SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ अध्यायः 40] सुश्रुतसंहिता। अवस्थाविशेषे आस्थापनोपदेशमाह-द्विपञ्चमूलीत्यादि / तु निश्चारकाभिधानेन अतिसारः प्रवाहिका चोच्यते इति द्विपञ्चमूलीक्कथितेन दशमूलीकथितेन / आस्थापनं निरूहः / मन्यन्ते, अत्रोक्तयोगानामुभयहितलापादनार्थम् / नन्वयमर्थः अयं श्रेष्ठम् / क्षीरपाककल्पेन दशमूलीसाधितेन क्षीरेण 'तासामतीसारवदादिशेच्च' इत्यनेन प्राप्तः, पुनरत्रागिनेन किं मधुसहितेनास्थापनं श्रेष्ठमुक्तं, प्रवाहमाणस्य शूले भवतीति प्रयोजनम् ? उच्यते-अत्रोक्तयोगाः प्रवाहिकार्या विशेषण संबन्धः // 143 // | हिता इति ज्ञापनार्थम् / सुतप्तेत्यादि ।-सुतप्तसुवर्णरूप्येतरतैलेन युख्यादनुवासनं च॥ लोहप्रक्षेपक्कथितेन क्षीरेण; अन्ये वघटितं रूप्यादिकं कुप्यअनुवासनमाह-तैलेनेत्यादि / द्विपञ्चमूलीसाधितक्षीर- माचक्षते; केचित् कुप्यस्थाने कूर्पमिति पठन्ति व्याख्यानसिद्धेन तैलेनानुवासनं युज्यादित्यर्थः, न पुनरपक्वतैलेन, तस्य यन्ति च-कूर्पो दक्षिणापथे पाषाणविशेषः शङ्खमुण्डाकृतिः व्यापत्करत्वात् // रसायनवादेषु प्रयुज्यते / एवं विधेन क्षीरेण वा भुञ्जीतेति संबवातघ्नवर्गे लवणेषु चैव | ध्यते / व्योषं त्रिकटु / विदारिगन्धेत्यत्र आदिशब्दो लुप्तो ज्ञेयः, तैलं च सिद्धं हितमन्नपाने // 144 // | तेन विदारिगन्धादिगणो गृह्यते। त्रिकटुविदारिगन्धादिगणसिद्धन अन्नसंस्कारार्थ पानार्थ च तैलमाह-वातघ्नवर्गे इत्यादि / क्षीरेण शूलादितो निश्चारकी हिताय भोज्य इति संबन्धः। वातघ्नवर्गे विदारिगन्धादौ, लवणेषु सैन्धवसौवर्चलादिषुः अत्र वातघ्नेत्यादि ।-वातघ्नानि शालपादीनि, भद्रदार्वादीविदारिगन्धादिकाथेन सैन्धवाद्यावापेन सिद्धं तैलमनसंस्कारे नीत्यन्ये; सांप्राहिकाणि बिल्वपाठाचाङ्गेरीप्रभृतीनि; दीपनीयानि पाने च हितमित्यर्थः / अन्ये तु 'लवणेषु च' इत्यत्र 'मधुरेषु' / चित्रकशुण्ठ्यादीनि / षडा सदाडिमा गोरसादाना घनाः / इति पठन्ति, एवमन्यत्र दृष्टवात् // 144 // कृताः संस्कृताः / मत्स्यान् सांप्राहिकान् रोहितशकुलादीन् / ' लोभ्रं विडं बिल्वशलाटु चैव रसं लावादिमांसरसम् / आमुयात् पिबेत् , धातूनामनेकार्थ वात् / वातघ्नानि शालपर्णीपृश्निपर्णीबृहत्यादीनि, तैः सिद्धं लिह्याच तैलेन कटुत्रिकाढ्यम् // बदरादिसंस्कृतमित्यन्ये व्याख्यानयन्ति / सघृतं सतैलमिति लेहप्रयोगमाह-लोधं विडमित्यादि / कटुत्रिकाब्यमिति घृततैलेन भृष्टं, वातघ्नसिद्धं घृततैलभृष्टं मांसरसमाप्नुयादिति त्रिकटुप्रधानं स्पष्टत्रिकटुकमित्यर्थः। संबन्धः / एणाव्यजानामित्यादि ।-एणः कृष्णसारः, अविः दना ससारेण समाक्षिकेण भेडः, अजा छागी, बटप्रवालैः वटकोमलपल्लवैः, पिशितानि भुञ्जीत निश्चा(सा)रकपीडितस्तु // 145 // मांसानि; एणादीनां पिशितानि वटप्रवालैः सह सिद्धानि सुतप्तकुप्यक्कथितेन वाऽपि खादेदिति संबन्धः / मेध्यस्येत्यादि ।-मेधो यज्ञस्तदर्हो मेध्यः .क्षीरेण शीतेन मधुप्लुतेन // तस्य एतेन मेदुरस्येत्युक्तं, यज्ञे तस्याहवात् / रक्कं स्त्यानं शूलार्दितो व्योषविदारिगन्धा रक्तम्, भत एव खादेदित्युपपन्नम् / बस्तस्य छागस्य / दति सिद्धेन दुग्धेन हिताय भोज्यः // 146 // दुध्ना सहितमित्यर्थः / 'मेध्यस्य' इत्यत्रान्ये 'मेध्यं च' इति वातघ्नसांनाहिकदीपनीयैः पठन्ति; तत्र मेध्यमिति रकस्य विशेषणम् ; मेध्यस्य बस्तस्य कृतान् अंडांश्चाप्युपभोजयेश्च // - रक्तं, घृततैलमृष्टं दना संस्कृतं खादेदिति संबन्धः। खादेत् खादेच्च मत्स्यान् रसमानुयाच्च प्रदेहैरित्यादि / पाकेन घनीभूता रसाः प्रदेहाः, तैः। शिखी वातघ्नसिद्धं सघृतं सतैलम् // 147 // मयूरः, कुकुट इत्यन्ये / प्रलेपैरित्यन्ये पठन्ति / (तत्रापि स एणाव्यजानां तु वटप्रवालैः / एवार्थः / शिखिलावजैः प्रदेहैश्च सह संस्कृतं तद्रतं खादेदिति सिद्धानि सार्ध पिशितानि खादेत् // संबधीयात्; अन्ये प्रदेहैरिति भुजीतेत्यत्र संबध्नन्ति / ) मेध्य(द्यस्य सिद्धं त्वथ वाऽपि रक्तं यूषैः माषादियूषैः / माषानित्यादि।-सुसिद्धान् सुखिन्नान् , बस्तस्य दना घृततैलयुक्तम् // 148 // घृतमण्डस्तु घृतस्य स्त्यानस्य उपरिस्थो भागस्तेन युक्तान्, खादेत् प्रदेहैः शिखिलावजैर्वा मरिचोपदंशान् मरिचावचूर्णितान् ; सुखिन्नान माषान् घृतम. भुञ्जीत यूपैर्दधिभिश्च मुख्यैः॥ ण्डमिधान मरिचावचूर्णितान् खादेदिति संबन्धः॥१४५-१४९॥ माषान् सुसिद्धान् घृतमण्डयुक्तान् महारुजे मूत्रकृच्छ्रे भिषर बस्ति प्रदापयेत् // खादेव दना मरिचोपदंशान् // 149 // पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम् // 150 // लोध्रादिकं लीढ़ा भोजनमाह-दना ससारेणेत्यादि / दना ससारेण उपरितनस्निग्धभागसराख्यसहितेन, समाक्षिकेण स बस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम् // मधुसहितेन, एवं विधेन दना सह भोजनं कुर्वीतेत्यर्थः / निश्चा 1 आतिसारिकः' इति पा० / 2 अन्ये तु 'दधिदाडिमाम्लैः' रकः प्रवाहिकामेदः पुरीषक्षयापरपर्यायः, तेन पीडितः;-अन्ये न्य इति पठन्ति, 'तत्र दथिदाडिमाम्लयूषैर्भुजीतेति संबन्धः' इति पा० / १अवस्थाया' इति पा० / 2 'रसान्' इति पा० / / 3 'उपर्यच्छो भागः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy