________________ अध्यायः 45] सुश्रुतसंहिता। काऽम्बुसममिति दुग्धं जलं च तुल्यमित्यर्थः / केचिदेवं पठन्ति- सर्पिषा वा लिह्यादिति द्वितीयो योगः / जम्ब्वर्जुनाम्रकथितं 'वासाकषायं ससितं पिबेद्वा तुरङ्गवर्चःखरस समाक्षिकम् तोयमित्यादि ।-जम्ब्वादिक्कथितं तोयं सक्षीद्रं पिबेदिति इति / लिहेत्तथा वास्तुकबीजचूर्णमित्यादि / वास्तुकबीजचूर्ण तृतीयो योगः / एषु मध्ये अन्यौ योगी कण्ठान्तःस्थिते रङ्कवास्तुकबीजचूर्ण क्षौदाम्वितं लिहेत् / ततुलसाह्वयं वेति | रक्तपित्ते योज्यौ // ३५॥तण्डुलीयं क्षौद्राम्वितं वा लियादित्यर्थः / केचिदेवं पठन्ति- मूलानि पुष्पाणि च मातुलुङ्ग्याः 'सतण्डलीयं मधुनाऽवलेहयेत् सितायुतं वास्तुकमूलमेव वा' पिष्टवा पिबेत्तण्डुलधापनेन // 36 // इति / लियाचेत्यादि / लाजा भृष्टधान्यानि / अजनं रसाजनम् / घाणप्रवृत्ते जलमाशु देयं एकं प्रधानं, एवं क्षादेणेत्यर्थः / 'लाजाजनचूर्णम्' इत्यत्र 'काला- सशर्करं नासिकया पयो वा // अनचूर्णम्' इति केचित् पठन्ति; तत्र कालाजनं सौवीराज- मूलानीत्यादि / मातुलमो बीजपूरकः, 'मधुकर्कटी' इति नम् / सिताक्षौव्युतमित्यादि / तुगाख्या वंशरोचनानुकारि अन्ये / घ्राणप्रवृत्ते जलमाशु देयमित्यादि / घ्राणप्रवृत्ते रक्तपित्ते पार्थिव द्रव्यं, अन्ये वंशरोचनामाहु, तां च शकेराक्षोयुतां | सशर्कर पानीयं दुग्धं वा सशर्कर नासिकया देयम् / केचित् लिह्यात् / द्वाक्षी सितोमित्यादि / द्राक्षादीनि त्रीणि द्रव्याणि 'नासिकया' इत्यत्र 'नासिकयोः' इति पठन्ति ॥३६॥यटीमधुकेन युतानि शीतोदकेन वा लिह्यात् / पथ्यामित्यादि / द्राक्षारसं क्षीरघृतं पिबेद्वा पध्या हरीतकी, रजनी हरिद्रा, एतानि हरीतकीप्रमृतीनि सशर्करं चेक्षुरसं हिमं वा // 37 // द्रव्याणि घृतेन सह लियात् / अयं योगः कण्ठगे प्रसृते च घ्राणप्रवृत्तेऽपरमपि नस्ययोगमाह-द्राक्षारसमित्यादि / द्राक्षारकपित्त योज्यः / केचित् 'रजनी घृतं च' इत्यत्र 'रजनीद्वयं | रस सशर्कर नासिकया पिबेत् , क्षीरघृतं क्षीरमथनोद्भूतं तद्वा च' इति पठन्ति, ते च शीतोदकेनैव, लेयमिच्छन्ति; अयं सशर्कर नासिकया पिबेत्, इक्षुरसं हिमं वा तथैव पिबेत्, पाठः समानतन्त्रविरोधादन्याय्यः // 29-32 // इत्थं त्रयो योगाः कल्पनीयाः / तथा च तत्रान्तरं-"द्राक्षावासाकषायोत्पलमृत्प्रियङ्गु रसस्य नस्यं नस्यं वा क्षीरसर्पिषः सपदि / इक्षो रसस्य नस्य रोमाञ्जनाम्भोरहकेशराणि // 33 // सशर्कर रक्तनुद्भवति"-इति // 37 // पीत्वा सिताक्षौद्रयुतानि जह्यात् शीतोपचारं मधुरं च कुर्यापित्तासृजो वेगमुदीर्णमाशु // द्विशेषतः शोणितपित्तरोगे॥ इदानी वेगवति रक्तपित्ते सिद्धतमं योगमाह-वासाकषा-1 सर्वतन्त्रोक्तचिकित्सासंग्रहार्थमाह-शीतोपचारमित्यादि / योत्पळेत्यादि / उत्पलं नीलोत्पलं मृत् केदारमृत्तिका, अम्भो पल मृत् कदारमात्तका, अम्मा-शीतोपचार दाहादिषु बाह्येऽपि कुर्यादिति ॥रुहकेशरं पाकेशरम् / कल्पनामाह-पीला सिताक्षौद्रयुतानि द्राक्षाघृतक्षौद्रसितायुतेन जह्यादित्यादि / वासाकषायमुत्पलमृदादिचूर्णप्रक्षेपं सिताक्षी विदारिगन्धादिविपाचितेन // 38 // इयुतं पीला नरो रक्तपित्तस्योदीर्णमुद्रिकं वेगमाशु जह्यातू क्षीरेण चास्थापनमध्यमुकं शीघ्रं परित्यजेत् // 33 // हितं घृतं चाप्यनुवासनार्थम् // गायत्रिजम्ब्वर्जुनकोविदार रक्तपित्ते आस्थापनार्थ क्षीरमनुवासनार्थ च घृतमाहशिरीषरोधाशनशाल्मलीनाम् // 34 // द्राक्षेत्यादि / विदारिगन्धादिगणसाधितेन क्षीरेण घृतक्षौद्रसिपुष्पाणि शियोश्च विचूर्ण्य लेहो तायुवेनास्थापनं रक्तपित्तेऽध्यमुकं, तथा चानुवासनार्थ घृतं मध्वन्वितः शोणितपित्तरोगे॥ हितम् / तच्च घृतं यष्टीमधुकसाधितं, अपक्कस्य नेहस्य व्यापगायनिजम्न्वर्जुनकोविदारेत्यादि / गायत्री खदिरः, अर्जुनः | स्करवात् / अन्ये विदारियन्धादिसाधितक्षीरेण घृतपाकमिककुभः, कोविदारः काश्चनारः, अशनो बीजकः / शिपुः | च्छन्ति // ३८॥शोभाजनकः // 34 // प्रियङ्गुरोधाजनगैरिकोत्पलैः सक्षौद्रमिन्दीवरभसवारि सुवर्णकालीयकरक्तचन्दनैः // 39 // करञ्जबीजं मधुसर्पिषी च // 35 // सिताश्वगन्धाम्बुदयष्टिकाह्वयैः जम्ब्वर्जुनाम्रकथितं च तोयं | म॑णालसौगन्धिकतुल्यपेषितैः॥ प्रन्ति त्रयः पित्तमसृच योगाः॥ निरूह्य चैनं पयसा समाक्षिकइदानीं रक्तपित्ते त्रीन् योगानाह-सक्षौद्रमिन्दीवरभस्मे- घृतप्लुतैः शीतजलावसेचितम् // 40 // त्यादि / इन्दीवरभस्मवारि इन्दीवरक्षारोदकं सक्षौद्रं पिबेदि- क्षीरोदनं भुक्तमथानुवासयेत्येको योगः / करजबीजं मधुसर्पिषा चेति करतबीजं मधु- द्धृतेन यष्टीमधुसाधितेन च // १"मधु शर्करा च' इति पा०। आद्यौ योगी कण्ठनेत्रस्थिते' इति पा०। सु० सं० 13