Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 835
________________ 738 निबन्धसंग्रहाल्यव्याख्यासंवलिता [ उत्तरतत्रं नाम अधोवहं शोणितमेष नाशये | त्रयाणामपि दोषाणां शोणितेऽपि च सर्वशः॥ तथाऽतिसारं रुधिरस्य दुस्तरम् // 41 // लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम् // 45 // विरेकयोगे त्वति चैव शस्यते इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायअपरेऽपि रक्तपित्ते आस्थापनानुवासने आह-प्रियङ्गुरो- चिकित्सातन्त्र क्तपित्तप्रतिषेधो नाम ध्राजनगैरिकोत्पलैरिस्यादि / अजनं सौवीराजनम् / गैरिकं (सप्तमोऽध्यायः, आदितः) पञ्चसामान्यगैरिकम् / उत्पलं नीलोत्पलं; नागकेशरमपरे / सुवर्ण चत्वारिंशत्तमोऽध्यायः॥४५॥ सुवर्णगैरिकम् , अन्तलोपात् / कालीयकं दारुहरिद्रानुकारि कि रक्तपित्तनो विधिः रक्तपित्ताख्ये रोगेऽसग्दरे शस्त्रकर्मद्रव्यम् / अम्बुदो मुस्ता / यष्टिकाहृयो मधुयष्टिका / मृणालं ण्यतिरक्तप्रवृत्ती चाविशेषेणैव कार्य उत किंचिदपेक्ष्येत्याहपद्मकेशरम् / सौगन्धिकं कुमुदभेदः / प्रियङ्ग्वादिभिः सौग. त्रयाणामपि दोषाणामित्यादि / त्रयाणामपि दोषाणां पृथग्दन्धिकान्तैस्तुल्यैः पेषितैः कल्कीकृतैः समघृतैः पयसा सहैनं न्द्वसमस्तानां लिङ्गानि शोणितवर्णनीयोक्तानि शोणिते सर्वश रक्तपित्तिनं निरूहयेत् / ततश्च शीतलजलावसेचितं क्षीरोदनं आलोक्यानन्तरं चिकित्सितं कर्तव्यं, असृग्दरे वा शस्त्रकर्मणि भुक्तं पुरुषं यष्टीमधुकसाधितेन घृतेनानुवासयेत् / अधोवहं रक्तातिप्रवृत्ती रक्तपित्तनो विधिः कार्य इत्यर्थः / अत्राधोवहस्य शोणितमधोगं रक्तपित्तम् / एष आस्थापनानुवासनप्रयोगः / | नाशनं यापनं वाऽभिप्रेतं, तेन सानिपातिकस्याक्षीणमांसाग्नेअतिसार रुधिरस्येति रक्तातिसारमित्यर्थः / विरेकयोगे खतीति / र्याप्यखमभिप्रेतम् / अत्र कार्तिककुण्ड आपातनिकापूर्व विरेकातियोगे // 39-41 // | गर्भिणीत्यादिपाठं पठति, स चाभावान्न लिखितः // 45 // वाम्यश्च रक्ते विजिते बलान्वितः // 42 // इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायो वाम्यश्च रके इत्यादि / निरूहनानुवासनाभ्यां विजिते रक्त- सुश्रुतव्याख्यायामुत्तरतन्त्रे कायचिकित्सायां पित्ते सति बलान्वितः पुरुषो वाम्यो वामनीयः, अधोमार्ग पञ्चचत्वारिंशत्तमोऽध्यायः॥४५॥ प्रवृत्तिनिवारणार्थम् / अत्र कार्तिककुण्डेन बहूकं, तच्च प्रन्थगौरवभयात् परिहृतम् // 42 // षट्चत्वारिंशत्तमोऽध्यायः। एवंविधा उत्तरबस्तयश्च अथातो मूर्छाप्रतिषेधं व्याख्यास्यामः॥१॥ - मूत्राशयस्थे रुधिरे विधेयाः॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ अथात इत्यादि // 1 // 2 // विशिष्टस्थानगे रक्तपित्ते विशिष्टचिकित्सामाह-एवंविधा उत्तरबस्तयश्चेत्यादि / एवंविधा अनन्तरोक्कास्थापनानुवासन क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः // तुल्याः। मूत्राशयस्थे बस्तिस्थे मूत्रस्रोतःप्रवृत्ते च // - वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः॥ 3 // करणायतनेषूना बाह्येष्वाभ्यन्तरेषु च // प्रवृत्तरतेषु च पायुजेषु निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः // 4 // कुर्याद्विधानं खलु रक्तपैत्तम् // 43 // हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलस्य च // अर्शसः अतिप्रवृत्तौ च रक्तपित्तचिकित्सितमतिदिशन्नाह- सर्वासां पूर्वरूपाणि, यथावं ता विभावयेत् // 5 // प्रवृत्तरत्तेष्वित्यादि / पायुजेषु अर्शःसु // 43 // इदानीं दोषजमूीया हेतुसंप्राप्ती आह-क्षीणस्यैत्यादि / विधिश्वासृग्दरेऽप्येष स्त्रीणां कार्यों विजानता // एवंभूतस्य पुरुषस्य वेगाघातादिभिहेतुभिरुया दोषा यदा शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्तते // 44 // बाह्याभ्यन्तरेषु करणायतनेषु निविशन्ते तदा मानवा मूर्च्छन्तीति पिण्डार्थः / हीनसत्त्वस्य अल्पसत्त्वस्य / करणायतनेषु बुद्धीविधिश्चासग्दरेऽप्येष इत्यादि / एष विधिः अधोगरक्तपित्तनो न्द्रियकर्मेन्द्रियमनोबुद्ध्यहङ्कारस्थानेषु / उग्रा अतिप्रवृद्धाः प्रसविधिः / विजानता वैद्येन असृग्दरे कार्यः। न केवलमस- ताश्च / बाह्येष्वाभ्यन्तरेषु चेति बाधकरणायतनानि कर्मेन्द्रिग्दरे एव एष विधिः कार्यः किन्तु यस्य शस्त्रकर्मणि कृते याणि, आभ्यन्तरकरणायतनानि मनोबुद्ध्यहकारस्थानानि / अतिरकं प्रवर्तते तस्याप्येष एव विधिः कार्यः / केचिद आभ्यन्तरकरणायतनस्य हृदयस्यैकत्वात् कथं बहुवचनं ? सत्यं, त्रैवासुग्दरलक्षणं पठन्ति / तद्यथा-'दहेदधो वसणदेश अन्तःसंज्ञावहनाडीनामप्यन्तःकरणायतनलेनाभिमतत्वात् / मस्याः श्रोणी च पृष्ठं च तथैव वृकौ / असुग्दरं चापि करोति निविशन्ते अवतिष्ठन्ते / अपरे करणायतनशब्देनैव करणानि नार्या गर्भाशयात खचिरेण घोराम्'-इति / ये खत्र पठन्ति कथयन्ति, उपचारात् / तेन बाह्याभ्यन्तरेषु करणेषु यदा ते शुक्रशोणितशुद्धावसृग्दरलक्षणं न पठन्ति // 44 // दोषा निविशन्ते तदा मानवा मूर्च्छन्तीत्यर्थः / अन्ये वन्यथा 1 'कुक्षि' इति पा०। 1 'यथास्वमुपलक्षयेत्' इति पा० /

Loading...

Page Navigation
1 ... 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922