Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 815
________________ 718 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं कफस्य लिङ्गानि च यानि तानि नाङ्गैः' (च. चि. अ. 5) इति / गर्भिणीनां लिङ्गानि भवन्ति गुल्मे कफसंभवे तु // 12 // श्रमादीनि सदनान्तान्यत्र व्याधिखभावाद्भवन्ति / तं रक्तगुकफगुल्मलक्षणमाह-स्तमित्यमित्यादि / स्तमित्यं स्तिमि-ल्मम् / गर्भकालातिगमे प्रसूतिकालेऽतिक्रान्ते; प्रसूतिकालादनतता / अन्ने अरुचिः अन्नानभिलाषः / प्रसेको लालासावः। न्तरं पिण्डीभूते रक्तगुल्मे स्नेहादिनोपस्कृतदेहायाः सुखसाध्य. कफस्य लिङ्गानि गौरवशैत्यादीनि / कफगुल्ममपि केचित् "अन्ने | लम् / उक्तं च-"ज्वरे तुल्यतुदोषत्वं प्रमेहे तुल्यदूष्यता। न लिप्सा गुरुगात्रता च छर्दिः प्रसेको मधुरास्यता च" इत्या- | रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्" इति / केचिदेवं दिपाठेन पठन्ति, सोऽप्यभावान्न दर्शितः // 12 // व्याख्यानयन्ति-'मासे व्यतीते दशमे चिकित्स्यः' इति वक्तव्ये 'तं गर्भकालातिगमे चिकित्स्यम्' इति यत्कृतं तद्रक्तगुल्मे सम्यसर्वात्मकः सर्वविकारयुक्तः / गुपैचिते प्रसूतिकालादयंगपि चिकित्सा करणीयेति बोधयति सोऽसाध्य उक्ता, // 13-15 // सन्निपातगुल्मलक्षणमाह-सर्वात्मक इत्यादि / सर्वविकार- वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः॥ युक्तः प्रत्येकवातादिगुल्मोक्तलक्षणसहितः। 'सर्वात्मके सर्वरु उपाचरेद्यथाकालं निरूहै: सानुवासनैः॥१६॥ जोपपत्तिः' इति केचित् पठन्ति, व्याख्यानयन्ति च-सर्वलि ___ अतः परं चिकित्सामाह-वातगुल्मार्दितमित्यादि / स्निग्धझोपपत्तिरिति वक्तव्ये सर्वरुजोपपत्तिरिति यत्कृतं तन्महारुजलप्र मवस्थापेक्षया चतुर्भिरपि नहैः / यथाकालमिति 'पक्षाद्विरेको तिपादनार्थम् / केचिदत्र निचयगुल्मं पुरीषलसिकारक्तजन्यं वान्तस्य' इत्यादिनोक्तस्य कालस्यानतिक्रमेणेत्यर्थः; 'यथाकालं' दक्षिणपार्थाश्रितं पठन्ति / तस्य विशेष उच्यते,-"सिराजाल इत्यत्र 'यथायोग' इति पठिला यथावस्थमिति व्याख्या परिच्छन्नो दाहरागज्वरान्वितः। कूर्मवद्रक्तपर्यन्तस्त्रिदोषः स न नयन्ति // 16 // सिध्यति" इति / केचिच्च गुल्मावस्थाविशेषमुपस्तम्भनामान्तरं पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु॥ पठन्ति-"पयो ह्यम्लसमायुक्तं दधिभावं व्रजेद्यथा / यत्नही- विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत् // 17 // . . नस्य गुल्मोऽपि तथोपस्तम्भतां व्रजेत् // अम्भोवहे स्वम्भयित्वा | पित्तगुल्मार्दितमित्यादि / मधुरोगैः आरग्वधादिभिः क्षीरस्रोतसी कोष्ठसंश्रितः / उदरे प्रति सन्तिष्ठेदुपस्तम्भ तुत शर्करादिभिश्च; अन्ये तु 'भित्त्वा द्विधेक्षुम्' इत्याद्युक्तमधुरैर्योगै. विदुः" इति // रिति व्याख्यानयन्ति / निकहैः समुपाचरेन्मधुरैरेव // 17 // क्षतर्ज प्रवक्ष्ये॥ | श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु॥ . नवप्रसूताऽहितभोजना या तीक्ष्णैर्विरिक्तं तद्रूपैर्निरूहैः समुपाचरेत् // 18 // या चामगर्भ विसृजेहतौ वा // 13 // लेष्मगुल्मार्दितमित्यादि / तीक्ष्णैः बन्तीद्रवन्तीप्रभृतीभिः / वायुर्हि तस्याः परिगृह्य रक्तं तपैनिकहैतीक्ष्णैः 'आरग्वधादिमिः काथः' इत्यादिभिरि. करोति गुल्मं सरुजं सदाहम् // त्यर्थः / सर्वगुल्मेषु स्नेहखेदो प्रयोज्यौ, वातारब्धवात् // 18 // पैत्तस्य लिनेन समानलिङ्गं सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः॥ विशेषणं चाप्यपरं निबोध // 14 // ___ सन्निपातोत्थिते गुल्मे इत्यादि / ननु, पूर्व सान्निपातिको न स्पन्दते नोदरमेति वृद्धि गुल्मोऽसाध्य उक्तः, तत् कथं त्रिदोषनो विधिर्हित इत्युच्यते ? भवन्ति लिङ्गानि च गर्भिणीनाम् // सत्यं, यथा विषमसन्निपातजो गुल्मोऽसाध्यस्तथा समसनितं गर्भकालातिगमे चिकित्स्य पातजोऽभिनवो बलवति पुरुषे कृच्छ्रसाध्यः, अतोऽत्र चिकिमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः॥१५॥ सितमुक्तम् / तथा चोक्तं-“सन्निपातोत्थितो गुल्मश्विरोत्थो ऽसमदोषजः। वर्जनीयोऽन्यथा कृच्छ्रसाम्यो बलवतो मतः"मार्तवरक्तजगुल्मं हेत्वादिभिराह-क्षतजमित्यादि / क्षतज इति // - . शब्देनार्तवरकमुच्यते, कारणे कार्योपचारात् / आमगर्भ | पित्तवद्रक्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः॥१९ षण्मासं यावत् / ऋतावित्यत्रापि अहितभोजनेति संबध्यते / / विशेषमपरं चास्याः शृणु रक्तविमेदनम् // पैत्तस्य पित्तजगुल्मस्य / विशेषणं विशेषम् / निबोध जानीहि / पेलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत् // 20 // न स्पन्दते न चलति, 'अझैः' इति शेषः / अन्ये तु परतो निषे दद्यादुत्तरबस्ति च पिप्पल्यादिघृतेन तु॥ धस्योभयत्र संबन्धात् स्पन्दते इत्येव वर्णयन्ति; तेन पिण्डितः उष्णैर्वा मेदयेद्भिन्ने विधिरासृग्दरो हितः॥२१॥ स्पन्दत एवेत्यर्थः; तथा चोक्तम्-'यः स्पन्दते पिण्डित एव पित्तवद्रकगुल्मिन्या इत्यादि / पित्तवत् पित्तगुल्मवत् / १'तन्महारुजासूचनार्थम्' इति पा०। 2 'गुरुमावस्थाविशेष- / 1 हेतवः' इति पा०। 2 'सम्यक् हाते! इति पा० / प्राप्त्या नामान्तरं' इति पा० / 3 'प्रसवेदथतौं' इति पा०।। 3 'वातसद्भावात्' इति पा०। 4 'यमात्' इति पा० / 4 'क्षतनशब्देनात्र रक्तमुच्यते' इति पा०॥ 5 पलाशमसतोयेन' इति पा० /

Loading...

Page Navigation
1 ... 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922