SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहास्यव्याख्यासंवलिता ' [उत्तरतत्रं भागः / घृतोत्तरा कृतप्रधानाः / हिमाः प्रदेहा इत्यादि / हिमाः | समानतन्त्रसंवादात् / उदुम्बरफलमित्यादि / उदुम्बरफलं पिष्टवा प्रदेहाः शीता लेपाः; तेच न्यग्रोधादिप्रभूतिशीतलगणकृताः। तद्रसं गृहीला मधुयुतं पिबेत् // 23 // मधुरा गणाः काकोल्यादयः। ते च पानादिना योज्याः / कल्कं वा सक्षौद्रं तण्डुलाम्बुना // घृतानि मधुरगणसाधितानि तत्रान्तरसंवादात् / पध्यानि पिबेदक्षसमं कल्कं यष्टीमधुकमेव वा // 24 // हितानि // 16-18 // | चन्दनं मधुकं रोधमेवमेव समं पिबेत् // मधूकशोभाजनकोविदारजैः करणबीजमेवं वा सिताक्षौद्रयुतं पिबेत् // 25 // प्रियङ्गुकायाः कुसुमैश्च चूर्णितैः // मजान मिङ्गुदस्यैवं पिबेन्मधुकसंयुतम् // भिषग्विदध्याश्चतुरः समाक्षिकान् सुखोष्णं लवणं बीजं कारखं दधिमस्तुना // 26 // हिताय लेहानसृजः प्रशान्तये // 19 // पिबेद्वाऽपि व्यहं मर्यो रक्तपित्ताभिपीडितः॥ लिह्याच दूर्वावटजांश्च पल्लवान् | रक्तपित्तहराः शस्ताः षडेते योगसत्तमाः॥२७॥ मधुद्वितीयान् सितकर्णिकस्यै च // इदानी रतपित्ते सिद्धतमान् षड्योगानाह-त्रपुखीमूलहितं च खर्जूरफलं समाक्षिक कल्कमित्यादि / सक्षौद्रं कर्षोंन्मितमधुसहितं, तण्डुलाम्बुना फलानि चान्यान्यपि तहणान्यथ // 20 // कल्काचतुर्गुणेनेत्यर्थः / अक्षसमं कर्षप्रमाणं, एवमेवेति सक्षौदें मधूकेत्यादि / मैधूकादिपुष्पैरेकैकैश्वर्णितैस्त्रयो लेहाः, प्रिय- तण्डुलाम्बुनेत्यर्थः / करजबीजादियोगद्वयं कफानुबन्धे ऊर्ध्वगे झुकायाः कुसुमैश्चतुर्थों लेहः / अपरानपि लेहानाह-लिह्यादि- शस्तम् / मज्जान मिङ्गुदस्थेत्यादि सितामधुयुतमेव(क)मेव पिबे. ख्यादि / दूर्वावटपल्लवान् मधुद्वितीयान् लिह्यादित्येको योगः / / दित्यर्थः // 24-27 // सितकर्णिकः श्वेतकर्णिकारः, तस्यापि पल्लवान् मधुद्वितीयान् | पथ्याश्चैवावपीडेषु घ्राणतः प्रस्तुतेऽसृजि॥ लियादिति द्वितीयो योगः / केचित् समुदितमेकं योगं मन्यन्ते। अनन्तरोक्ताः षड्योगा घ्राणगे रक्तेऽवपीडने तनेच्छन्ति निवन्धकाराः, समानतन्त्रसंवादात् / 'दूर्वावटजांश्च इत्याह-पथ्या इत्यादि / पथ्या हिताः, अनन्तरोकाः पुतीपालवान्' इत्यत्रापरे 'दुग्धद्रुमपल्लवान्' इति पठिला वटादिप- मूलकहकमित्यादि षड्योगाः इति शेषः ॥लवानिति व्याचक्षते / किं रक्तपित्ते एतदेव हितमुतान्यदपी- अतिनिम्रतरत्तो वा क्षौद्रयुक्तं पिबेदसूक॥ त्याह-हितमित्यादि / समाक्षिकं समधु / अनुक्तसंग्रहायाह | यकृता भक्षयेदाजमामं पित्तसमायुतम् // 28 // फलानि चान्यान्यपीत्यादि / अन्यानि फलानि काश्मर्यादीनि / __असगिति शरीरधातुसामान्यात् एणादीनामित्यर्थः / यकृत तद्गुणानि खजूरफलतुल्यगुणानि // 19 // 20 // कालखण्डम् // 28 // रक्तातिसारमोक्कांच योगानत्रापि योजयेत् // पलाशवृक्षखरसे विपक्कं / इदानी र कपित्तेऽतिदेशेन चिकित्सामाह-रकातीसारप्रो सर्पिः पिबेत् क्षौद्युतं सुशीतम् // कांबल्यादि / रकातीसारप्रोकान् योगान् "प्रियालमल्लिका' वनस्पतीनां खरसैः कृतं वा इत्यादीन् / अस्याने कार्तिककुण्डः 'नीलोत्पलानां मधुना सशर्करं क्षीरघृतं पिबेद्वा // 29 // भस्म वाऽपि परिसुतम्' इलादियोगं पठति, सच जेजटा. द्राक्षामुशीराण्यथ पकं सिता चार्येण 'सक्षौद्रमिन्दीवरभरम' इलादिना भने पठितः। पृथकपलांशान्युदके समावपेत् // शुद्धक्षुकाण्डमापोथ्य नवे कुम्मे हिमाम्भसा // 21 // स्थितं निशां तद्रुधिरामयं जयेत् योजयित्वा क्षिपेद्रात्रावाकाशे सोत्पलं तु तत् // पीतं पयो वाऽम्बुसमं हिताशिनः // 30 // प्रातः सुतं क्षौद्रयुतं पिबेच्छोणितपित्तवान् // 22 // तुरङ्गवर्चःस्वरसं समाशिकं शुद्धाकाण्डमापोध्येत्यादि / शुद्धक्षुकाण्डानि निर्वल्कलेक्षु- पिबेत् सिताक्षौद्रयुतं वृषस्य वा // काण्डानि, मापोथ्य अवक्षुय / हिमाम्भसा योजयित्वेत्यादि लिहेत्तथा वास्तुकबीजचूर्ण शीतलजलेन योजयित्वा नवे घटे रात्रादाकाशे निरावरणस्थाने क्षौद्रान्वितं तण्डुलसाइयं वा // 31 // क्षिपेत् धारयेत् , ततव प्रातःकाले चुतं गालितं नीलोत्पलचू लिह्याच लाजाजनचूर्णमेक- . र्णमधुभ्यां युतं शोणितपित्तवान् नरः पिबेत् // 11 // 22 // मेवं सिताक्षौद्रयुतां तुगाख्याम्॥ पिबेच्छीतकषायं वा जम्ब्याम्रार्जुनसंभवम् // द्राक्षां सितां तिक्तकरोहिणीं च उदुम्बरफलं पिष्ट्रा पिबेत्तद्रसमेव वा // 23 // हिमाम्बुना वा मधुकेन युक्ताम् // 32 // पिबेदित्यादि / पिबेदिस्यत्र मधुयुतमित्यनुक्कमपि संबध्यते / पथ्यामहिंस्रां रजनीं घृतं च 1 'मृतस्य' इति पा० / २'मधूकशोभाजनकोविदारजैः लिह्यात्तथा शोणितपित्तरोगी॥ . कुसुमखायो लेहाः' इति पा० / वनस्पतीनां वटादीनाम् / क्षीरघृतं क्षीरोत्थं घृतम् / पयो
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy