Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 831
________________ 734 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं aranwwwwwwwwwwwwwwwwwwwww पञ्चचत्वारिंशत्तमोऽध्यायः। द्रवमसाध्यलक्षणहीनं द्विदोषानुगं च भवति तदा अधोगं याप्यं अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः॥१॥ यदा च त्रिदोषानुगमसाध्यलक्षणयुक्तं तदा वयं, यदा चैकयथोवाच भगवान् धन्वन्तरिः॥२॥ दोषानुगं निरुपद्रवं वयंलक्षणासंयुक्तं तदा साध्यम् / असाध्यं युगपद्तमिति यदा त्रिदोषानुगं बहुपद्रवमसाध्यलक्षणयुक्तं भवति पाण्डुरोगप्रतिषेधानन्तरं दूष्यसाम्याद्रक्तपित्तप्रतिषेधारम्भो तदा असाध्य, यदा चान्यथा तदा याप्यमित्यर्थः / युगपद्गतम् युक्त इत्यत आह-अथात इत्यादि // 1 // 2 // उभयमार्गप्रवृत्तमित्यर्थः ॥क्रोधशोकभयायासविरुद्धानातपानलान् // सदनं शीतकामित्वं कण्ठधूमायनं वमिः॥७॥ कट्टम्ललवणक्षारतीक्ष्णोष्णातिविदाहिनः॥३॥ लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति // नित्यमभ्यसतो दुष्टो रसः पित्तं प्रकोपयेत् // विदग्धं स्वगुणैः पित्तं विदहत्याशु शोणितम् // 4 // ___ अथ पूर्वरूपमाह-सदनमित्यादि / सदनम् अङ्गम्लानिः / ततः प्रवर्तते रक्तमूर्व चाधो द्विधाऽपि वा // कण्ठधूमायनं कण्ठे धूमोदमनमिव वेदनेत्यर्थः / अस्मिन् रक्तनिदानानन्तरीयकत्वात् प्रतिषेधस्यादौ रक्तपित्तनिदानभूते | पित्ते ॥७॥हेतुसंप्राप्ती आह-क्रोधशोकभयायासेत्यादि / क्रोधादीनि बाह्यासुग्लक्षणैस्तस्य सङ्ख्यादोषोच्छितीर्विदुः॥८॥ नित्यमभ्यस्यतो निषेवमाणस्य पुरुषस्य दुष्टिं गतो रसः पित्तं | रक्तपित्तस्य संख्या दोषोच्छ्रयं चातिदेशेनाह-बायास. प्रकोपयेत्, ततश्च विदग्धं दुष्टं पित्तं वगुणैः तीक्ष्णोष्णादिभिः ग्लक्षणेस्तस्येत्यादि / बाह्यामुग्लक्षणैरिति शोणितवर्णनीयोक्तैः शोणितं विदहति प्रदूषयति, तत ऊर्ध्वमधो वा रक्तं प्रवर्तत इति / 'फेनिलमरुणम्' इत्यादिभिः, तस्य रक्तपित्तस्य, संख्या सप्तविधा / पिण्डाः तीक्षणमणकाललवणक्षारयतिरिक्तं ज्योतिष्मात्य- ननु, पित्तेन विदग्धेन विदग्धं रक्तं रक्तपित्तमुच्यते, तत् कथं पामार्गफलादिकम् / आयासः श्रमः / विरुद्धानं हिताहितीयो- पित्तादपि पृथगुद्दिश्यते ? उच्यते, तद्रक्तान्तरेण संसर्गात् / / कम् / क्रोधशोकेत्यादिः हेतुः, नित्यमभ्यस्यत इत्यादिः संप्राप्तिः। दोषोच्छितिः दोषाधिक्यम् // 8 // 'कदम्ललवण-' इत्यत्र केचित् 'तीक्ष्णमुष्णाम्ललवणं दिवास्वप्नं दौर्बल्यश्वासकासज्वरघमथुमदाविदाहि यत्' इति पठन्ति // 3 // 4 // स्तन्द्रितादाहमूर्छा आमाशयाद्रजेलमधः पक्वाशयाइजेत् // 5 // भुक्ते चान्ने विदाहस्त्वधृतिरपि सदा विदग्धयो योश्चापि द्विधाभांग प्रवर्तते // हृद्यतुल्या व पीडा॥ केचित् सयकृतः प्लीह्नःप्रवदन्त्यसृजो गतिम् // 6 // तृष्णा कण्ठस्य भेदः शिरसि च दवेनं तद्रक्तं यथोर्ध्वमधो वा द्विधाऽपि वा प्रवर्तते तथा पूतिनिष्ठीवनं च दर्शयन्नाह-आमाशयादित्यादि / यद्यपि रक्तस्य यकृत्प्लीह द्वेषो भक्तेऽविपाको विरतिरपि रते स्थानवादामाशयपक्वाशयाभ्यां प्रवर्तनं न संभवति, तथाऽपि रक्तपित्तोपसर्गाः॥९॥ प्रकुपितरक्तस्य तत्रापि गमनात् प्रवर्तनं ताभ्यां संभवत्येव / इदानीं रक्तपित्तोपद्रवानाह-दौर्बल्यश्वासकासेत्यादि / विदग्धयोश्चाप्युभयोरिति दुष्टयोरामपक्वाशययोरित्यर्थः / तयोश्च वमथुः छर्दिः / मदः पूगफलेनेव मत्तता / अधृतिः असदुष्टिः दुष्टरुधिरसंयोगात् / एकीयमतमाह-केचिदित्यादि / न्तोषः / अतुल्या असाधारणा / कण्ठस्य मेदः कण्ठक्षणनम् / सयकृतः कालखण्डसहितात् / एतदप्यनुमतम् , अप्रतिषेधात् / शिरसि च दवनं सन्तापः / विरतिरपि रतेः सुखस्यापि विनाशो अस्मिन् पाठे अङ्गीकृतेऽपि पूर्ववाक्येन सह न विरोधः, यतो भवतीत्यर्थः / उपसर्गा उपद्रवाः / 'भुक्ते चान्ने विदाह' इत्यत्र यकृत्प्लीहाभ्यामेव रक्तं प्रवर्तते परमामपक्वाशयमधिष्ठाय | 'भुक्के घोरो विदाह' इत्यन्ये पठन्ति / तत्र सप्तमी षष्ठ्यर्थे, तेन भुक्तस्य आहारस्य घोरो महान् विदाह इत्यर्थः / 'कण्ठस्य ऊर्ध्व साध्यमधोयाप्यमसाध्यं युगपद्गतम् // भेद' इत्यत्र 'कोष्ठस्य भेद' इत्यपरे पठन्ति; कोष्ठशब्देन त्रिप्रकारस्य रक्तपित्तस्य साध्ययाप्यासाध्यखमाह-ऊर्ध्वकोष्ठस्थो मलस्तस्य भेद इति च व्याख्यानयन्ति / तदेतत् मित्यादि / ऊर्ध्व साध्यमिति यदा दौर्बल्यायुपद्रवहीनं मांस- | पाठद्वयमूध्वोधःप्रवृत्तिरूपं यथासंभवं बोद्धव्यं, एकत्र द्वयोप्रक्षालनाभमित्याद्यसाध्यलक्षणरहितमेकदोषानुगं भवति तदा रप्यनौपयिकखात् / रिसि च दवनमित्यत्र 'प्रविततसिरता' साध्यं, यदा तु सदेव शान्ति गला पुनर्भवति मार्गान्तरं वा इति केचित् पठन्ति, सिराततगात्रवेति व्याख्यानयन्ति / याति अल्पोपद्रवम् अल्पासाध्यलक्षणयुक्तं द्विदोषानुगं च भवति 'विरतिरपि रतेः' इत्यत्र अपरे 'विनतिरपि भवेत्' इति तदा याप्यं, यदा च बहूपद्रवयुक्तं बहसाध्यलक्षणयुक्तं त्रिदोषा- | पठान्त; विनतिः शरीरस्य विनमनम् / अपरे 'विकृतिरपि नुगतं च भवति तदा असाध्यम् / अधो याप्यमिति अल्पोप- भवेत्' इति पठन्ति, तत्रापि कायस्याकुचनात्मिका विकृति रित्यर्थः // 9 // 1 विदग्धयोश्वाप्युभयोः' इति पा० / 2 विधामार्ग' इति पा०1३ 'युगपदतिः' इति पा०। १'तपनं ति पा

Loading...

Page Navigation
1 ... 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922