SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ 740 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतनं कथमत्र विशिष्टमभिधानम् ? उच्यते-तत्र इतरलक्षणैः सह तद्-सिद्धानीत्यर्थः / केचित् पानानीत्यत्र सिद्धानीति पठन्ति, तेच हणार्थम् / ननु, यदि विषमद्ययोस्तुल्या गुणाः स्थिताः, तत् | घृतविशेषणं मन्यन्ते // 15 // किमिति विषवन्मद्यं मारणात्मकं न स्यात् ? सत्यं, मद्ये तेषां सिद्धानि वर्गे मधुरे पयांसि गुणानामनतितीव्रत्वेनावस्थानात् / यद्येवं तर्हि 'गुणास्तीव्रतर सदाडिमा जाङ्गलजा रसाश्च // खेन स्थितास्तु विषमद्ययोः' इति कथं न व्याहन्यते? सत्यं, तथा यवा लोहितशालयश्च तीव्रतरशब्दादग्रे तीव्रशब्दो मध्ये लुप्तो द्रष्टव्यः / तेन विषे मूर्छासु पथ्याश्च सदा सतीनाः॥ 16 // तीव्रतरत्वेन ते गुणाः स्थिताः, मद्ये तीव्रत्वेनेत्यर्थः / तथा च तन्त्रान्तरम्,-"विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपणाः / किमेतान्येव सर्वमूर्छासु हितान्युतान्यान्यपीत्याह-सिद्धात एव मद्य दृश्यन्ते विषे तु बलवत्तराः // त एव तस्मात्ताभ्यां नीत्यादि / मधुरे वर्गे काकोल्यादौ / पयांसि सर्वाण्यपि तु मोही स्याता यथेरितौ" (च.चि.अ. 24) इति // 11 // दुग्धानि, सर्वेषां क्षीराणो मूछोहरत्वात् / सदाडिमा दाडिमेन स्तब्धाङ्गदृष्धिस्त्वसृजा गूढोच्छासश्च मच्छितः॥ | संस्कृताः, जाङ्गलजा रसाः। मूछोंसु ये भोजने हितास्ता रुधिरजमू.लक्षणमाह-स्तब्धाङ्गदृष्टिस्त्वसृजेत्यादि / नाह-तथेत्यादि / पथ्या हिताः, 'भोजने' इति शेषः / स्तब्धशब्दोऽदृष्टिभ्यां संबध्यते / गूढोच्छ्रासः अस्पष्ट- | सतीनो वर्तुलकलायः // 16 // श्वासः // भुजङ्गपुष्पं मरिचान्युशीरं मधेन विलपंश्छेते नष्टविभ्रान्तमानसः॥ कोलस्य मध्यं च पिबेत् समानि // गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् 12 शीतेन तोयेने बिसं मृणालं __ मद्यजमूोलक्षणमाह-मधेनेत्यादि / विलपन्निति विलाप क्षौद्रेण कृष्णां सितया च पथ्याम् // 17 // कुर्वन् / नष्टविभ्रान्तमानस इति नष्टमानसः अपैस्मरणः विभ्रा भुजङ्गपुष्पमित्यादि / भुजङ्गपुष्पं नागकेशरम् / कोलस्य न्तमानसो विक्षिप्तचेताः / जरां पाकम् // 12 // मध्यं बदरमजा / एतानि भुजङ्गपुष्पादीनि समानि तुल्यानि वेपथुखप्नतृष्णाः स्युः स्तम्भश्च विषमूञ्छिते // शीततोयेन सह पिबेत् / न केवलमेतान्येव शीततोयेन वेदितव्यं तीवतरं यथावं विषलक्षणैः // 13 // सह पिबेत् बिसं मृणालं चापि शीततोयेन पिबेत् / बिसं विषजम लक्षणमाह-वेपथुस्खप्रतृष्णाः स्युरित्यादि / बिसेन्टक मणालं पदानालम / सौदेण कष्णामिति वेपथुः कम्पः / स्तम्भः स्तब्धता / वेदितव्यमित्यादि / मूला सह पिप्पली पिबेदित्यर्थः; अन्ये लिहेदिति मन्यन्ते / सितया दिकन्दान्तस्य विषस्य यथाखं यानि लक्षणानि तैः कृत्वा विष का विष | च पथ्यामिति हरीतकी शर्करया सह पिबेदित्यर्थः // 17 // मूच्छितस्य पुंसो यथाखं यथात्मीयं विषं ज्ञेयम् // 13 // . सेकावगाहो मणयः सहाराः कुर्याश्च नासावदनावरोधं शीताः प्रदेहा व्यजनानिलाश्च // क्षीरं पिबेद्वाऽप्यथ मानुषीणाम् // शीतानि पानानि च गन्धवन्ति मूर्छा प्रसक्तां तु शिरोविरेकैसर्वासु मुर्छाख निवारितानि // 14 // र्जयेभीक्ष्णं वमनैश्च तीक्ष्णैः // 18 // . अतः परं चिकित्सितमाह-सेकावगाहावित्यादि / मणयः | अतः परं किं कुर्यादित्याह-कुर्यादित्यादि / नासावक्रयोरसहारा इति मणयो मुक्तास्फटिकप्रभृतयः / ते च सहारा वरोधेन व्याधुव्यान्तः प्रविष्टो मारुतो रुद्धानि स्रोतासि विवृण्वन् हारारोपिता हिता इत्यर्थः / व्यजनानिला व्यजनानां वायवः / मूर्छामपहन्ति; नारीक्षीरं चातिशीतलवात् / मूर्छामित्यादि / शीताः प्रदेहाः चन्दनोत्पलप्रभृतिकृताः प्रलेपाः / शीतानि | प्रसक्तां भूयो भूयोऽनुसङ्गिनीम् / शिरोविरेकैः नस्यैः / अमीक्षणं पानानि च गन्धवन्तीति यानि शीतानि गन्धवन्ति च पानानि पुनः पुनः / यद्यपि सर्वमूर्छायां पित्तं प्रधानं, तीक्ष्णे नस्यतानीत्यर्थः / अनिवारितानि प्रशस्तानि // 14 // वमने न युक्तेऽस्य, तथाऽपि संज्ञावहस्रोतोनिरोधशान्तिकरसिताप्रियालेक्षुरसप्लुतानि खादू व्याधिप्रत्यनीकत्वाच्च हिते एव / केचित् 'तीक्ष्णैः' इत्यत्र द्राक्षामधूकखरसान्वितानि // 'पभ्यैः' इति पठन्ति; तत्र पित्तश्लेष्महरैरित्यर्थः॥१८॥ खजूरकाश्मयेरसैः शूतानि हरीतकीकाथशृतं घृतं वा पानानि सीषि च जीवनानि // 15 // धात्रीफलानां.वरसैः कृतं वा // तान्येव शीतानि गन्धवन्ति च पानान्याह-सिताप्रिया द्राक्षासितादाडिमलाजवन्ति लेक्षुरसप्लुतानीत्यादि / खजूरकाश्मर्यरसैः शृतानि सिताप्रिया शीतानि नीलोत्पलपनवन्ति // 19 // लादियुतानि पानानि पानकानि सर्वाखनिवारितानि / न केवलं पानान्येवानिवारितानि सपीषि च जीवनानीति काकोस्यादि | 1 'सतीनतोयेन' इति पा० / 3 'अन्तः प्रवृद्धो' इति पा० / 1 'तस्प ताभ्यां' इति पा० / २'अपस्मरणयुक्तः' इति पा० / / 3 'हरीतकीकाथघृतं पिबेवा' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy