Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 817
________________ 720 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं मिति समुच्चिनोति / एवमुत्पलादावपि प्राह्यम् / रक्तपित्तोत्थितं पानीयं क्षारमाह-तिलेत्यादि / इक्षुरकः कोकिलाक्षकः / 'गुल्म' इति शेषः // 36 // नागरकस्थाने केचित्र्यूषणं पठन्ति / कृमिघाति विडङ्गम् / आरग्वधादौ विपचेद्दीपनीययतं घतम // 37 // तिलादीनां मूलकान्तानां भस्म गवादिमूत्रगणेन चतुर्गुणेन क्षारक्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणेऽपरम् // कल्पेन परिस्राव्य कुष्ठादिभिरजमोदान्तः पालिकैः सामुद्रात् समुनन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम् // 38 // द्रलवणाद्दशभिः पलैश्चूर्णितैर्युतं लौहपात्रे मृदुना चाग्निना लेयं कफगुल्मे घृतान्याह-आरग्वधादी विपचेदित्यादि / आर पक्ला उद्धरेदिति संबन्धः / अन्ये तु व्याख्यानयन्ति-तिला दिभस्मपलशतं गवादिमूत्रेण चतुर्गुणेन निष्क्वाथ्य पादभागिकग्वधादाविति क्वाथीकृते / दीपनीययुतमिति पिप्पल्यादिकल्कयु मवशेष्य, तच्चतुर्थाशं कुष्ठादिचूर्णमावाप्य तावत् पचेद्यावल्लेयं तम् / एकं घृतम् / क्षारवर्गे इति मुष्ककादारभ्य यावच्चतस्रः | भवति / दध्नेत्याद्यनेकावलोडनद्रव्योपदेशो दोषकालान्यपेक्षया। कोशातकीरिति क्षारवर्गे, मुष्ककादिगणे इत्यन्ये व्याख्यानय. वातविकारान् तूनीप्रभृतीन् // 40-44 // न्ति / अत्रापि दीपनीययुतमिति संबध्यते, तेन क्षारवर्गद्रवे पिप्पल्यादिकल्कयुतं घृतं पचेदित्यर्थः, द्वितीयं घृतमित्यर्थः / स्वर्जिकाकुष्ठसहितः सारः केतकिजोऽपि वा। पचेन्मूत्रगणेऽपरमिति मूत्रगणे गोमुत्रादिकेऽष्टसंख्याकेऽपरं | तैलेन शमयेत् पीतो गुल्मं पवनसंभवम् // 45 // ठतीयं घृतम् / अत्रापि दीपनीययतमिति संबध्यते / 'मूत्रग- श्लोकेन योगद्वयमाह-वर्जिकेत्यादि / क्षारो यवक्षारः / दत्यनान्ये 'दीपनीयगणेऽपरम' इति पठन्ति. तच्च | तत्र खर्जिकाकुष्ठसहितो यवक्षारस्तैलेनेत्येको योगः; केतकिटीकाकारा अनार्ष वर्णयन्ति / केचिदिदं कफगुल्मचिकित्सितं | जोऽपि वेत्यत्रापि क्षार इति संबध्यते, तेन केतकिजोऽपि वा वातगुल्मचिकित्सानन्तरं पठित्वा वातावरकं कफशान्तये कफ-| क्षारस्तैलेनेति द्वितीयो योगः / गौडास्तु केतकिक्षारः स्वर्जिकाहन्तण्यपि घृतानि वातगुल्मे शस्तानीति व्याख्यानयन्ति | कुष्ठसहितस्तैलेनेत्येकमेव योगं मन्यन्ते // 45 // // 37 // 38 // पीतं सुखाम्बुना वाऽपि स्वर्जिकाकुष्ठसैन्धवम् // यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम् // क्षारावलेहमभिधाय चूर्णमाह-पीतमित्यादि / सुखाम्बुन एवं घृतान्यभिधायाधुना सान्निपातिके दोषोद्रेकेण घृतचूर्णा- | इषदुष्णोदकेन / गुल्म हन्तीत्यत्रापि संबध्यते ॥दिभिश्चिकित्सितमाह-यथेत्यादि / यथादोषोच्छ्रयं यो यो दोष वृश्चीव(र)मुरुबूकं च वर्षाभूङ्घहतीद्वयम् // 46 // उच्छ्रित उत्कटतचिकित्सया चिकित्सेदित्यर्थः। 'यथादोषोच्छ्रयं' चित्रकं च जलद्रोणे पक्त्वा पादावशेषितम् // इत्यत्रान्ये 'यथादोषबलं' इति पठन्ति; तत्राप्येकोऽर्थः // - मागधीचित्रकक्षौद्रलिप्ते कुम्भे निधापयेत् // 47 // चर्ण हिङग्वादिकं वाऽपि घतं वा प्रीहनाशनम३९ | मधुनःप्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम् // पिबेहुल्मापहं काले सर्पिस्तैल्वकमेव वा // बुसोषितं दशाहं तु जीर्णभक्तः पिवेन्नरः॥४८॥ तच्च यथादोषोच्छ्रयं चिकित्सितं वाते जिते सति कार्यमिति अरिष्टोऽयं जयेगुल्ममविपाकमरोचकम् // पातहरविधिमाह-चूर्णमित्यादि / चूर्ण हिग्वादिकमिति ___ वृश्चीवाद्यरिष्टमाह-वृश्चीवेत्यादि वृश्चीवः शुक्लपुनर्नवा / हिडत्रिकटुकेत्यादिना वातव्याध्युक्तम् / घृतं वा प्लीहनाशनमिति | उरुबूकः शुक्लैरण्डः / वर्षाभूः रक्तपुन नेवा / बृहतीद्वयमिति एका षट्पलकमित्यर्थः / यद्यपि षट्पलं घृतं तन्त्रान्तरे कफगुल्महर अणुफला, द्वितीया कण्ट किनी स्थूलफला / वृश्चीवादीनां चित्रकात्वेन दर्शितं, तथाऽप्यत्र विलक्षणैकद्रव्यखाद्वातगुल्महरखम् / न्तानामाढकम् ; अन्ये पलशतं मन्यन्ते, द्रोणेऽम्भसि पलशतकाले उत्पन्नमात्र एव षट्पलकं घृतं हितं, काले अवस्थायामि मित्यादिपरिभाषितत्वात् / पादावशेषितं चतुर्थांशावशिष्टं क्वार्थ, त्यन्ये / सर्पिस्तैल्वकमिति तिल्वकः पट्टिकारोध्रः, तेन संस्कृतं | मगधादिप्रमाणं यावन्मात्रेण कुम्भस्य सम्यग्लेपनं भवति. तैल्वक, वातव्याध्युक्तं वा // 39 // पथ्याचूर्णार्धसंयुक्तं हरीतकीचूर्णाष्टपलसंयुतम् / बुसोषितं बुसतिलेचरकपालाशसार्षपं यावनालजम् // 40 // मध्ये स्थितम् / जीर्णभक्तः परिणताहारः लघुकोष्ठ इति यावत् / पिबेत् प्रातरेव // 46-48 ॥भस्म मूलकजं चापि गोजाविखरहस्तिनाम्॥ मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः॥४१॥ पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम् // 49 // कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः॥ लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः॥ साजमोदैश्च दशभिः सामुद्राच्च पलैर्युतम् // 42 // पथ्याभिर्वा युतं चूर्ण गवां मूत्रयुतं पचेत् // 50 // अयःपात्रेऽग्निनाऽल्पेन पक्त्वा लेह्य(ह)मथोद्धरेत् // | गुटिकास्तद्धनीभूतं कृत्वा खादेदभुक्तवान् // तस्य मात्रां पिबेदना सुरया सर्पिषाऽपि वा॥४३॥ गुल्मष्ठीहाग्निसादांस्ता नाशयेयुरशेषतः॥५१॥ धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा // 1 'आलोड्य' इति पा० / 2 'पृथ्वीकामुरुबूकं च' इति पा०। गुल्मान् वातविकारांश्च क्षारोऽयं हन्त्यसंशयम 44, यहन्त्यसशयम् 44 3 'तुषोषिकं इति पा०। 4 'चणकफला' इति पा० / 1 क्षारवर्गद्वये' इति पा० / | 5 पथ्याभिः सहितं चूर्ण' इति पा० /

Loading...

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922