SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ अध्यायः 47] सुश्रुतसंहिता। 741 wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwnnnnnnnnnnnwr .. पिबेत् कषायाणि च गन्धवन्ति प्रबुद्धसंशं वमनानुलोम्यैपित्तज्वरं यानि शमं नयन्ति // स्तीक्ष्णैर्विशुद्धं लघुपथ्यभुक्तम् // हरीतकीक्काथशृतमित्यादि / हरीतकीक्वाथेन शृतं सिद्ध हरी- फलत्रिकैश्चित्रकनागराढ्यैतकीक्वाथशृतम् / धात्रीफलानाम् आमलकफलानो खरसैः / स्तथाऽश्मजाताजतुनः प्रयोगैः॥ द्राक्षासितेत्यादि / यानि कषायाणि श्रीपादिकृतानि पित्तज्वर सशर्करैर्मासमुपक्रमेत शमं नयन्ति तानि द्राक्षासितादाडिमलाजवन्ति तत्प्रधानानि विशेषतो जीर्णघृतं स पाय्यः॥२४॥ पिबेत् / नीलोत्पलपद्मवन्ति नीलोत्पलपद्मप्रधानानि / गन्धवन्ति तीक्ष्णाजनादिभिर्लब्धसंज्ञे संन्यासिनि पश्चात्कर्माह-प्रबुद्धे गन्धद्रव्याव्यानि / नीलोत्पलपद्मवन्तीत्यादिकं पित्तज्वरहरकषा- त्यादि / तीक्ष्णाजनादिभिः प्रबुद्धसंज्ञं संन्यासिनं तीक्ष्णैर्वमयविशेषणम् // 19 // नानुलोम्यैर्वमनविरेचनैर्विशुद्ध, अन्नसंसर्जनक्रमेण च लघुपप्रभूतदोषस्तमसोऽतिरेकात् ध्यभुक्तं, त्रिफलाचित्रकशुण्ठीभावितैः सशर्करैः शिलाजतुप्रसंमूच्छितो नैव विबुध्यते यः॥२०॥ योगैः वज्रकवटककल्पनया कल्पितैर्मासं यावदुपक्रमेत, शेषसंन्यस्तसंको भृशदुश्चिकित्स्यो दोषोपशमनार्थम् / जीर्ण घृतं दशाब्दिकं पाय्यः पाययिशेयस्तदा बुद्धिमता मनुष्यः॥ तव्यः // 24 // इदानीं मूळ्या अवस्थायां संज्ञान्तरमाह-प्रभतदोष | यथाखं च ज्वरमानि कषायाण्युपयोजयेत् // इत्यादि / यः प्रभूतदोषो मनुष्यः संमूच्छितः सन् तमसोऽतिरे- सर्वमूच्छापरीतानां विषजायां विषापहम् // 25 // कामावबुध्यते नावबोधं प्राप्नोति स दुश्चिकित्स्यो मतिमता| इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायवैयेन संन्यस्तसंज्ञो ज्ञेय इति पिण्डार्थः / संन्यस्तसंज्ञ इति चिकित्सातन्त्रे मुर्छाप्रतिषेधो नाम मृत्युमुखे वर्तमानखात् संन्यस्त इव संन्यस्तः // 20 // - | (अष्टमोऽध्यायः, आदितः) षट्र- यथाऽऽमलोष्टं सलिले निषिक्तं चत्वारिंशत्तमोऽध्यायः॥४६॥ समुद्धरेदाश्वविलीनमेव // 21 // यथाखं च ज्वरनानीति यथाखं यथादोषं ज्वरेषु यानि कर्षातद्वञ्चिकित्सेत्त्वरया भिषक्त याण्युक्तानि तानि तद्दोषजमू खपि योज्यानि / विषापहमिति मखेदनं मृत्युवशं प्रयातम् // कल्पस्थानोक्तं विषमोहशमनं नस्याञ्जनादिकम् // 25 // इदानीं संन्यस्तस्य शीघ्रं प्रतीकाराय दृष्टान्तमाह-यथाss. इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायों * मलोष्टमित्यादि / आमलोष्टम् आममृत्पिण्डम् / तं संन्यस्तसंज्ञम्।। सुश्रुतव्याख्यायामुत्तरतन्त्रे षट्चत्वारिंअखेदनं प्रखेदरहितम् // 21 // शत्तमोऽध्यायः॥ 46 // तीक्ष्णाजनाभ्यञ्जनधूमयोगै स्तथा नखाभ्यन्तरतोत्रपातैः // 22 // सप्तचत्वारिंशत्तमोऽध्यायः। पादित्रगीतानुनयैरपूर्वैः अथातः पानात्ययप्रतिषेधं व्याख्यास्यामः // 1 // विघट्टनैर्गुप्तफलावधषैः // यथोवाच भगवान् धन्वन्तरिः॥२॥ कैचिकित्सेदित्याह-तीक्ष्णाजनाभ्यजनेत्यादि / तीक्ष्णश- मूळप्रतिषेधानन्तरं पित्तप्रधानसाम्यात् असंवित्तिजनकब्दोऽजनादिभिः प्रत्येकं संबध्यते। तोत्राणि सूचिप्रकाराणि / साम्याच पानात्ययप्रतिषेधारम्भो युक्त इत्यत आह-अथात वादित्रं वीणादि / अनुनयः सन्विनापूर्वकं वचनादि / विघटनैः इत्यादि / पानात्यय इत्यत्र आदिशब्दो लुप्तो ज्ञेयः, तेन परविविधप्रकारेण चालनैः / गुप्तफलावघः कपिकच्छ्रफला- | मदादीनां ग्रहणम् // 1 // 2 // वघर्षणैः / अन्ये गुप्तफलं वृषणं, तस्यावघर्षणैः पीडनैरित्यर्थः / मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव च // केचिद्विषहरित्यत्र 'विस्मापनैः' इति पठन्ति; तत्र आश्चर्य लक्षमाशुकरं चैव व्यवायि च विकाशि च // 3 // कारकैरित्यर्थः / एतैरुपचारैः उपाचरेत् आसंज्ञाप्राप्तः // 22 // तत्रादौ मद्ये गुणप्रणयनं, एवंगुणमपि मद्यं मिथ्योपयुक्त भाभिः क्रियाभिश्च न लब्धसंशः पानात्ययादिकं करोतीति प्रतिपादनार्थम् / मद्यमित्यादि / सानाहलालाश्वसनश्च वयः // 23 // आशुकर शीघ्रकारि / व्यवायि सर्व देहं व्याप्य पश्चात् पाक भाभिः क्रियाभिरित्यादि / आभिः क्रियाभिः अनन्तरोक्ता- याति / विकाशि सन्धिबन्धविमोचकम् / यद्यपि सूत्रस्थाने मिस्तीक्ष्णाजनादिभिः / सानाहलालाश्वसनश्च आनाहादियुक्तः, मद्यगुणा उक्तास्तथाऽप्यधिकख्यापनार्थमत्राप्युक्ताः॥ 3 // श्वसनः श्वास इत्यर्थः // 23 // 1 'सर्वदोषजमूस्विपि' इति पा०। २'इदानी पूर्व मधगुणा१ 'शान्तिपूर्वक' इति पा०। | नाह-'ति पा० / 3 'मद्यगुणप्रतिपादनं' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy