SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ 738 निबन्धसंग्रहाल्यव्याख्यासंवलिता [ उत्तरतत्रं नाम अधोवहं शोणितमेष नाशये | त्रयाणामपि दोषाणां शोणितेऽपि च सर्वशः॥ तथाऽतिसारं रुधिरस्य दुस्तरम् // 41 // लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम् // 45 // विरेकयोगे त्वति चैव शस्यते इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायअपरेऽपि रक्तपित्ते आस्थापनानुवासने आह-प्रियङ्गुरो- चिकित्सातन्त्र क्तपित्तप्रतिषेधो नाम ध्राजनगैरिकोत्पलैरिस्यादि / अजनं सौवीराजनम् / गैरिकं (सप्तमोऽध्यायः, आदितः) पञ्चसामान्यगैरिकम् / उत्पलं नीलोत्पलं; नागकेशरमपरे / सुवर्ण चत्वारिंशत्तमोऽध्यायः॥४५॥ सुवर्णगैरिकम् , अन्तलोपात् / कालीयकं दारुहरिद्रानुकारि कि रक्तपित्तनो विधिः रक्तपित्ताख्ये रोगेऽसग्दरे शस्त्रकर्मद्रव्यम् / अम्बुदो मुस्ता / यष्टिकाहृयो मधुयष्टिका / मृणालं ण्यतिरक्तप्रवृत्ती चाविशेषेणैव कार्य उत किंचिदपेक्ष्येत्याहपद्मकेशरम् / सौगन्धिकं कुमुदभेदः / प्रियङ्ग्वादिभिः सौग. त्रयाणामपि दोषाणामित्यादि / त्रयाणामपि दोषाणां पृथग्दन्धिकान्तैस्तुल्यैः पेषितैः कल्कीकृतैः समघृतैः पयसा सहैनं न्द्वसमस्तानां लिङ्गानि शोणितवर्णनीयोक्तानि शोणिते सर्वश रक्तपित्तिनं निरूहयेत् / ततश्च शीतलजलावसेचितं क्षीरोदनं आलोक्यानन्तरं चिकित्सितं कर्तव्यं, असृग्दरे वा शस्त्रकर्मणि भुक्तं पुरुषं यष्टीमधुकसाधितेन घृतेनानुवासयेत् / अधोवहं रक्तातिप्रवृत्ती रक्तपित्तनो विधिः कार्य इत्यर्थः / अत्राधोवहस्य शोणितमधोगं रक्तपित्तम् / एष आस्थापनानुवासनप्रयोगः / | नाशनं यापनं वाऽभिप्रेतं, तेन सानिपातिकस्याक्षीणमांसाग्नेअतिसार रुधिरस्येति रक्तातिसारमित्यर्थः / विरेकयोगे खतीति / र्याप्यखमभिप्रेतम् / अत्र कार्तिककुण्ड आपातनिकापूर्व विरेकातियोगे // 39-41 // | गर्भिणीत्यादिपाठं पठति, स चाभावान्न लिखितः // 45 // वाम्यश्च रक्ते विजिते बलान्वितः // 42 // इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायो वाम्यश्च रके इत्यादि / निरूहनानुवासनाभ्यां विजिते रक्त- सुश्रुतव्याख्यायामुत्तरतन्त्रे कायचिकित्सायां पित्ते सति बलान्वितः पुरुषो वाम्यो वामनीयः, अधोमार्ग पञ्चचत्वारिंशत्तमोऽध्यायः॥४५॥ प्रवृत्तिनिवारणार्थम् / अत्र कार्तिककुण्डेन बहूकं, तच्च प्रन्थगौरवभयात् परिहृतम् // 42 // षट्चत्वारिंशत्तमोऽध्यायः। एवंविधा उत्तरबस्तयश्च अथातो मूर्छाप्रतिषेधं व्याख्यास्यामः॥१॥ - मूत्राशयस्थे रुधिरे विधेयाः॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ अथात इत्यादि // 1 // 2 // विशिष्टस्थानगे रक्तपित्ते विशिष्टचिकित्सामाह-एवंविधा उत्तरबस्तयश्चेत्यादि / एवंविधा अनन्तरोक्कास्थापनानुवासन क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः // तुल्याः। मूत्राशयस्थे बस्तिस्थे मूत्रस्रोतःप्रवृत्ते च // - वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः॥ 3 // करणायतनेषूना बाह्येष्वाभ्यन्तरेषु च // प्रवृत्तरतेषु च पायुजेषु निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः // 4 // कुर्याद्विधानं खलु रक्तपैत्तम् // 43 // हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलस्य च // अर्शसः अतिप्रवृत्तौ च रक्तपित्तचिकित्सितमतिदिशन्नाह- सर्वासां पूर्वरूपाणि, यथावं ता विभावयेत् // 5 // प्रवृत्तरत्तेष्वित्यादि / पायुजेषु अर्शःसु // 43 // इदानीं दोषजमूीया हेतुसंप्राप्ती आह-क्षीणस्यैत्यादि / विधिश्वासृग्दरेऽप्येष स्त्रीणां कार्यों विजानता // एवंभूतस्य पुरुषस्य वेगाघातादिभिहेतुभिरुया दोषा यदा शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्तते // 44 // बाह्याभ्यन्तरेषु करणायतनेषु निविशन्ते तदा मानवा मूर्च्छन्तीति पिण्डार्थः / हीनसत्त्वस्य अल्पसत्त्वस्य / करणायतनेषु बुद्धीविधिश्चासग्दरेऽप्येष इत्यादि / एष विधिः अधोगरक्तपित्तनो न्द्रियकर्मेन्द्रियमनोबुद्ध्यहङ्कारस्थानेषु / उग्रा अतिप्रवृद्धाः प्रसविधिः / विजानता वैद्येन असृग्दरे कार्यः। न केवलमस- ताश्च / बाह्येष्वाभ्यन्तरेषु चेति बाधकरणायतनानि कर्मेन्द्रिग्दरे एव एष विधिः कार्यः किन्तु यस्य शस्त्रकर्मणि कृते याणि, आभ्यन्तरकरणायतनानि मनोबुद्ध्यहकारस्थानानि / अतिरकं प्रवर्तते तस्याप्येष एव विधिः कार्यः / केचिद आभ्यन्तरकरणायतनस्य हृदयस्यैकत्वात् कथं बहुवचनं ? सत्यं, त्रैवासुग्दरलक्षणं पठन्ति / तद्यथा-'दहेदधो वसणदेश अन्तःसंज्ञावहनाडीनामप्यन्तःकरणायतनलेनाभिमतत्वात् / मस्याः श्रोणी च पृष्ठं च तथैव वृकौ / असुग्दरं चापि करोति निविशन्ते अवतिष्ठन्ते / अपरे करणायतनशब्देनैव करणानि नार्या गर्भाशयात खचिरेण घोराम्'-इति / ये खत्र पठन्ति कथयन्ति, उपचारात् / तेन बाह्याभ्यन्तरेषु करणेषु यदा ते शुक्रशोणितशुद्धावसृग्दरलक्षणं न पठन्ति // 44 // दोषा निविशन्ते तदा मानवा मूर्च्छन्तीत्यर्थः / अन्ये वन्यथा 1 'कुक्षि' इति पा०। 1 'यथास्वमुपलक्षयेत्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy