Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 814
________________ अध्यायः 42] श्रुसुतसंहिता। 717 परः॥ एतच प्रायोवचनं, द्वन्द्वजगुल्माना सद्भावात् / तथा चोक्तम्- गच्छति याति; अप्खिव बुद्बुद उद्गच्छति उद्गतिं याति, तथा "व्यामिश्रलिझानपरांस्तु गुल्मास्त्रीनादिशेद्रेषजकल्पनार्थम्-" | गुल्मरूपोऽपि दोषः खावयवे उद्गच्छति उद्गतिं याति; अन्तः इति, तथा व्रणप्रश्नोतप्रसरतया पश्चदशप्रकारगुल्मसंभवात् / अभ्यन्तरे, सरति भ्राम्यति / एवम्भूतः प्रायेण वातिको भवति, यथोकैः कोपनैरित्यादिहेतुः, दोषाः कुपिता इत्यादिः संप्राप्तिः, | स च न पच्यते; इतरे च गुल्मा यदा रक्तादिदूष्यमधिष्ठाय अवस पञ्चविध इत्येषा संख्या // 3 // तिष्ठन्ते तदा कदाचित् पच्यन्ते / तथा चोक्तम्-“रक्तपित्ताहद्वस्त्योरन्तरे ग्रन्थिः संचारी यदि वाऽचलः॥ तिवृद्धत्वात् क्रियामनुपलभ्य वा / यदि गुल्मो विदधेत शस्त्रं चयापचयवान् वृत्तःस गुल्म इति कीर्तितः॥४॥ तत्र भिषग्जितम्" इति / अथैवमन्तर्विद्धेगुल्मस्य च शीघ्रगुल्मस्य रूपमाह-हृदस्त्योरन्तरे ग्रन्थिरित्यादि / हृदस्त्योः | मन्दपाकित्वेन भेदः ॥६॥हृदये च बस्तो च, वा तयोरेवान्तरे; तेन सर्वमुदरमाक्षिप्तम् / स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छितैः॥७॥ संचारी चलनशीलः, वाताधिक्यात् / अचल एकस्थानशायी, वायोरल्पत्वात् / चयापचयवान् कदाचिदुपचितः कदाचिदप- इदानीं 'स पञ्चविध उच्यते' इत्यस्यैव विवरणमाह-स चित इति, विचित्रक्रियखाद्वायोः / वृत्तो वर्तुल: / केचित् 'हृन्ना- व्यस्तैर्जायते दोषैरित्यादि / स गुल्मः, व्यस्तैः एकैकैः; उच्छ्रितैः भ्योरन्तरे' इति पठन्ति ते च नाभिग्रहणेनैव सामीप्यादस्ति | प्रकुपितैः, रतन आतवरक्तन; चकारात् धातुरक्तेनापि गुल्मो गृह्णन्ति / 'चयापचयवान्' इत्यत्र 'स्थिरोपचयवान्' इति केचित् जायते, स च पुंसां स्त्रीणां च भवति तस्य च पृथगुपादानं न पठन्ति, स्थिर उपचयो वृद्धिर्यस्य स इति च व्याख्यानयन्ति 4 | कृतं, पैत्तिकगुल्मसमानलक्षणतया तत्रैवावरोधात् // ७॥पञ्च गुल्माश्रया नृणां पार्वे हमाभिबस्तयः॥ सदर्न मदन्ता वढेराटोपोऽत्रविकूजनम् // 8 // - इदानीं तत्राप्युदरे पश्चगुल्माश्रयानाह-पश्च गुल्माश्रया विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा // इत्यादि / सुबोधमेतत् / कार्तिककुण्डस्वेनं पाठं ‘स व्यस्तै- द्वेषोऽन्ने वायुरूवं च पूर्वरूपेषु गुल्मिनाम् // 9 // र्जायते दोषैः' इत्यादिवाक्यादनन्तरं पठति // गुल्मपूर्वरूपाण्याह-सदनमित्यादि / आटोप उदरापूरः। गुपितानिलमूलत्वाहढमूलोदयादपि // 5 // | सङ्गो निरोधः / सोहित्यासहता तृप्त्यक्षमत्वम् / वायुः ऊर्ध्व गुल्मवद्वा विशालत्वाहुल्म इत्यभिधीयते // सन्ततोद्वार इत्यर्थः // 8 // 9 // अथ गुल्मनिरुक्तिमाह-गुपितानिलमूलवादित्यादि / गुपि. हृत्कुक्षिशूलं मुखकण्ठशोषो तांनिलमूलखात् आकुलीकृतवायुमूलखात्, एतेन सर्वगुल्मानां वायोर्निरोधो विषमाग्निता च // वायुः कारणम् / गूढमूलोदयादिति गूढमूलाः कन्दादयः, तेषा ते ते विकाराः पवनात्मकाश्च मिवोदयादुत्पत्तेः; अन्ये तु गूढमूलो गुप्तकारण उदयो यस्य स भवन्ति गुल्मेऽनिलसंभवे तु॥१०॥ तथा तस्मात् , मूलस्य वायोगूढखमावृतत्वमुच्यते तत्प्रकोपद्वै- वातगुल्मलक्षणमाह-हृत्कुक्षिशूलमित्यादि / विषमामिता विध्यात्; तथा च-“वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन चेति चकारान्मुखवैरस्यं प्रायम् / ते ते विकाराः स्वम्भकम्पाच"-इति / गुल्मवत् मनुष्यादिसंहतिवत् / विशालखात् | दयः / केचिद्वातगुल्मलक्षणं 'वामानशूले भवतोऽतिमात्र . विस्तीर्णखात्। एतेनैतदुक्तं भवति-यथा संहतिविशेषेणावस्थिता इत्यादिना पाठेन पठन्ति; से चाभावान लिखितः॥१०॥ मनुष्यवृक्षादयो गुल्मव्यपदेशं भजन्ते-मनुष्यगुल्मो वृक्षगुल्म खेदज्वराहारविदाहदाहा. इति, एवमत्रापि दृष्टान्तत्रयं गुल्मस्य दोषत्रयोद्भवलप्रदर्शना स्तृष्णाऽङ्गरागः कटुवक्रता च॥ र्थम् / 'गुपितानिलमूलत्वात्' इत्यत्र 'कुपितानिलमूलखात्' इति पित्तस्य लिङ्गान्यखिलानि यानि . केचित् पठन्ति / तत्रापि स एवार्थः / 'गूढमूलोदयात्' इत्य- पित्तात्मके तानि भवन्ति गुल्मे // 11 // त्रापरे 'गूढगूल्मोदयात्' इति पठन्ति, व्याख्यानयन्ति च पित्तगुल्मलक्षणमाह-खेदेत्यादि / आहारविदाहः भुक्तमागूढस्य लतादिवृतस्य गुल्मस्येव वर्तुलविटपस्येव उदयादुत्पत्तेगुल्म त्रस्याहारस्याम्लिकादिसद्भावः। पित्तस्य लिङ्गानि भ्रममदमूर्छाइत्यर्थः // 5 // दीनि / पित्तगुल्मलक्षणमपि केचिदन्यपाठेन पठन्ति / यथास यस्मादात्मनि चयं गच्छत्यप्खिव बुद्रुदः // 6 // | 'अम्लीभवत्यन्नमथो ज्वरश्च दाहः पिपासा कटुवक्रता च / अन्तः सरति यस्साच न पाकमुपयात्यतः॥ पित्तस्य लिङ्गानि च कीर्तितानि भवन्ति पित्तप्रभवे तु गुल्मे' इदानीं यथा न पच्यते गुल्मस्तथाऽऽह-स यस्मादित्यादि / | इति // 11 // स गुल्मो यस्मात् कारणादात्मनि खावयवे चयं निचयं स्तैमित्यमन्नेऽरुचिरङ्गसाद१-२-३-'कुपितानिलमूलत्वात्' इति पा०। 4 'वनस्पत्या __ श्छर्दिः प्रसेको मधुरास्यता च // दिसंहतिवत्' इति पा०। ५'लतादिच्छन्नस्य' इति पा०। / 1 सोऽप्यभावान्न लिखितः' इति पा०।

Loading...

Page Navigation
1 ... 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922