________________ अध्यायः 44] सुश्रुतसंहिता। 733 “मूत्रे स्थितं सैन्धवसंप्रयुक्त | भृष्टान् जागलानां मांसरसान्; आमलकैरुपेतान् आमलमासं पिबेद्वाऽपि हि लोहकिट्टम् // कफलसंस्कृतान् , कोलान्वितान् वेति बदरसंस्कृतान्; विकल्पामत्र स्थितमित्यादि / गोमत्र मासमुषितं लोहकि लोहमलं | भिधानं सात्म्यापेक्षया / शोफामिहितान् योगान् देवदारुशुण्ठीतेनेव मूत्रेण चूर्णितं सैन्धवयुक्तं कुम्भाह्वये पिबेत् / लोहकि- रसादिकान् / शालयो रक्तशाल्यादयः॥३६॥३७॥ हमित्यत्र हिरण्यकिमिति केचित् पठन्ति; तमेच्छन्ति निव- श्वासातिसारारुचिकासमूर्छासकाराः, हिरण्यस्यामलखात् // तृछर्दिशूलज्वरशोफदाहान् // दगभ्वाऽक्षकाष्ठैमलमायसं वा तथाऽविपाकखरमेदसादान् गोमूत्रनिर्वापितमष्टवारान् // 32 // जयेद्यथाखं प्रसमीक्ष्य शास्त्रम् // 38 // विचूर्ण्य लीढं मधुनाऽचिरेण पाण्डुरोगोपद्रवचिकित्सामाह-श्वासेत्यादि / एतान् श्वासाकुम्भाइयं पाण्डुगदं निहन्यात् // दीनुपद्रवान्, यथाखं शास्त्रं यथात्मीयं चिकित्साशास्त्र प्रसमीक्ष्य सिन्धूनवं वाऽग्निसमं च कृत्वा जयेत् / केचिदमुं पाठमन्यथा पठन्ति,-'तृष्णा ज्वर शित्वा च मूत्रं सकृदेव तप्तम् // 33 // खर्दिमथातिसारं मूळ क्षयं श्वासमनभलिप्साम् / तथाऽविपालौहं च किटं बहुशच तत्वा कखरमेदसादान जयेयथावत् प्रसमीक्ष्य शास्त्रम्' इति / ननु, निर्वाप्य मूत्रे बहुशस्तथैव // ज्वरातिसारान्वितस्य तस्यासाध्यत्वेन वक्ष्यमाणलात् कुतो एकीकृतं गोलपिष्टमेत ज्वरातिसारयोचिकित्सातिदेशः उच्यते, अचिरोत्थितयोस्तयोः कन्यमावाप्य पचेदुखायाम् // 34 // सतोः पाण्डरोगिणः प्रतिकार्यलात् // 38 // यथा न दखेत तथा विशुष्कं . अन्तेषु शूनं परिहीनमध्यं पूर्णीकृतं पेयमुश्विता तत् // म्लानं तथाऽन्तेषु च मध्यशूनम् // तक्रौदनाशी विजयेत रोगं गुदे च शेफस्यथ मुष्कशूनं पाण्डे तथा दीपयतेऽनलंच॥ 35 // प्रताम्यमानं च विसंकल्पम् // 39 // कुम्भाहये सिद्धतमं योगमाह-दग्ध्वेत्यादि / सिन्धूद्भवं विवर्जयेत् पाण्डुकिनं यशोऽर्थी सैन्धवम् / अग्निसमं कृत्वा बिभीतकामिना अग्निवर्ण कृत्वेत्यर्थः। तथाऽतिसारज्वरपीडितं च // 40 // सकृत् एकवारम् / लौहं च किमिति लोहसिंहाणकमित्यर्थः / इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायनिर्वाप्य निर्वापितं कृत्वा / एकीकृतं समभागेन मिश्रीकृतं, चिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम गोजलपिष्टं निर्वापणावशिष्टपश्चगुणे गोमूत्रे पिष्टम् , उखायां (षष्ठोऽध्यायः, आदितः) चतुश्चस्थास्या निक्षिप्य, मुखं पिधाय, यथा बाष्पो बहिर्न निःसरति स्वारिंशत्तमोऽध्यायः॥४४॥ यथा न दधेत तथा विपचेत् / ततश्च विशुष्कं चूर्णीकृतमुदश्विता इदानीमनुपक्रम्यस्य पाण्डुरोगिणो लक्षणमाह-अन्तेषु मथितेन सह पेयम् / जीणे च तक्रौदनं भोजयेदित्यर्थः / / शूनमित्यादि / अन्तेषु हस्तपादमुखेषु / परिहीनमध्यं कृशमध्यभयमसौश्रुतोऽपि पूर्वोकहेतुत्वादस्माभिः पठितः / अस्य | कायम् / म्लानं कृशम् / गुदे च शेफसीत्यत्रापि शूनमिति संब. योगस्य तत्रान्तरे बिभीतकलवणमिति संज्ञा // 32-35 // न्धनीयं, शेफो योनिलिङ्गम् / मुष्कशूनम् अण्डकोषशूनम् / द्राक्षागुडूच्यामलकीरसैश्च यद्यपि मध्यशूनमित्यनेनैव गुदादिशोफः प्राप्तः, तथाऽप्यन्ते सिद्धं घृतं लाघर(व)के हितं च॥ म्लानता विनाऽपि गुदादिशोफी त्याज्य इति दर्शनार्थ गुदादिइदानी लाघरकचिकित्सामाह-द्राक्षेत्यादि। शोफकथनम् / प्रताम्यमानं मूर्छन्तम् / विसंज्ञकल्पं विचेतनगौडामरिष्टान् मधुशर्कराश्च प्रायम् / यद्यपि मूर्छायेन विसंज्ञकल्पमिति प्राप्तं, तथाऽप्यमूत्रासवान शारकृतांस्तथैव // 36 // भिधानं विसंज्ञकल्पस्य विशेषेणासाध्यताप्रतिपादनार्थम् / अतिनिग्धान रसानामलकैरुपेतान् सारज्वरपीडितम् अतिसारज्वराभ्यां पीडितमित्यर्थः / यद्यपि कोलान्वितान् वाऽपि हि जाङ्गलानाम् / पानकीहलीमकचिकित्सितं नोकं, तथाऽपि पाण्डुरोगचिकित्सितं तयोरपि कर्तव्यम् // 39 // 40 // सेवेत शोफाभिहितांश्च योगान् इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायो पाणामयी शालियवांश्च नित्यम् // 37 // सुश्रुतव्याश्यायामुत्तरतत्रान्तर्गते कायचिकित्साइदानी तान्तरोकान् सर्वानेवाभयारिष्टादीन् भोजनं च तन्त्र पाण्डरोगप्रतिषेधो नाम चतुश्चत्वारिंशसंगृहमाह-गौडानित्यादि / गौडानरिष्टान् अभयारिष्टादीन् / त्तमोऽध्यायः // 44 // मधुशर्कराश्चेति मधुशब्देन मध्वासवः, स च लोहारिष्टप्रभृतिकः; शर्कराशब्देन शर्करासवः / मूत्रासवान् कुष्ठचिकित्सितोकान् / 1 श्वासमनरपशोथम्' इति पा० / 1 'मुष्कयोब शूनं, प्रता. भारतानासवान् श्वीपदपठितान् / निग्धान् रसान मेह- | म्यन्तमसंहकरूपम्' इति पा० /