Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 830
________________ अध्यायः 44] सुश्रुतसंहिता। 733 “मूत्रे स्थितं सैन्धवसंप्रयुक्त | भृष्टान् जागलानां मांसरसान्; आमलकैरुपेतान् आमलमासं पिबेद्वाऽपि हि लोहकिट्टम् // कफलसंस्कृतान् , कोलान्वितान् वेति बदरसंस्कृतान्; विकल्पामत्र स्थितमित्यादि / गोमत्र मासमुषितं लोहकि लोहमलं | भिधानं सात्म्यापेक्षया / शोफामिहितान् योगान् देवदारुशुण्ठीतेनेव मूत्रेण चूर्णितं सैन्धवयुक्तं कुम्भाह्वये पिबेत् / लोहकि- रसादिकान् / शालयो रक्तशाल्यादयः॥३६॥३७॥ हमित्यत्र हिरण्यकिमिति केचित् पठन्ति; तमेच्छन्ति निव- श्वासातिसारारुचिकासमूर्छासकाराः, हिरण्यस्यामलखात् // तृछर्दिशूलज्वरशोफदाहान् // दगभ्वाऽक्षकाष्ठैमलमायसं वा तथाऽविपाकखरमेदसादान् गोमूत्रनिर्वापितमष्टवारान् // 32 // जयेद्यथाखं प्रसमीक्ष्य शास्त्रम् // 38 // विचूर्ण्य लीढं मधुनाऽचिरेण पाण्डुरोगोपद्रवचिकित्सामाह-श्वासेत्यादि / एतान् श्वासाकुम्भाइयं पाण्डुगदं निहन्यात् // दीनुपद्रवान्, यथाखं शास्त्रं यथात्मीयं चिकित्साशास्त्र प्रसमीक्ष्य सिन्धूनवं वाऽग्निसमं च कृत्वा जयेत् / केचिदमुं पाठमन्यथा पठन्ति,-'तृष्णा ज्वर शित्वा च मूत्रं सकृदेव तप्तम् // 33 // खर्दिमथातिसारं मूळ क्षयं श्वासमनभलिप्साम् / तथाऽविपालौहं च किटं बहुशच तत्वा कखरमेदसादान जयेयथावत् प्रसमीक्ष्य शास्त्रम्' इति / ननु, निर्वाप्य मूत्रे बहुशस्तथैव // ज्वरातिसारान्वितस्य तस्यासाध्यत्वेन वक्ष्यमाणलात् कुतो एकीकृतं गोलपिष्टमेत ज्वरातिसारयोचिकित्सातिदेशः उच्यते, अचिरोत्थितयोस्तयोः कन्यमावाप्य पचेदुखायाम् // 34 // सतोः पाण्डरोगिणः प्रतिकार्यलात् // 38 // यथा न दखेत तथा विशुष्कं . अन्तेषु शूनं परिहीनमध्यं पूर्णीकृतं पेयमुश्विता तत् // म्लानं तथाऽन्तेषु च मध्यशूनम् // तक्रौदनाशी विजयेत रोगं गुदे च शेफस्यथ मुष्कशूनं पाण्डे तथा दीपयतेऽनलंच॥ 35 // प्रताम्यमानं च विसंकल्पम् // 39 // कुम्भाहये सिद्धतमं योगमाह-दग्ध्वेत्यादि / सिन्धूद्भवं विवर्जयेत् पाण्डुकिनं यशोऽर्थी सैन्धवम् / अग्निसमं कृत्वा बिभीतकामिना अग्निवर्ण कृत्वेत्यर्थः। तथाऽतिसारज्वरपीडितं च // 40 // सकृत् एकवारम् / लौहं च किमिति लोहसिंहाणकमित्यर्थः / इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायनिर्वाप्य निर्वापितं कृत्वा / एकीकृतं समभागेन मिश्रीकृतं, चिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम गोजलपिष्टं निर्वापणावशिष्टपश्चगुणे गोमूत्रे पिष्टम् , उखायां (षष्ठोऽध्यायः, आदितः) चतुश्चस्थास्या निक्षिप्य, मुखं पिधाय, यथा बाष्पो बहिर्न निःसरति स्वारिंशत्तमोऽध्यायः॥४४॥ यथा न दधेत तथा विपचेत् / ततश्च विशुष्कं चूर्णीकृतमुदश्विता इदानीमनुपक्रम्यस्य पाण्डुरोगिणो लक्षणमाह-अन्तेषु मथितेन सह पेयम् / जीणे च तक्रौदनं भोजयेदित्यर्थः / / शूनमित्यादि / अन्तेषु हस्तपादमुखेषु / परिहीनमध्यं कृशमध्यभयमसौश्रुतोऽपि पूर्वोकहेतुत्वादस्माभिः पठितः / अस्य | कायम् / म्लानं कृशम् / गुदे च शेफसीत्यत्रापि शूनमिति संब. योगस्य तत्रान्तरे बिभीतकलवणमिति संज्ञा // 32-35 // न्धनीयं, शेफो योनिलिङ्गम् / मुष्कशूनम् अण्डकोषशूनम् / द्राक्षागुडूच्यामलकीरसैश्च यद्यपि मध्यशूनमित्यनेनैव गुदादिशोफः प्राप्तः, तथाऽप्यन्ते सिद्धं घृतं लाघर(व)के हितं च॥ म्लानता विनाऽपि गुदादिशोफी त्याज्य इति दर्शनार्थ गुदादिइदानी लाघरकचिकित्सामाह-द्राक्षेत्यादि। शोफकथनम् / प्रताम्यमानं मूर्छन्तम् / विसंज्ञकल्पं विचेतनगौडामरिष्टान् मधुशर्कराश्च प्रायम् / यद्यपि मूर्छायेन विसंज्ञकल्पमिति प्राप्तं, तथाऽप्यमूत्रासवान शारकृतांस्तथैव // 36 // भिधानं विसंज्ञकल्पस्य विशेषेणासाध्यताप्रतिपादनार्थम् / अतिनिग्धान रसानामलकैरुपेतान् सारज्वरपीडितम् अतिसारज्वराभ्यां पीडितमित्यर्थः / यद्यपि कोलान्वितान् वाऽपि हि जाङ्गलानाम् / पानकीहलीमकचिकित्सितं नोकं, तथाऽपि पाण्डुरोगचिकित्सितं तयोरपि कर्तव्यम् // 39 // 40 // सेवेत शोफाभिहितांश्च योगान् इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायो पाणामयी शालियवांश्च नित्यम् // 37 // सुश्रुतव्याश्यायामुत्तरतत्रान्तर्गते कायचिकित्साइदानी तान्तरोकान् सर्वानेवाभयारिष्टादीन् भोजनं च तन्त्र पाण्डरोगप्रतिषेधो नाम चतुश्चत्वारिंशसंगृहमाह-गौडानित्यादि / गौडानरिष्टान् अभयारिष्टादीन् / त्तमोऽध्यायः // 44 // मधुशर्कराश्चेति मधुशब्देन मध्वासवः, स च लोहारिष्टप्रभृतिकः; शर्कराशब्देन शर्करासवः / मूत्रासवान् कुष्ठचिकित्सितोकान् / 1 श्वासमनरपशोथम्' इति पा० / 1 'मुष्कयोब शूनं, प्रता. भारतानासवान् श्वीपदपठितान् / निग्धान् रसान मेह- | म्यन्तमसंहकरूपम्' इति पा० /

Loading...

Page Navigation
1 ... 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922