Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 826
________________ अध्यायः 11] सुश्रुतसंहिता। भारहरणादो क्रोधादौ च तत्पाठात् / अम्ललवणयोः पित्तकफ- तस्यैव पाण्डुरोगस्य पर्यायानाह-स इत्यादि / स रोगः करखम् / मृत्तिका सर्वदोषप्रकोपणी, नानाविधलात्; तथा कामलाविकामिः संज्ञाभिर्विभाष्यते विविधं भाष्यते / अस्येति चोकम्,-"कषाया मारुतं, पित्तमूषरा, मधुरा कफम् / कोप- कामलादिपर्यायनिर्दिष्टस्य रोगस्य / अनुपूर्वशः पूर्व पूर्वमनुपूयेन्मुद्रसादींव रोक्ष्यादुकं विलक्षयेत्" इति / दिवाखप्नः त्रिदो- वेणेत्यर्थः / तं पाण्डुरोगम् // 6 // पप्रकोपकः / तीक्ष्णं पित्तकोपि / एवं यथाखं यथासंभवं हेतु- कृष्णेक्षणं कृष्णसिरावनद्धं रुकः / विदूष्य रतमित्यादिका संप्राप्तिः। अतीव तीक्ष्णमित्यत्र तवर्णविषमूत्रनखाननं च॥ आदिशन्दो लुप्तो द्रष्टव्यः; तेन पिष्टपयोमाषतिलादीनां ग्रहणम् / वातेन पाण्डु मनुजं व्यवस्थेकेषित् 'मृन्मद्यमत्स्यामिषतीक्ष्णपिष्टपयोदिवाखप्रतिलेखुमाषान् / युक्तं तथाऽन्यैस्तदुपद्रवैश्च // 7 // निषेवमाणस्य-इति पठन्ति, शेषं समम् / तेऽपि लुप्तादिश- वातिकपाण्डुरोगलक्षणमाह-कृष्णेक्षणमित्यादि / कृष्णेक्षणं ब्दात् व्यवायादीनि गृहन्ति / अपरे 'अतीव तीक्ष्णम्' इत्यत्र कृष्णाक्षिकम् / तद्वर्णविण्मूत्रनखाननं कृष्णवर्णविण्मूत्रनखमि'अतीवरूमम्' इति पठन्ति // 3 // त्यर्थः / तदुपद्रवैः वातोपद्रवः // 7 // पीतेक्षणं पीतसिरावनद्धं पाण्डामयोऽष्टार्धविधः प्रदिष्टः / तद्वर्णविण्मूत्रनखाननं च // पृथक्समस्तैर्युगपञ्च दोषैः॥ पित्तेन पाण्डं मनुजं व्यवस्थेसंख्यामाह-पाण्डित्यादि / अष्टाविधः चतुर्विधः कथं द्युक्तं तथाऽन्यैस्तदुपद्रवैश्च // 8 // चतुर्विध इत्याह-पृथगित्यादि / पृथग्दोषः त्रयः, समस्तैः पैत्तिकपाण्डुरोगलक्षणमाह-पीतेत्यादि / तद्वर्ण पीतव. एकः। युगपदिति पदं दोषत्रयस्यैककालप्रकोपसूचनार्थम् / यद्यपि णम् / तदुपद्रवैः पित्तोपद्रवैरित्यर्थः // 8 // तत्रान्तरे मृजः पाण्डुरोगः पञ्चमः कथितः, तथाऽप्यत्र मृजत्रिदोषज एवान्तर्भूतः, वक्ष्यमाणाश्च कामलादयः पाण्डु शुक्लेक्षणं शुक्लसिरावनद्धं रोगस्यैव पर्यायाः; अतोऽत्र चखार एव / केचित् पाण्ड्वाम तद्वर्णविण्मूत्रनखाननं च // यस्त्वष्टविध इति पठन्ति / तन्मते पृथग्दोषैः त्रयः, समस्तैः कफेन पाण्डे मनुजं व्यवस्थे. .. युक्तं तथाऽन्यैस्तदुपद्रवैश्च // 9 // एकः, मृद्रक्षणात् एकः, द्वे कामले च, एको हलीमकः, एवं श्लैष्मिकपाण्डुरोगलक्षणमाह-शुक्लेत्यादि / तद्वर्ण शुलवर्ण, पाण्डुरोगोऽष्टविधः / तथा च तत्रान्तरम्-"वातेन पित्तेन तदुपद्रवैः कफोपद्रवैः // 9 // कफेन चापि त्रिदोषमृद्भक्षणसंभवः स्यात् / द्वे कामले चैकह सर्वात्मके सर्वमिदं व्यवस्येद् लीमकश्च स चाष्टधैवं विह पाण्डरोगः" इति // ___ सानिपातिकपाण्डुरोगलक्षणमाह-सर्वात्मके सर्वमिदमिसर्वेषु चैतेष्विह पाण्डुभावो त्यादि / सर्वात्मके सानिपातिके पाण्डुरोगे, सर्व समस्तम्, इदै यतोऽधिकोऽतः खलु पाण्युरोगः॥४॥ वातादिजपाण्डुरोगलक्षणं, व्यवस्येत् जानीयात् // - यद्यपि बाताविमेदेन कृष्णादिवर्णलममिधास्यति, तथा:- . वक्ष्यामि लिनान्यथ कामलायाः॥ प्यस्य विकारस्य पाण्डवर्णाधिक्यात् पाण्डुरोगव्यपदेश इति | यो ह्यामयान्ते सहसाऽन्नमम्ल. दर्शयबाह-सर्वेषु चैतेविह पाण्डभाव इत्यादि // 4 // मद्यादपथ्यानिच तस्य पितम्॥१०॥ स्वस्फोटनं ठीवनगात्रसादी करोति पाण्डं वदनं विशेषात् मृगक्षणं प्रेक्षणकूटशोथः॥ पूर्वरितौ तन्द्रिवलक्षयौ च // विण्मूत्रपीतत्वमथाविपाको इदानीं पाण्डुरोगपर्यायभूताया अपि कामलाया लक्षणमाहभविष्यतस्तस्य पुरग्सराणि // 5 // वक्ष्यामीत्यादि / ननु, यदि पाण्डुरोगस्य पर्यायः कामला, तत् कथं तस्य लक्षणान्युक्तानि ? सत्यं, यथा पाण्डुरोगाणी इदानीं पाण्डुरोगपूर्वरूपाण्याह-खगिस्यादि / वस्फोटः वातादिजानां प्रतिखं भेदो विद्यते तथाऽस्यापीति न दोषः। लो स्फुटनम् / ठीवनं थूत्करणम् / यद्यप्यत्र मृद्भक्षणं कथितं, एतेन कामलादीनां संज्ञानां विशिष्टावस्थाविषयवाद्विशिष्टलं, तथाऽपि मृक्षणे इच्छा गम्यते / प्रेक्षणम् अक्षि / अविपाक माहारस्य / पुरःसराणि अग्रेसराणि // 5 // कुत्सितोऽपानोऽपानकः, सोऽस्यास्तीति अपानकी, कामलकाख्यो:स कामलापानकिपाण्डुरोगः पानकिपाण्डुरोगः कामलापानकिपाण्डुरोगः / कुम्भकामककाख्योs. पानकिपाण्डुरोगरत्वत्र कुम्भाइय उच्यते, भीमो भीमसेन इतिवत् / कुम्भासयो लाघर(व)कोऽलसाख्यः॥ रोगस्यास्य कुम्भकामलेति संशा तत्रान्तरे उपदिश्यते। स एव पुनविभाष्यते लक्षणमस्य कृत्स्नं . ज्वरादिमिलापवं करोति, सत्यपि सामध्ये कर्मस्व नुत्साहं च निबोध वक्ष्याम्यनुपूर्वशस्तैत् // 6 // जनयतीत्यलसाख्योऽपानकिपाण्डुरोगस्तु काधवक उच्यते' इति १'तम्' इति पात्र कामलेति कामशब्दोऽयं साधारणशब्द- हाराणचन्द्रः। विशेषावस्पे भक्ताचमिकाषे प्रवर्तते, तं लातीति कामला / दुष्टत्वेन / १'तन्द्राविकरवं प्रथमोदितांश्च' इति पा० / सु० से. 92

Loading...

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922