Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 836
________________ अध्यायः 46] सुश्रुतसंहिता। 739 - व्याख्यानयन्ति-करणायतनेषु यदा दोषा निविशन्ते तथा | सत्यं, परस्परोपकार्यवात् / मूर्च्छन्ति भुवि मानवा इति ये बाह्याभ्यन्तरेषु करणेषु निविशन्ते तदा मानवा मूर्च्छन्तीति | मानवा पृथिवीगुणबहुलास्तामसा इत्यर्थः / ननु, यदि रक्त गन्धो मूर्छाजनकः, तर्हि किमिति सर्वेषामेव न मूर्छामुत्पादसंशावहासु नाडीषु पिहितास्वनिलादिभिः॥ यति ? सत्यं, ये हीनसत्त्वास्तेषां मूर्छामुत्पादयति न सर्वेषाम् / तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् // 6 // अपरे 'रक्तगन्धश्च तन्मय' इत्यन्यथा व्याचक्षते, तद्यथासुखदुःखव्यपोहाच नरः पतति काष्ठवत् // तन्मयः पृथिव्यम्भोमयः; अत्र यथासंभवं व्याख्यानं; तेन मोहो मूछेति तां प्राहुः रक्तमम्भोमय, द्रवत्वात् ; गन्धश्च पृथिवीमयः, पार्थिवखायया प्रक्रियया मानवो मूर्च्छति तामाह-संजेत्यादि / सुख-द्वन्धस्य; तेन तमोभूयिष्ठायाः पृथिव्याः सकाशाद्न्धस्य जातदुःखव्यपोहकृत् सुखदुःखनाशकृत् , सुखदुःखनाशश्च संज्ञाना- खाद्गन्धाञप तमाबहुल एव, कारणानुरूपलात् खाद्गन्धोऽपि तमोबहुल एव, कारणानुरूपलात् कार्यस्य; शेषं शात् ; संज्ञानाशस्तु संज्ञावहनाडीपिधानात् / अन्ये सुखदुःखे समम् / अन्ये तु 'पृथिव्यम्भस्तमोरूपं रकं गन्धश्च तन्मय' सत्त्वरजसी, तयोळपोहो नाशस्तं करोतीति व्याख्यानयन्ति | इति पठान्तः प्राथवा चाम्भश्च प्राथव्यम्भसा, तयाः सबा यत्तमः, तद्रूपं तद्बहुलं तल्लक्षणं वा रक्तं, गन्धश्च तन्मय इति षविधा सा प्रकीर्तिता // 7 // | तमोमय इत्यर्थः; तमोबहुलपृथिव्युत्पन्नखाद्गन्धस्य / एतेन वातादिभिः शोणितेन मधेन च विषेण च // तमोभूयिष्ठपृथिव्यम्भउत्पन्नरतस्य धातुजनितखाद्गन्धस्य खयं षट्स्वप्येतासु पित्तं हि प्रभुत्वेनावतिष्ठते // 8 // | तमोभूयिष्ठत्वाच रक्तगन्धो मानवैराघ्रातः सन् हृयवस्थितं तमो संख्यामाह-पविधेत्यादि / ये तन्त्रान्तरीया वातादिभिः | | वर्धयन् मूर्छामापादयति, 'सर्वभावानां सामान्यं वृद्धिकारणम्' शोणितेन च चतुर्विधर्धा मूर्छामिच्छन्ति तेषामयमाशयः इत्युक्तखात् / ननु, तमोबहुलवाद्रकं मूळजनकं तर्हि तमोभूमद्यविषयोस्वनन्तरोक्तपाण्डुरोगवत् पृथगुपादानं, तेन खमते यिष्ठे एते पृथिव्यम्भसी कुतो मूर्छा नोत्पादयतः ? सत्यं, षड्विधैव मूर्छा / सर्वास्वपि मूर्छासु पित्तं कर्तृत्वेन प्रधानमि पृथिव्यम्भसी सात्म्यतया खरूपतश्च मूच्छा नोत्पादयतः / अन्ये तु पठन्ति-पृथिव्यम्भस्तमोरूपं रतगन्धेन तु त्रयम्' त्याह-पदखित्यादि / प्रभुत्वेनावतिष्ठते इतरदोषावाक्रम्य वर्तत इत्यर्थः / वेगाघातादिः हेतुः; करणायतनेष्वित्यादिः संप्राप्तिः इति; व्याख्यानयन्ति च-पृथिव्यम्भस्तमसां रूपं खलक्षणं // 7 // 8 // यस्य रक्तस्य तत्पृथिव्यम्भस्तमोरूपं; रक्तगन्धेन कृला तु पुन स्त्रयं सत्त्वरजस्तमसां गुणानां त्रितयं 'रके ज्ञायते इति अपसारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः॥ | वाक्यशेषः / ननु, गन्धेन कृखा कथं गुणानां त्रितयं रक्त .. वातादिजानां तिसृणां लिङ्गमपस्मारोक्तलिप्रातिदेशेनाह-ज्ञायते इति चेत् ? सत्यं, रक्त गन्धो विस्रो वर्तते, गन्धश्च गुण अपस्मारेत्यादि / अपस्मारोक्कलिङ्गानि यथाखं तासां जानीयादि- विशेषः, उक्तं च,-"तेषां विशेषाः शब्दस्पर्शरूपरसगन्धाः -" त्यर्थः / केचित् 'अपस्मारोकलिङ्गानि' इत्यत्र 'अपस्मारेण इति, ते च विशेषात्रिगुणाः उक्तं च,-"सर्व एवैते विशेषाः लिशानि' इति पठिला व्याख्यानयन्ति-दन्तनखखादनाक्षि- सत्त्वरजस्तमोमया भवन्ति" इति / किन्वत्र तमोगुणस्याधिक्यं वैकृतलालासावादिरहितान्यपस्मारेण तुल्यानि लक्षणानि ज्ञेयम् / एतेनैतदुक्तं भवति-पृथिव्यम्भस्तमःखलक्षणस्य रकस्य यथाखमुपलक्षयेदित्यर्थः / तथा च तत्रान्तरं,-"सर्वाकृतिः गन्धेन त्रिगुणेन तमोगुणविशिष्टेन मानवा मूर्च्छन्ति ॥९॥सनिपातादपस्मार इवागतः / स जन्तुं पातयत्याशु विना | द्रव्यस्वभाव इत्येके दृष्टा यदभिमुह्यति // 10 // बीभत्सचेष्टितैः" इति / ___ खमतं प्रदश्ये परमतमाह-द्रव्यखभाव इत्येके इत्यादि प्रथिव्यम्भस्तमोरूपं रतगन्धश्च तन्मयः॥९॥ // 10 // तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः॥ गुणास्तीव्रतैरत्वेन स्थितास्तु विषमद्ययोः॥ * वातजादीनां तिसृणां लिङ्गान्यतिदिश्य रक्तजायाः संप्राप्ति | त एव तस्माजायेत मोहस्ताभ्यां यथेरितः॥११॥ लक्षणं चाह-पृथिवीत्यादि / पृथ्वी अम्भश्च द्वयमपि तैमोरूपं विषमद्योत्थे आह-गुणा इत्यादि / त एव गुणा रूक्षादयः / तमोबहुलं; तथा चोक्तं पुरा-'तमोबहुला पृथिवी, सत्त्वतमो- मोहो मूर्छ / ताभ्यां विषमद्याभ्याम् / यैथेरितो यथाकथित बहुला आपः' इति, रक्तगन्धश्च तन्मय इति पृथिव्यम्भः- इत्यर्थः / अथ विषमद्यविकारयोः सामान्येनैव मूर्छाप्रणयनात् समुद्भवः पाश्चभौतिकेऽपि रके पृथिव्यम्भसोः प्राधान्यात् / अथाकाशपवनेत्यादौ अपां चतुर्गुणत्वेन दर्शितत्वात् कथं मूर्च्छन्ति भुवि मानवा इत्येतेन गन्धस्य तमोबहुलवमुक्तम् / | तदन्वयेनापि गन्धो व्यपदिश्यत इति चेत् ? न, परस्परोपकारादिननु, गन्धः पार्थिवतत्कथं पृथिव्यम्भःसमुद्भव इत्युच्यते ? त्युक्तेः / एवमपि भूतान्तरे पृथिवीनिमित्तत्वाद्गन्धस्येति व्याख्यानं 1 तासु षट्स्वपि' इति पा० / 2 'रक्तगन्धस्तदन्वयः' इति | 'कार्तिककुण्डात्' इति पा० / 2 'तीव्रतमत्वेन' इति पा० / पा० / 3 'तमोरूपमिति तमःस्वरूपम्' इति पा०। 4 'रक्तगन्ध- 3 'यथेरित इति स्वैः स्वैर्विकारैविषकल्पपानात्यययोर्यथाकथितेस्तदन्वयः' इति पा०। रित्यर्थः' इति पा० / 4 'विषमयाधिकारयोः' इति पा० /

Loading...

Page Navigation
1 ... 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922