SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ अध्यायः 45] सुश्रुतसंहिता। 735 मांसप्रक्षालनाभं कथितमिव च यत् . लङ्गनादनन्तरं किं कुर्यादित्याह-लहितस्येत्यादि विदध्यात् कर्दमाम्भोनि वा . कुर्यात् / कि रक्तपित्ते पेयामेव विदध्यादुतान्यदपीत्याहमेदापूयास्रकल्पं यदिव यदि वा तर्पणमित्यादि / तर्पणमिति मृद्वीकामधुकादिसाधितजलेन सशपकजम्बूफलामम् // करेणालोडिताः सघृतक्षौद्रा लाजशकवः / पाचनं हीबेरचन्द. यत् कृष्णं यच्च नीलं भृशमतिकुणपं नोशीरपर्पटमुस्खसाधितजलपानम् / लेहानिति वक्ष्यमाणान् यत्र चोक्का विकारा मधुकशोभाजनकादिपुष्पैः कृतान् सघृतक्षौद्रान् / विविधानि स्तद्वयं रक्तपित्तं सुरपतिधनुषा सपीषि वासाघृतादीनि / तत्राधोगे पेया हिता यदि मारुतो यञ्च तुल्यं विभाति // 10 // बली न स्यात्, मारुतवेदली भवति तदा मांसरस एव; असाध्यरक्तपित्तलक्षणमाह-मांसप्रक्षालनाभमित्यादि / ऊर्ध्वगे च तर्पणं हितम् / तथा च तत्रान्तरम्-"अधोवहे मांसप्रक्षालनाभं मांसधावनतोयाभम् / कर्दमाम्भोनिभं कर्द यवाग्वादि न चेत् स्याम्मारुतो बली / ऊर्ध्वगे तर्पणं शस्त्रं मेन मिश्रितं यदम्भस्तोयं तन्निभम् / मेदःपूयास्रकल्पं मेदःपू. यथादोषमथापि वा"-इति / केचित् 'लडितस्य ततो युक्त्या यरकसदृशमित्यर्थः / अतिकुणपं शटितशवगन्धि / उता लध्वनमवचारयेत्' इति पठन्ति, व्याख्यानयन्ति च-युक्त्या विकारा दौर्बल्यश्वासादयः, 'प्रभूता' इति वाक्यशेषः / तदर्थ- मात्रया प्रत्यनीकं चेत्यर्थः // 14 // मिति ऊर्ध्वाधोमार्गत्वेन साध्यं याप्यं च यदुक्तं भवति तदप्येवं. द्राक्षामधुककाश्मयसितायुक्तं विरेचनम् // विधम् असाध्यम् / सुरपतिधनुः इन्द्रधनुः / 'कथितमिव च यष्टीमधुकयुक्तं च सक्षौद्रं वमनं हितम् // 15 // यत्' इत्यत्र 'कथितमिव यकृत' इति पठिला पक्ककालखण्ड- पूर्वमुद्दिष्टं यद्वमनविरेचनं तयोर्द्रव्याण्याह-द्राक्षामधुकतुल्यमिति व्याख्यानयन्ति // 10 // काश्मर्येत्यादि / द्राक्षादियुक्तं विरेचनद्रव्यकल्पोतं मृद विरेनादौ संग्राह्यमुद्रिक्तं यदसृग्बलिनोऽनतः च नं, यष्टीमधुकशौद्रयुक्तं वमनद्रव्यविकल्पोकं मृदु वमनं हितम् तत् पाण्डुग्रहणीकुष्ठलीहगुल्मज्वरावहम् // 11 // // 15 // आदौ बलवति रक्तपित्ते संग्रहणनिषेधमाह-नादौ संग्रा- . पयांसि शीतानि रसाश्च जाङ्गलाः ह्यमुद्रिक्तमित्यादि / यत् रक्तपित्तम् , उद्रिक्तम् अतिशयेन वृद्धि सतीनयूषाश्च सशालिषष्टिकाः॥ गतं, तलयुक्तस्याश्नतश्च पुरुषस्यादौ न संग्राह्यं यस्मात्तदादी पटोलशेलूसुनिषण्णयूथिकासंगृहीतं सत् पाण्ड्वादिरोगावहं भवति // 11 // वटातिमुक्ताकुरसिन्दुवारजम् // 16 // अधःप्रवृत्तं वमनैरूर्ध्वगं च विरेचनैः॥ हितं च शाकं घृतसंस्कृतं सदा जयेदन्यतरद्वाऽपि क्षीणस्य शमनैरसूक्॥१२॥ तथैव धात्रीफलदाडिमान्वितम् // तहिं तत्र कि कुर्यादित्याह-अधःप्रवृत्तं वमनैरित्यादि / रसाच पारावतशजकूर्मजासंशोधनार्हस्य बलवतो नरस्याधोग रक्तपित्तं बहुदोषं वमनेर्ज स्तथा यवाग्वो विहिता घृतोत्तराः॥१७॥ येत्, एवंविधस्योर्ध्वगं विरेचनेरित्यर्थः / ननु, अधोगं वातानुगं सन्तानिकाश्चोत्पलवर्गसाधिते भवति, ऊर्ध्वगं च कफानुगं, तत् कथं तयोर्वमनविरेचने ___ क्षीरे प्रशस्ता मधुशर्करोत्तराः॥ युज्येते? सत्यं, व्याधिप्रत्यनीकलाधुज्यते एव तथा च तत्रा हिमाः प्रदेहा मधुरा गणाध ये न्तरं-"अधोग वमनीमानूर्ध्वगं रेचनैर्जयेत्"-इति / अन्य घृतानि पथ्यानि च रक्तपित्तिनाम् // 18 // तरद्वेति ऊर्ध्वगमधोग वा क्षीणस्य पुरुषस्य शमनैर्जयेदिति न वमनविरेचनद्रव्याण्यभिधाय भोजनद्रव्याणि प्रतिपादयतिवमनविरेकैः; तथा च तत्रान्तरम्-"ऊर्ध्वगं वाऽप्यधोग वा पयांसीत्यादि / शीतानि उत्पलादिद्रव्यक्कथितशीतानि, तानि क्षीणस्य शमनैर्जयेत्" इति // 12 // तु पित्तप्राये / जाङ्गलरसा एणादिलावादिकृताः, ते च वातानुअतिप्रवृद्धदोषस्य पूर्व लोहितपित्तिनः॥ बन्धे / सतीनयूषा वर्तुलकलाययूषाः, तेच कफानुगे रक्तपित्ते अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम् // 13 // हिताः / पटोलेत्यादि / शेलूः दक्षिणापथजं शाकं, श्लेष्मान्तइदानीं संशोधनाईस्य लङ्घनमपि हितमिति दर्शयन्नाह कमपरे / सुनिषण्णकः शिरवालिका, चतुष्पांत्यपरे / अति मुक्त आवन्तकः। अडराः कोमलपल्लवाः पटोलादीनाम् / अतिप्रवृद्धदोषस्येत्यादि / अपतर्पणं लङ्घनम् // 13 // सिन्दुवारः निर्गुण्डी / एतान्यपि शाकानि कफानुगे शस्तानीति / लद्धितस्य ततः पेयां विदध्यात् खल्पतण्डुलाम् // पटोलेल्यत्र केचित् जीवन्तीति पठन्ति / रसाश्चेत्यादि / जाह्नरसयूषी प्रदातव्यो सुरभिस्नेहसंस्कृती॥ लरसाभिधानेनैव पारावतरसस्यापि परिग्रहे तदभिधानं विशेतर्पणं पाचनं लेहान् सीषि विविधानि च // 14 // षेण रक्तपित्ते हितत्वापादनार्थम् / धात्रीदाडिमे संस्कारार्थम् / 1 मेदःपूयास्थिकल्पं' इति पा० / यवाग्वः अभिहिताः / सन्तानिका घृतस्योपरितनः स्त्यानो
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy