SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ अध्यायः 46] सुश्रुतसंहिता। 739 - व्याख्यानयन्ति-करणायतनेषु यदा दोषा निविशन्ते तथा | सत्यं, परस्परोपकार्यवात् / मूर्च्छन्ति भुवि मानवा इति ये बाह्याभ्यन्तरेषु करणेषु निविशन्ते तदा मानवा मूर्च्छन्तीति | मानवा पृथिवीगुणबहुलास्तामसा इत्यर्थः / ननु, यदि रक्त गन्धो मूर्छाजनकः, तर्हि किमिति सर्वेषामेव न मूर्छामुत्पादसंशावहासु नाडीषु पिहितास्वनिलादिभिः॥ यति ? सत्यं, ये हीनसत्त्वास्तेषां मूर्छामुत्पादयति न सर्वेषाम् / तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् // 6 // अपरे 'रक्तगन्धश्च तन्मय' इत्यन्यथा व्याचक्षते, तद्यथासुखदुःखव्यपोहाच नरः पतति काष्ठवत् // तन्मयः पृथिव्यम्भोमयः; अत्र यथासंभवं व्याख्यानं; तेन मोहो मूछेति तां प्राहुः रक्तमम्भोमय, द्रवत्वात् ; गन्धश्च पृथिवीमयः, पार्थिवखायया प्रक्रियया मानवो मूर्च्छति तामाह-संजेत्यादि / सुख-द्वन्धस्य; तेन तमोभूयिष्ठायाः पृथिव्याः सकाशाद्न्धस्य जातदुःखव्यपोहकृत् सुखदुःखनाशकृत् , सुखदुःखनाशश्च संज्ञाना- खाद्गन्धाञप तमाबहुल एव, कारणानुरूपलात् खाद्गन्धोऽपि तमोबहुल एव, कारणानुरूपलात् कार्यस्य; शेषं शात् ; संज्ञानाशस्तु संज्ञावहनाडीपिधानात् / अन्ये सुखदुःखे समम् / अन्ये तु 'पृथिव्यम्भस्तमोरूपं रकं गन्धश्च तन्मय' सत्त्वरजसी, तयोळपोहो नाशस्तं करोतीति व्याख्यानयन्ति | इति पठान्तः प्राथवा चाम्भश्च प्राथव्यम्भसा, तयाः सबा यत्तमः, तद्रूपं तद्बहुलं तल्लक्षणं वा रक्तं, गन्धश्च तन्मय इति षविधा सा प्रकीर्तिता // 7 // | तमोमय इत्यर्थः; तमोबहुलपृथिव्युत्पन्नखाद्गन्धस्य / एतेन वातादिभिः शोणितेन मधेन च विषेण च // तमोभूयिष्ठपृथिव्यम्भउत्पन्नरतस्य धातुजनितखाद्गन्धस्य खयं षट्स्वप्येतासु पित्तं हि प्रभुत्वेनावतिष्ठते // 8 // | तमोभूयिष्ठत्वाच रक्तगन्धो मानवैराघ्रातः सन् हृयवस्थितं तमो संख्यामाह-पविधेत्यादि / ये तन्त्रान्तरीया वातादिभिः | | वर्धयन् मूर्छामापादयति, 'सर्वभावानां सामान्यं वृद्धिकारणम्' शोणितेन च चतुर्विधर्धा मूर्छामिच्छन्ति तेषामयमाशयः इत्युक्तखात् / ननु, तमोबहुलवाद्रकं मूळजनकं तर्हि तमोभूमद्यविषयोस्वनन्तरोक्तपाण्डुरोगवत् पृथगुपादानं, तेन खमते यिष्ठे एते पृथिव्यम्भसी कुतो मूर्छा नोत्पादयतः ? सत्यं, षड्विधैव मूर्छा / सर्वास्वपि मूर्छासु पित्तं कर्तृत्वेन प्रधानमि पृथिव्यम्भसी सात्म्यतया खरूपतश्च मूच्छा नोत्पादयतः / अन्ये तु पठन्ति-पृथिव्यम्भस्तमोरूपं रतगन्धेन तु त्रयम्' त्याह-पदखित्यादि / प्रभुत्वेनावतिष्ठते इतरदोषावाक्रम्य वर्तत इत्यर्थः / वेगाघातादिः हेतुः; करणायतनेष्वित्यादिः संप्राप्तिः इति; व्याख्यानयन्ति च-पृथिव्यम्भस्तमसां रूपं खलक्षणं // 7 // 8 // यस्य रक्तस्य तत्पृथिव्यम्भस्तमोरूपं; रक्तगन्धेन कृला तु पुन स्त्रयं सत्त्वरजस्तमसां गुणानां त्रितयं 'रके ज्ञायते इति अपसारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः॥ | वाक्यशेषः / ननु, गन्धेन कृखा कथं गुणानां त्रितयं रक्त .. वातादिजानां तिसृणां लिङ्गमपस्मारोक्तलिप्रातिदेशेनाह-ज्ञायते इति चेत् ? सत्यं, रक्त गन्धो विस्रो वर्तते, गन्धश्च गुण अपस्मारेत्यादि / अपस्मारोक्कलिङ्गानि यथाखं तासां जानीयादि- विशेषः, उक्तं च,-"तेषां विशेषाः शब्दस्पर्शरूपरसगन्धाः -" त्यर्थः / केचित् 'अपस्मारोकलिङ्गानि' इत्यत्र 'अपस्मारेण इति, ते च विशेषात्रिगुणाः उक्तं च,-"सर्व एवैते विशेषाः लिशानि' इति पठिला व्याख्यानयन्ति-दन्तनखखादनाक्षि- सत्त्वरजस्तमोमया भवन्ति" इति / किन्वत्र तमोगुणस्याधिक्यं वैकृतलालासावादिरहितान्यपस्मारेण तुल्यानि लक्षणानि ज्ञेयम् / एतेनैतदुक्तं भवति-पृथिव्यम्भस्तमःखलक्षणस्य रकस्य यथाखमुपलक्षयेदित्यर्थः / तथा च तत्रान्तरं,-"सर्वाकृतिः गन्धेन त्रिगुणेन तमोगुणविशिष्टेन मानवा मूर्च्छन्ति ॥९॥सनिपातादपस्मार इवागतः / स जन्तुं पातयत्याशु विना | द्रव्यस्वभाव इत्येके दृष्टा यदभिमुह्यति // 10 // बीभत्सचेष्टितैः" इति / ___ खमतं प्रदश्ये परमतमाह-द्रव्यखभाव इत्येके इत्यादि प्रथिव्यम्भस्तमोरूपं रतगन्धश्च तन्मयः॥९॥ // 10 // तस्माद्रक्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः॥ गुणास्तीव्रतैरत्वेन स्थितास्तु विषमद्ययोः॥ * वातजादीनां तिसृणां लिङ्गान्यतिदिश्य रक्तजायाः संप्राप्ति | त एव तस्माजायेत मोहस्ताभ्यां यथेरितः॥११॥ लक्षणं चाह-पृथिवीत्यादि / पृथ्वी अम्भश्च द्वयमपि तैमोरूपं विषमद्योत्थे आह-गुणा इत्यादि / त एव गुणा रूक्षादयः / तमोबहुलं; तथा चोक्तं पुरा-'तमोबहुला पृथिवी, सत्त्वतमो- मोहो मूर्छ / ताभ्यां विषमद्याभ्याम् / यैथेरितो यथाकथित बहुला आपः' इति, रक्तगन्धश्च तन्मय इति पृथिव्यम्भः- इत्यर्थः / अथ विषमद्यविकारयोः सामान्येनैव मूर्छाप्रणयनात् समुद्भवः पाश्चभौतिकेऽपि रके पृथिव्यम्भसोः प्राधान्यात् / अथाकाशपवनेत्यादौ अपां चतुर्गुणत्वेन दर्शितत्वात् कथं मूर्च्छन्ति भुवि मानवा इत्येतेन गन्धस्य तमोबहुलवमुक्तम् / | तदन्वयेनापि गन्धो व्यपदिश्यत इति चेत् ? न, परस्परोपकारादिननु, गन्धः पार्थिवतत्कथं पृथिव्यम्भःसमुद्भव इत्युच्यते ? त्युक्तेः / एवमपि भूतान्तरे पृथिवीनिमित्तत्वाद्गन्धस्येति व्याख्यानं 1 तासु षट्स्वपि' इति पा० / 2 'रक्तगन्धस्तदन्वयः' इति | 'कार्तिककुण्डात्' इति पा० / 2 'तीव्रतमत्वेन' इति पा० / पा० / 3 'तमोरूपमिति तमःस्वरूपम्' इति पा०। 4 'रक्तगन्ध- 3 'यथेरित इति स्वैः स्वैर्विकारैविषकल्पपानात्यययोर्यथाकथितेस्तदन्वयः' इति पा०। रित्यर्थः' इति पा० / 4 'विषमयाधिकारयोः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy