Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 828
________________ अध्यायः 44] सुश्रुतसंहिता। 731 wwwwwwwwwwwwwwww अयोरजोव्योषविडङ्गचूर्ण पुष्पी भूमिकदम्बः, अलम्बुषामपरे / एतानि कषायकल्पेन लिह्याद्धरिद्रां त्रिफलान्वितां वा॥ विपाच्य, तस्मिन् कषाये सर्पिघृतं विपचेत् / क्षीरेण वेत्यादि / सर्पिर्मधुभ्यां विदधीत वाऽपि | मागधिका वा क्षीरेण सह यथाग्नि उपयुज्यमाना पाण्डता शास्त्रप्रदेशाभिहितांश्च योगान् // 17 // | हन्तीत्यर्थः // १९॥किं पाण्डुरोगे पूर्वोक्तमेव कार्यमुतान्यदपीत्याह-अय हितं च यष्टीमधुंजं कषायं इत्यादि / अयोरजोव्योषविडमचूर्णमित्येको योगः / हरिद्रा चूर्ण समं वा मधुनाऽवलिह्यात् // 20 // त्रिफलान्वितामिति द्वितीयो योगः / अयोरजो लोहचूर्णम् / हितं चेत्यादि / यष्टीमधुककषायं मधुना सममित्येको योगः। व्योषं त्रिकटुकम् / 'लिह्यात्' इत्यत्र 'मधुसर्पिाम्' इति संब-चूर्ण वा यष्टीमधुकस्य मधुना समं मधुना सह लिह्यादिति न्धनीयम् / हरिद्रा पिण्डहरिदाम् / केचित् हरिद्राशब्देन द्वितीयः / अन्ये 'चूर्ण समं वा मधुनाऽवलिह्यात्' इत्यत्र 'चूर्ण आदौ दारुशब्दलोपात् दारुहरिद्रा गृह्णन्ति / विदधीत वाऽपी-लिहेद्वा मधुना द्वितीयम्' इति पठन्ति; तत्रापि स एवार्थः॥२०॥ त्यादि / विदधीत कुर्वीत / शास्त्रप्रदेशाभिहितांश्च योगान् गोमूत्रयुक्तं त्रिफलादलानां शास्त्रेऽन्यप्रदेशोक्तान् नवायसादीन् // 17 // दत्त्वाऽऽयस चूर्णमनल्पकालम् // हरेच्च दोषान् बहुशोऽल्पमात्रान् प्रवालमुक्ताञ्जनशङ्खचूर्ण श्वयेद्धि दोषेष्वति निर्दृतेषु॥ लिह्यात्तथा काश्चनगैरिकोत्थम् // 21 // इदानीं पाण्डुरोगे यत् शोधनमुक्तं तदल्पमात्रया कर्तव्यमि- | गोमूत्रयुक्तमित्यादि / त्रिफलादलानां चूर्णमायसं चूर्ण दत्वा त्याह-हरेच दोषानित्यादि / बहुशो बहून् वारान् / अल्पमा गोमूत्रयुक्तमनल्पकालं चिरकालं लिह्यात्,। त्रिफलादलानामिति दलशब्दः अष्ठीलापरिहारार्थम् / अन्ये 'गोमूत्रयुकं त्रिफलादत्रान् स्तोकस्तोकान् / कस्मात् स्तोकान् स्तोकान् हरेदित्याह | लाना' इत्यत्र 'गोमूत्रपीतत्रिफलादलानां' इति पठन्ति, गोमूश्वयेद्धि दोषेष्वित्यादि / श्वयेत् श्वयधुं प्राप्नुयात् / हि यस्मा त्रभावितत्रिफलादलानामिति व्याख्यानयन्ति / प्रवालेत्यादि / दर्थे / अत्र पाठान्तरं-हरेच दोषान् बहुशोऽल्पमात्रान् प्रवालो विद्रुमः, मुक्ता मौक्तिकम् , अजनं रसाजनम् / तथेति शुद्धेषु दोषेष्वभिनिहृतेषु' इति / शुद्धेषु दुष्टिरहितेषु; अभि गोमूत्रयुक्तमनल्पकालं लिह्यादित्यर्थः / काश्चनगैरिकोत्थमित्यनिहतेष्वित्यभिशब्दः सम्यगर्थः, अतियोगस्यानिष्टखात् // त्रापि तथेति संबध्यते; तेन सुवर्णगैरिकचूर्ण गोमूत्रयुतं चिरधात्रीफलानां रसमिक्षुजं च कालं लिह्यादित्यर्थः / 'गोमूत्रपीता त्रिफलां सपिष्टो' इति केचित् मन्थं पिबेत् क्षौद्रयुतं हिताशी // 18 // पठन्ति, गोमूत्रपीता गोमूत्रभावितां मधुना अवलियादिति . धात्रीफलानामित्यादि / धात्रीफलानामामलकफलाना खरसं | व्याख्यानयन्ति // 21 // सौद्युतं पिबेदित्येको योगः / इक्षुजं रसं क्षौद्रयुतमिति ___आज शकृत्स्यात् कुडवप्रमाणं द्वितीयः / मन्थमिति "शकवः सर्पिषाऽभ्यकाः शीतवारिपरि विडं हरिद्रा लवणोत्तमं च॥ सुताः"-इत्याधुक्तलक्षणं क्षौद्युतमिति तृतीयः / तथा च पृथक् पलांशानि समग्रमेततन्त्रान्तरम्-"पिबेत् सुश्शीतलान् मन्थान् घृताक्तान् मधुसं वणे हिताशीमधनाऽवलिह्यात्॥२२॥ युतान् / सक्षौद्रं वा रसं धाच्या इक्षोऽपि हिताशनः" इति। आजमित्यादि / आज शकृत् छागलीपुरीषम् / कुडवप्रमाण तत्रान्तरे पाण्डुरोगे मन्थशब्देन विशिष्टो मन्थ उच्यते / चतुष्पलमात्रम् / विडं लवणम् / लवणोत्तमं सैन्धवम् / पृथक्तद्यथा-"धात्रीफलरसे शक्तूनिक्षूणां च रसे तथा / पाण्डुर्म-पलांशानि विडादीनि पृथक्पलमात्राणीत्यर्थः / समग्रं समस्तम् धुसमायुक्तं पिबेन्मन्थं सुशीतलम्" इति // 18 // // 22 // उमे बृहत्यौ रजनी शुकाख्यां मण्डूरलोहाग्निविडङ्गपथ्याकाकादनीं चापि सकाकमाचीम् // व्योषांशकः सर्वसमानताप्यः॥ आदारिबिम्बी सकदम्बपुष्पी मूत्रासुतोऽयं मधुनाऽवलेहः विपाच्य सर्पिर्विपचेत् कषाये // 19 // पाण्ड्वामयं हन्त्यचिरेण घोरम् // 23 // तत् पाण्डुतां हम्त्युपयुज्यमानं इदानीं पाण्डुरोगे सिद्धतमं योगमाह-मण्डूरेत्यादि / मण्ड्रं क्षीरेण वा मागधिका यथाग्नि // लोहकिनुकारि द्रव्यम् / अमिः चित्रकः / व्योषं त्रिकटुकम् / उमे इत्यादि / शुकाख्या चर्मकारवटः, अन्ये शुकशिम्बा- मण्डुरादीनां व्योषपर्यन्तानामशः समो भागों यस्मिन् स माहुः / काकादनी काकतिन्दुकः / आदारिबिम्बी सकदम्बपु- तथेत्यर्थः / ताप्यो माक्षिकधातुः / मूत्रासुतः मूत्रे उषितः पीमित्यादि।-आदारी वेल्लन्तरसदृशपुष्पा आलिरिति लोके, मूत्रसान्धत इत्यथः // 23 // बिम्बी रानानुकारिविटपा लोहितफला च; कार्तिककुण्डस्तु 1 'यष्टीमधुकं' इति पा० / 2 'शकदर' इति पा. आदारिधिम्बी बाउलिरिति प्रसिद्धति व्याख्यानयति / कदम्ब- 3 'मूत्रायुतोऽयं' इति पा०।

Loading...

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922