Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 827
________________ 730 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं पर्यायलं पाण्डुरोगलापरित्यागात् / तान्येव लिङ्गान्याह-य. द्रवस्य पाण्डुरोगस्य कृच्छ्रसाध्यखमसाध्यत्वं च यथावस्थं बोद्धइत्यादि / 'वक्ष्यामि लिझान्यथ कामलाया' इत्यभिधाय कामला- | व्यम् // 13 // कारणवचनं भविष्यन्त्या अपि तस्याः परिज्ञानार्थम् / आम साध्यं तु पाण्ड्डामयिनं समीक्ष्य यान्ते पाण्डुरोगान्ते अन्यरोगान्ते च / सहसा शीघ्रम् / अन्नम- स्निग्धं घृतेनोर्वमधश्च शुद्धम् // म्लम् अम्लभोजनम् / पाण्डुमित्यत्र देहमिति शेषः / 'पूर्वरिती संपादयेत् क्षौद्रघृतप्रगाढैः तन्द्रिवलक्षयौ च' इति शारीरस्थाने गर्भव्याकरणाध्याये तन्द्रा हरीतकीचूर्णयुतैः प्रयोगैः // 14 // कथिता, सूत्रस्थाने दोषादिक्षयवृद्ध्यध्याये बलक्षय इत्यर्थः / पिबेद्धृतं वा रजनीविपक्कं ननु, तन्द्राशब्दस्य व्युत्पादितखात् कथं तन्द्रिबलक्षयाविति ? ___ यत्रफलं तैल्वकमेव वाऽपि // सत्य, कृष्यादेराकृतिगणत्वेनेक्प्रत्ययान्तत्वेन साधु / अन्ये विरेचनद्रव्यकृतं पिबेद्वा 'तन्द्राऽबलवं प्रथमोदितं च' इति पठन्ति; तंत्रापि स एवार्थः / योगांश्च वैरेचनिकान् घृतेन // 15 // अपरे 'प्रथमोदितांश्च' इति पठन्ति; ते च पाण्डरोगोक्कलिङ्गविशेषान् गृहन्ति / पाण्डुवदनम्' इत्यत्र 'पीतवदनम्' इति केचित् / इदानी चिकित्सितमाह-साध्यमित्यादि / साध्यपाण्डुरोगपठन्ति, तं चानार्ष टीकाकारा भाषन्ते // 10 // ज्ञानं वक्ष्यमाणासाध्यलक्षणविपर्ययादरिष्टलक्षणवैपरीत्याच्च / घृते नेति कपरकल्याणकदाधिकमहातिकपञ्चगव्यादिना, अन्ये केवभेदस्तु तस्याः खलु कुम्भसाह्वः लेनैव गव्यघृतेनेत्याहुः / यदत्र पाण्डुरोगेषु घृतेनैव स्नेहनमुक्त शोफो महांस्तत्र च पर्वमेदः॥११॥ तत्तेषां पित्तभूयिष्ठलाद्रक्तदूष्यत्वाच / यद्यपि पाण्डुरोगे इदानीं कामलामेदमाह-मेद इत्यादि / तत्रेति कुम्भ ऊवंशोधनं निषिद्ध, तथाऽपि ऋतुदेशप्रकृतिकालशरीरापेक्षया साहे। पर्वभेदः सन्धिपीडा / कुम्भसाहः तत्रान्तरे कुम्भ मृदु वमनं देयम् / तथा च तत्रान्तरम् ,-"कालं च देशप्रकामलेति कथ्यते // 11 // कृती शरीरं समीक्ष्य दद्याद्वमनं विधिज्ञः। वान्तस्य तीक्ष्णान्यः ज्वराङ्गमर्दभ्रमसादतन्द्रा नुलोमनानि कल्पोपदिधानि भिषग्विदध्यात्" इति / वमना. क्षयान्वितो लाघर(व)कोऽलसाख्यः॥ नन्तरं वक्ष्यमाणैः शालिप्रभृतिभिः कृतसंसर्जनक्रमस्य दोषतस्यैव कुम्भसाहस्यावस्थायां संज्ञान्तरमाह-ज्वराजमर्दै- शमनार्थमाह-संपादयेदित्यादि / शुद्धं पाण्डुरोगिणमेवंभूतैः त्यादि / स एव कुम्भसाहो ज्वरादियुक्तो लाघरकोऽलसाख्यः प्रयोगैर्वक्ष्यमाणयोगैः शेषदोषशमनार्य संपादयेत् सम्यक् स्यादिति पिण्डार्थः / लाघरकः कथ्यते अलसकश्च कथ्यत योजयेदित्यर्थः / ननु, सर्पिर्मधुहरीतकीयुक्तमेकमेवायोरजोयोइत्यर्थः। अहमदों वेदनाविशेषः, स्फुटनिकेत्यपरे / अन्ये गमभिधास्यति, तत् कथं प्रयोगैरिति बहुवचनं ! सत्यं, प्रदेपाण्डुरोग एव ज्वरादियुक्तः कुम्भसाहः कथ्यत इति मन्यन्ते। शान्तरोकानां नवायसप्रमृतीनामत्र शस्तलात् / पिबेद्धतं अस्यैव अवस्थामेदं पानकीति तन्त्रान्तरीयाः पठन्ति / तद्यथा- वेत्यादि / रजनीविपक्कं हरिद्राकल्कसाधितम् / त्रैफलं त्रिफला"मन्तापो भिनवर्चस्व बहिरन्तथ पीतता / पाण्डता नेत्र- साधितम् / तेल्वकमिति तिल्वकः पट्टिकारोधः, तेन साधितरोगब पानकीलक्षणं वदेत्"-इति // मित्यर्थः; अन्ये तैल्वकं वातव्याघ्युकमाहुः / विरेचनद्रव्यकृतमितं वातपित्ताद्धरिपीतनीलं त्यादि। -त्रिवृदादिसंस्कृतं घृतं; वैरेचनिकान् योगान् विरेचन द्रव्यविकल्पोकान्, तांश्च घृतेन पिबेत् // 14 // 15 // इदानी हलीमकलक्षणमाह-तमित्यादि / तं पाण्डुरोगम् / मत्रे निकुम्भार्धपलं विपाच्य कुम्भसाहो यदा हरितपीतनीलः स्यात्, तदा तज्ज्ञाः कायचिकि- पिबेदभीषणं कुडवार्धमात्रम् // त्साविदो हलीमकं नाम वदन्ति / हरि हरितं, नीलं श्यावम् / खादेहुडं वाऽप्यभयाविपककेचित्तु 'तं वातपित्ताभिपरीतलिङ्गं' इति पठिला वातपित्ता- मारग्वधादिकथितं पिबेद्वा // 16 // भ्यामभिपरीतं संबद्धं लिहं यस्य तथेति व्याख्यानयन्ति // 12 // इदानी पाण्डुरोगेऽपराण्यपि विरेचनान्याह-मूत्रे इत्यादि / उपद्रवास्तेष्वरुचिः पिपासा निकुम्भा दन्ती, तस्या अर्धपलं महिषीमत्रे षोडशगुणे - छर्दिवरो मूर्धरुजाऽग्निसादः॥ विपाच्य, चतुर्भागावविष्टं कुडवार्धमात्रं पलद्वयमात्रं, विरेकाय शोफस्तथा कण्ठगतोऽबलत्वं पिबेदित्यर्थः / गुड इक्षुविकृतिः। अभयाविपक्कं हरीतकीकामूच्र्छा कुमो हृद्यवपीडनं च // 13 // थविपक्कं, अन्ये अभयाविपक्कं गुडकं सहरीतकीप्रभृतिकमाहुः / इदानीं पाण्डुरोगोपद्रवानाह-उपद्रवा इत्यादि / तेषु पाण्डु- अपरे 'अभयाविमिश्रम्' इति पठन्ति / मेहुर्वैरेचनिकयोगनिर्देरोगेषु / मूर्धरुजा शिरोव्यथा / अबलवं निर्बलखम् / सोप- शात् पाण्डुरोगे विरेचनस्यात्यन्तहितत्वं ज्ञेयम् // 16 // 1 अवस्थाविशेषः पानकीति' इति पा०।२'वात पित्तामिपरी- | अभयाविमिश्र' इति पा० / २'बहुविरेकयोगनिर्देशात्' इति तलिङ्ग' इति पा०। | पा०॥

Loading...

Page Navigation
1 ... 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922