Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 807
________________ 710 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं तस्योत्पत्तौ विदाहोऽन्ने सदनालस्यतटक्लमाः॥ __ अत ऊर्ध्वं प्रहणीरोगचिकित्सितमाह-यथेत्यादि / दोषोबलक्षयोऽरुचिः कासः कर्णक्ष्वेडोऽन्त्रकूजनम् 173 च्छ्यो दोषोद्रेकः / तस्येति ग्रहणीरोगिणः / तत्र यथादोषो अतो ग्रहणीरोगस्य पूर्वरूपमाह-तस्योत्पत्तावित्यादि / च्छ्रयं विशुद्धस्येति वातोद्रेके निरूहेण, पित्तोदेके विरेकेण, तस्य ग्रहणीरोगस्य / विदाहोऽन्ने अन्नं भुक्तं विदह्यतीत्यर्थः / कफोद्रेके वमनेन / यथाक्रम मिति यथाखं शुद्धिप्रकरणोक्तक्रमेसदनम् अङ्गसादः, आलस्यम् अनुत्साहः, तृट् पिपासा, क्लमो णेत्यर्थः / पेयादिमित्यादिशब्दात् विलेपीयूषमृद्वोदनादिकम् / विनाऽपि व्यायाम श्रमः / कर्णक्ष्वेडः अनेकविधहुङ्कारादिशब्द- वितरेत् दद्यात् / सम्यक् यथोक्तम् / दीपनीयोपसंभृतमिति श्रवणम् / 'विदाहोऽन्ने' इत्यत्रान्ये "विदाहोऽन्तः' इति पठन्ति, | पञ्चकोलाद्यग्निदीपनद्रव्ययुक्तम् / 'यथादोषोच्छ्यं' इत्यत्रान्ये अन्तःकोष्ठेऽन्नं विदाहमापादयतीति व्याख्यानयन्ति च // 173 // 'यथादोषबलं' इति पठन्ति, तत्र दोषबलानतिकमेण विशुअथ जाते भवेजन्तुः शूनपादकरः कृशः॥ द्धस्येत्यर्थः / तत इत्यादि / तत इति पेयादिक्रमानन्तरम् / पर्वरुग्लौल्यतृछर्दिज्वरारोचकदाहवान् // 174 // पाचनसंग्राहिदीपनीयगणत्रयमिति गणशब्दः प्रत्येकं संबध्यते; उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् // तेन पाचनद्रव्यगणो हरिद्रादिः, संग्राहीगणः अम्बष्ठादिः, दीपनीप्रसेकमुखवैरस्थतमकारुचिपीडितः // 175 // | यगणः पिप्पल्यादिः, एतद्गणत्रयं दोषकालसात्म्याद्यपेक्षया सुरारिष्टादिभिस्तक्रान्तः प्रातः पिबेदित्यर्थः / तत्रं वेत्यादि पूर्वरूपानन्तरं रूपमाह-अथेत्यादि / पर्वरुक् सन्धि संग्राहिदीपनीयलघुवात् "एका शान्तिरनेकस्य" इति वचनात् / पीडा, लोल्यं सर्वरसेषु लोलुपत्वम् / उद्गिरेत् वमेत् / शुक्तं क्रिम्यादिनी क्रियाऽत्रापि करणीयेत्याह-क्रिमीत्यादि / अत्रेति चुक्रम् / गन्धशब्दो लोहादिभिः प्रत्येकं संबध्यते / प्रसेको ग्रहणीरोगे। अवचारयेत् प्रयोजयेत् / ननु, ग्रहणीरोगो वातादिलालानावः / तमकः श्वासविशेषः, अन्ये तु तमकं मोहमा भेदेन चतुर्विधः प्रोक्तः, तत्कथं चिकित्सितं तथा नोक्तं ? चक्षते / पीडितशब्दः प्रसेकादिभिः प्रत्येकं संबध्यते / अत्र उच्यते-यथादोषोच्छ्यमित्यत्राप्यनुवर्तनीयम्; तेन क्रिम्यापाठे 'निर्मासो वा कृशः' इत्यन्ये पठन्ति, तत्र निर्मासः अत्यन्त दिनी क्रिया यथादोषोच्छ्यमवचारयेदिति न दोषः / हिवाक्षीणमासः, कृशः अल्पमांसः / अत्रारोचकशब्दोपादानादेवा दिचूर्णादिकं ग्रहण्यामप्यतिदिशन्नाह-चूर्णमित्यादि / हिङ्ग्वादिरुचिः प्राप्ता, पुनररुच्यभिधानमस्मिन् रोगेऽरुचेरवश्यम्भाव चूर्ण महावातव्याध्युक्तं, घृतं वा प्लीहनाशन मिति षट्पलादिकं, सूचनार्थम् // 174 // 175 // अवचारयेदित्यत्रापि संबध्यते // 178-180 // - .. वाताच्छूलाधिकैः पायुहृत्पाोदरमस्तकैः॥ पित्तात् सदाहैर्गुरुभिः कफात्रिभ्यस्त्रिलक्षणैः 176 कल्केन मगधादेश्च चाङ्गेरीखरसेन च // 181 // अत ऊर्ध्व वातादिभेदेन ग्रहणीलक्षणान्याह-वातादि चतुर्गुणेन दनाच घृतं सिद्धं हितं भवेत् // त्यादि / पायुः गुदः, हृत् हृदयं, पार्श्व द्वे; पायवादिमस्तकान्तैः चाङ्गेरीघृतमाह-कल्केनेत्यादि / मगधादेः पिप्पल्यादेः / शूलाधिकळतागृहणीरोगो ज्ञातव्य इति; एवं सर्वत्र संबन्धनी-चाङ्गेरी अम्लपत्रिका, तस्याः खरसेन स्नेहचतुर्गुणेन, पिप्पल्यायम् / एभिरेव पाय्वादिभिः सदाहैः पित्तागृहणी, गुरुभिः दिकल्केन स्नेहचतुर्थांशेन, दना च चतुर्गुणेन, सिद्धं घृतं हितं पायवादिभिः कफात् , त्रिलक्षणैरिति शूलाधिकैः सदाहैगुरुभिः | भवेदित्यर्थः // 181 // पाय्वादिभिः; त्रिभ्यो दोषेभ्यः, 'ग्रहणी' इति शेषः // 176 // सर्वथा दीपनं सर्व ग्रहणीरोगिणां हितम् // दोपवणेनस्रेस्तद्वद्विमूत्रनयनाननैः॥ हृत्पाण्डदरगुल्मार्शलीहाशङ्की च मानवः॥१७७॥ इदानीं ग्रहणीरोगेऽशेषसंग्रहार्थमाह-सर्वथेत्यादि / सर्वथा किमेतरेव लक्षणैर्ग्रहणीरोगो ज्ञेयोऽथवाऽन्येरपीत्याह-दोष. सर्वप्रकारेण / दीपनम् अग्निदीपनम् :'यत् अग्निदीपनं तत्सर्व वर्णरित्यादि / दोषवणैरिति कृष्णारुणनीलपीतरक्तासितपाण्डभि ग्रहणीरोगिणां सर्वथा हितमिति संबन्धः ॥नखैः, तद्वदिति कृष्णादिवर्णैर्विडादिभिश्च 'ग्रहणीरोगो ज्ञेय' ज्वरादीनविरोधाच साधयेत् स्वैश्चिकित्सितैः 182 इति शेषः / हृत्पाण्डूदरादिरोगाशङ्की च मानवो भवति, 'प्रवधमाने ग्रहणीरोगे' इति वाक्यशेषः॥ 177 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काययथादोषोच्छ्यं तस्य विशुद्धस्य यथाक्रमम् // चिकित्सातन्त्रेऽतिसारप्रतिषेधो नाम पेयादि वितरेत् सम्यग्दीपनीयोपसंभृतम् // 178 // (द्वितीयोऽध्यायः, आदितः) ततः पाचनसंग्राहिदीपनीयगणत्रयम् // चत्वारिंशोऽध्यायः॥४०॥ पिबेत् प्रातः सुरारिष्टनेहमूत्रसुखाम्बुभिः॥१७९॥ अतोऽनन्तरं ग्रहणीरोगोपद्रवाणां ज्वरारोचकादीनां प्रतितक्रेण वाऽथ तकं वा केवलं हितमुच्यते // कारमाह-ज्वरादीनित्यादि / ज्वरादीनित्यादिशब्दादरोचकशूकृमिगुल्मोदरा नीःक्रियाश्चात्रावचारयेत्॥१८॥ लकरपादशोफादीनां ग्रहणम् / अविरोधाचेति 'मूलव्याधेः' इति हिङ्ग्वादिकं चात्र घृतं वा प्लीहनाशनम्॥ शेषः। यद्यपि निबन्धकारैरयमध्यायो व्यस्तपाठेन पठि

Loading...

Page Navigation
1 ... 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922