प्रमाणं निरूहोक्तविधिनोकं (चि. अ. 38) प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः॥१३८॥ ज्ञातव्यम् / अप्रमत्तः सावधानः // 141 // १४२॥इदानीं प्रवाहिकासंज्ञमतीसारभेदमाह-वायुरित्यादि / द्विपञ्चमूलीकथितेन शूले 1 तदुधिरेणैव' इति पा० / 2 'दीप्ताग्निस्तूर्णमतिसार्यते' इति प्रवाहमाणस्य समाक्षिकेण // 143 // पा०॥ क्षीरेण चास्थापनमत्र्यमुक्तं