Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 837
________________ 740 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतनं कथमत्र विशिष्टमभिधानम् ? उच्यते-तत्र इतरलक्षणैः सह तद्-सिद्धानीत्यर्थः / केचित् पानानीत्यत्र सिद्धानीति पठन्ति, तेच हणार्थम् / ननु, यदि विषमद्ययोस्तुल्या गुणाः स्थिताः, तत् | घृतविशेषणं मन्यन्ते // 15 // किमिति विषवन्मद्यं मारणात्मकं न स्यात् ? सत्यं, मद्ये तेषां सिद्धानि वर्गे मधुरे पयांसि गुणानामनतितीव्रत्वेनावस्थानात् / यद्येवं तर्हि 'गुणास्तीव्रतर सदाडिमा जाङ्गलजा रसाश्च // खेन स्थितास्तु विषमद्ययोः' इति कथं न व्याहन्यते? सत्यं, तथा यवा लोहितशालयश्च तीव्रतरशब्दादग्रे तीव्रशब्दो मध्ये लुप्तो द्रष्टव्यः / तेन विषे मूर्छासु पथ्याश्च सदा सतीनाः॥ 16 // तीव्रतरत्वेन ते गुणाः स्थिताः, मद्ये तीव्रत्वेनेत्यर्थः / तथा च तन्त्रान्तरम्,-"विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः / किमेतान्येव सर्वमूर्छासु हितान्युतान्यान्यपीत्याह-सिद्धात एव मद्य दृश्यन्ते विषे तु बलवत्तराः // त एव तस्मात्ताभ्यां नीत्यादि / मधुरे वर्गे काकोल्यादौ / पयांसि सर्वाण्यपि तु मोही स्याता यथेरितौ" (च.चि.अ. 24) इति // 11 // दुग्धानि, सर्वेषां क्षीराणो मूछोहरत्वात् / सदाडिमा दाडिमेन स्तब्धाङ्गदृष्धिस्त्वसृजा गूढोच्छासश्च मच्छितः॥ | संस्कृताः, जाङ्गलजा रसाः। मूछोंसु ये भोजने हितास्ता रुधिरजमू.लक्षणमाह-स्तब्धाङ्गदृष्टिस्त्वसृजेत्यादि / नाह-तथेत्यादि / पथ्या हिताः, 'भोजने' इति शेषः / स्तब्धशब्दोऽदृष्टिभ्यां संबध्यते / गूढोच्छ्रासः अस्पष्ट- | सतीनो वर्तुलकलायः // 16 // श्वासः // भुजङ्गपुष्पं मरिचान्युशीरं मधेन विलपंश्छेते नष्टविभ्रान्तमानसः॥ कोलस्य मध्यं च पिबेत् समानि // गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् 12 शीतेन तोयेने बिसं मृणालं __ मद्यजमूोलक्षणमाह-मधेनेत्यादि / विलपन्निति विलाप क्षौद्रेण कृष्णां सितया च पथ्याम् // 17 // कुर्वन् / नष्टविभ्रान्तमानस इति नष्टमानसः अपैस्मरणः विभ्रा भुजङ्गपुष्पमित्यादि / भुजङ्गपुष्पं नागकेशरम् / कोलस्य न्तमानसो विक्षिप्तचेताः / जरां पाकम् // 12 // मध्यं बदरमजा / एतानि भुजङ्गपुष्पादीनि समानि तुल्यानि वेपथुखप्नतृष्णाः स्युः स्तम्भश्च विषमूञ्छिते // शीततोयेन सह पिबेत् / न केवलमेतान्येव शीततोयेन वेदितव्यं तीवतरं यथावं विषलक्षणैः // 13 // सह पिबेत् बिसं मृणालं चापि शीततोयेन पिबेत् / बिसं विषजम लक्षणमाह-वेपथुस्खप्रतृष्णाः स्युरित्यादि / बिसेन्टक मणालं पदानालम / सौदेण कष्णामिति वेपथुः कम्पः / स्तम्भः स्तब्धता / वेदितव्यमित्यादि / मूला सह पिप्पली पिबेदित्यर्थः; अन्ये लिहेदिति मन्यन्ते / सितया दिकन्दान्तस्य विषस्य यथाखं यानि लक्षणानि तैः कृत्वा विष का विष | च पथ्यामिति हरीतकी शर्करया सह पिबेदित्यर्थः // 17 // मूच्छितस्य पुंसो यथाखं यथात्मीयं विषं ज्ञेयम् // 13 // . सेकावगाहो मणयः सहाराः कुर्याश्च नासावदनावरोधं शीताः प्रदेहा व्यजनानिलाश्च // क्षीरं पिबेद्वाऽप्यथ मानुषीणाम् // शीतानि पानानि च गन्धवन्ति मूर्छा प्रसक्तां तु शिरोविरेकैसर्वासु मुर्छाख निवारितानि // 14 // र्जयेभीक्ष्णं वमनैश्च तीक्ष्णैः // 18 // . अतः परं चिकित्सितमाह-सेकावगाहावित्यादि / मणयः | अतः परं किं कुर्यादित्याह-कुर्यादित्यादि / नासावक्रयोरसहारा इति मणयो मुक्तास्फटिकप्रभृतयः / ते च सहारा वरोधेन व्याधुव्यान्तः प्रविष्टो मारुतो रुद्धानि स्रोतासि विवृण्वन् हारारोपिता हिता इत्यर्थः / व्यजनानिला व्यजनानां वायवः / मूर्छामपहन्ति; नारीक्षीरं चातिशीतलवात् / मूर्छामित्यादि / शीताः प्रदेहाः चन्दनोत्पलप्रभृतिकृताः प्रलेपाः / शीतानि | प्रसक्तां भूयो भूयोऽनुसङ्गिनीम् / शिरोविरेकैः नस्यैः / अमीक्षणं पानानि च गन्धवन्तीति यानि शीतानि गन्धवन्ति च पानानि पुनः पुनः / यद्यपि सर्वमूर्छायां पित्तं प्रधानं, तीक्ष्णे नस्यतानीत्यर्थः / अनिवारितानि प्रशस्तानि // 14 // वमने न युक्तेऽस्य, तथाऽपि संज्ञावहस्रोतोनिरोधशान्तिकरसिताप्रियालेक्षुरसप्लुतानि खादू व्याधिप्रत्यनीकत्वाच्च हिते एव / केचित् 'तीक्ष्णैः' इत्यत्र द्राक्षामधूकखरसान्वितानि // 'पभ्यैः' इति पठन्ति; तत्र पित्तश्लेष्महरैरित्यर्थः॥१८॥ खजूरकाश्मयेरसैः शूतानि हरीतकीकाथशृतं घृतं वा पानानि सीषि च जीवनानि // 15 // धात्रीफलानां.वरसैः कृतं वा // तान्येव शीतानि गन्धवन्ति च पानान्याह-सिताप्रिया द्राक्षासितादाडिमलाजवन्ति लेक्षुरसप्लुतानीत्यादि / खजूरकाश्मर्यरसैः शृतानि सिताप्रिया शीतानि नीलोत्पलपनवन्ति // 19 // लादियुतानि पानानि पानकानि सर्वाखनिवारितानि / न केवलं पानान्येवानिवारितानि सपीषि च जीवनानीति काकोस्यादि | 1 'सतीनतोयेन' इति पा० / 3 'अन्तः प्रवृद्धो' इति पा० / 1 'तस्प ताभ्यां' इति पा० / २'अपस्मरणयुक्तः' इति पा० / / 3 'हरीतकीकाथघृतं पिबेवा' इति पा० /

Loading...

Page Navigation
1 ... 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922